नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः । देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ।। 1 ।।
narāntakaṃ hataṃ dṛṣṭvā cukruśurnairṛtarṣabhāḥ | devāntakastrimūrdhā ca paulastyaśca mahodaraḥ || 1 ||
आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः । वालिपुत्रं महावीर्यमभिदुद्राव वेगवान् ।। 2 ।।
ārūḍho meghasaṅkāśaṃ vāraṇendraṃ mahodaraḥ | vāliputraṃ mahāvīryamabhidudrāva vegavān || 2 ||
भ्रातृव्यसनतसंप्तस्तदा देवान्तको बली । आदाय परिघं घोरमङ्गदं समभिद्रवत् ।। 3 ।।
bhrātṛvyasanatasaṃptastadā devāntako balī | ādāya parighaṃ ghoramaṅgadaṃ samabhidravat || 3 ||
रथमादित्यसङ्काशं युक्तं परमवाजिभिः । आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्यगात् ।। 4 ।।
rathamādityasaṅkāśaṃ yuktaṃ paramavājibhiḥ | āsthāya triśirā vīro vāliputramathābhyagāt || 4 ||
स त्रिभिर्देवदर्पघ्नै राक्षसेन्द्रैरभिद्रुतः । वृक्षमुत्पाटयामास महाविटपमङ्गदः ।। 5 ।।
sa tribhirdevadarpaghnai rākṣasendrairabhidrutaḥ | vṛkṣamutpāṭayāmāsa mahāviṭapamaṅgadaḥ || 5 ||
देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः । महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ।। 6 ।।
devāntakāya taṃ vīraścikṣepa sahasāṅgadaḥ | mahāvṛkṣaṃ mahāśākhaṃ śakro dīptamivāśanim || 6 ||
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः । स वृक्षं कृत्तमालोक्य उत्पपात ततोऽङ्गदः ।। 7 ।।
triśirāstaṃ praciccheda śarairāśīviṣopamaiḥ | sa vṛkṣaṃ kṛttamālokya utpapāta tato'ṅgadaḥ || 7 ||
स ववर्ष ततो वृक्षाञ्शिलाश्च कपिकुञ्जरः । तान्प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः ।। 8 ।।
sa vavarṣa tato vṛkṣāñśilāśca kapikuñjaraḥ | tānpraciccheda saṅkruddhastriśirā niśitaiḥ śaraiḥ || 8 ||
परिघाग्रेण तान्वृक्षान्बभञ्ज च महोदरः । त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः ।। 9 ।।
parighāgreṇa tānvṛkṣānbabhañja ca mahodaraḥ | triśirāścāṅgadaṃ vīramabhidudrāva sāyakaiḥ || 9 ||
गजेन समभिद्रुत्य वालिपुत्रं महोदरः । जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसंनिभैः ।। 10 ।।
gajena samabhidrutya vāliputraṃ mahodaraḥ | jaghānorasi saṅkruddhastomarairvajrasaṃnibhaiḥ || 10 ||
देवान्तकश्च सङ्क्रुद्धः परिघेण तदाङ्गदम् । उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ।। 11 ।।
devāntakaśca saṅkruddhaḥ parigheṇa tadāṅgadam | upagamyābhihatyāśu vyapacakrāma vegavān || 11 ||
स त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः । न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ।। 12 ।।
sa tribhirnairṛtaśreṣṭhairyugapatsamabhidrutaḥ | na vivyathe mahātejā vāliputraḥ pratāpavān || 12 ||
स वेगवान् महावेगं कृत्वा परमदुर्जयः । तलेन भृशमुत्पत्य जघानास्य महागजम् ।। 13 ।।
sa vegavān mahāvegaṃ kṛtvā paramadurjayaḥ | talena bhṛśamutpatya jaghānāsya mahāgajam || 13 ||
तस्य तेन प्रहारेण नागराजस्य संयुगे । पेततुर्लोचने तस्य विननाश स कुञ्जरः ।। 14 ।।
tasya tena prahāreṇa nāgarājasya saṃyuge | petaturlocane tasya vinanāśa sa kuñjaraḥ || 14 ||
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः । देवान्तकमभिद्रुत्य ताडयामास संयुगे ।। 15 ।।
viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ | devāntakamabhidrutya tāḍayāmāsa saṃyuge || 15 ||
स विह्वलस्तु तेजस्वी वातोद्धूत इव द्रुमः । लाक्षारससवर्णं च सुस्राव रुधिरं मुहत् ।। 16 ।।
sa vihvalastu tejasvī vātoddhūta iva drumaḥ | lākṣārasasavarṇaṃ ca susrāva rudhiraṃ muhat || 16 ||
अथाश्वास्य महातेजाः कृच्छ्राद् देवान्तको बली । आविध्य परिघं वेगादाजघान तदाङ्गदम् ।। 17 ।।
athāśvāsya mahātejāḥ kṛcchrād devāntako balī | āvidhya parighaṃ vegādājaghāna tadāṅgadam || 17 ||
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा । जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ।। 18 ।।
parighābhihataścāpi vānarendrātmajastadā | jānubhyāṃ patito bhūmau punarevotpapāta ha || 18 ||
समुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः । घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह ।। 19 ।।
samutpatantaṃ triśirāstribhirbāṇairajihmagaiḥ | ghorairharipateḥ putraṃ lalāṭe'bhijaghāna ha || 19 ||
ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुङ्गवैः । हनूमानथ विज्ञाय नीलश्चापि प्रतस्थतुः ।। 20 ।।
tato'ṅgadaṃ parikṣiptaṃ tribhirnairṛtapuṅgavaiḥ | hanūmānatha vijñāya nīlaścāpi pratasthatuḥ || 20 ||
ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा । तद् रावणसुतो धीमान् बिभेद निशितैः शरैः ।। 21 ।।
tataścikṣepa śailāgraṃ nīlastriśirase tadā | tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ || 21 ||
तद्बाणशतनिर्भिन्नं विदारितशिलातलम् । सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः ।। 22 ।।
tadbāṇaśatanirbhinnaṃ vidāritaśilātalam | savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ || 22 ||
स विजृम्भितमालोक्य हर्षाद् देवान्तको बली । परिघेणाभिदुद्राव मारुतात्मजमाहवे ।। 23 ।।
sa vijṛmbhitamālokya harṣād devāntako balī | parigheṇābhidudrāva mārutātmajamāhave || 23 ||
तमापतन्तमुत्पत्य हनूमान् कपिकुञ्जरः । आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ।। 24 ।।
tamāpatantamutpatya hanūmān kapikuñjaraḥ | ājaghāna tadā mūrdhni vajrakalpena muṣṭinā || 24 ||
शिरसि प्राहरद् वनीरस्तदा वायुसुतो बली । नादेनाकम्पयच्चैव राक्षसान् स महाकपिः ।। 25 ।।
śirasi prāharad vanīrastadā vāyusuto balī | nādenākampayaccaiva rākṣasān sa mahākapiḥ || 25 ||
स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः । देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात ।। 26 ।।
sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ | devāntako rākṣasarājasūnurgatāsururvyāṃ sahasā papāta || 26 ||
तस्मिन्हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ । क्रुद्धस्त्रिशीर्षा निशितास्त्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ।। 27 ।।
tasminhate rākṣasayodhamukhye mahābale saṃyati devaśatrau | kruddhastriśīrṣā niśitāstramugraṃ vavarṣa nīlorasi bāṇavarṣam || 27 ||
महोदरस्तु संकृद्धः कुञ्जरं पर्वतोपमम् । भूयः समधिरुह्याशु मन्दरं रशिमवानिव ।। 28 ।।
mahodarastu saṃkṛddhaḥ kuñjaraṃ parvatopamam | bhūyaḥ samadhiruhyāśu mandaraṃ raśimavāniva || 28 ||
ततो बाणमयं वर्षं नीलस्योरस्यपातयत् । गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः ।। 29 ।।
tato bāṇamayaṃ varṣaṃ nīlasyorasyapātayat | girau varṣaṃ taḍiccakracāpavāniva toyadaḥ || 29 ||
तत् शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः । नीलो बभूवाथ विसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ।। 30 ।।
tat śaraughairabhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ | nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena || 30 ||
ततस्तु नीलः प्रतिलभ्य संज्ञां शैलं समुत्पाट्य सवृक्षखण्डम् । ततः समुत्पत्य महोग्रवेगो महोदरं तेन जघान मूर्ध्नि ।। 31 ।।
tatastu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣakhaṇḍam | tataḥ samutpatya mahogravego mahodaraṃ tena jaghāna mūrdhni || 31 ||
ततः स शैलाभिनिपातभग्नो महोदरस्तेन महद्विपेन । व्यामोहितो भूमितले गतासुः पपात वर्जाभिहतो यथाद्रिः ।। 32 ।।
tataḥ sa śailābhinipātabhagno mahodarastena mahadvipena | vyāmohito bhūmitale gatāsuḥ papāta varjābhihato yathādriḥ || 32 ||
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे । हनूमन्तं च सङ्क्रुद्धो विव्याध निशितैः शरैः ।। 33 ।।
pitṛvyaṃ nihataṃ dṛṣṭvā triśirāścāpamādade | hanūmantaṃ ca saṅkruddho vivyādha niśitaiḥ śaraiḥ || 33 ||
स वायुसुनूः कुपितश्चिक्षेप शिखरं गिरेः । त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ।। 34 ।।
sa vāyusunūḥ kupitaścikṣepa śikharaṃ gireḥ | triśirāstaccharaistīkṣṇairbibheda bahudhā balī || 34 ||
तद् व्यर्थं शिखरं दृष्टवा द्रुमवर्षं तदा कपिः । विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति ।। 35 ।।
tad vyarthaṃ śikharaṃ dṛṣṭavā drumavarṣaṃ tadā kapiḥ | visasarja raṇe tasmin rāvaṇasya sutaṃ prati || 35 ||
तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान् । त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च ।। 36 ।।
tamāpatantamākāśe drumavarṣaṃ pratāpavān | triśirā niśitairbāṇaiściccheda ca nanāda ca || 36 ||
हनूमांस्तु समुत्पत्य हयां स्त्रिशिरसस्तदा । विददार नखैः क्रुद्धो नागेन्द्रं मृगराडिव ।। 37 ।।
hanūmāṃstu samutpatya hayāṃ striśirasastadā | vidadāra nakhaiḥ kruddho nāgendraṃ mṛgarāḍiva || 37 ||
अथ शक्तिं समासाद्य कालरात्रिमिवान्तकः । चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ।। 38 ।।
atha śaktiṃ samāsādya kālarātrimivāntakaḥ | cikṣepānilaputrāya triśirā rāvaṇātmajaḥ || 38 ||
दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम् । गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ।। 39 ।।
divaḥ kṣiptāmivolkāṃ tāṃ śaktiṃ kṣiptāmasaṅgatām | gṛhītvā hariśārdūlo babhañja ca nanāda ca || 39 ||
तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता । प्रहृष्टा वानरगणा विनेदुर्जलदा यथा ।। 40 ।।
tāṃ dṛṣṭvā ghorasaṅkāśāṃ śaktiṃ bhagnāṃ hanūmatā | prahṛṣṭā vānaragaṇā vinedurjaladā yathā || 40 ||
ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः । निचखान तदा खङ्गं वानरेन्द्रस्य वक्षसि ।। 41 ।।
tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ | nicakhāna tadā khaṅgaṃ vānarendrasya vakṣasi || 41 ||
खड्गप्रहाराभिहतो हनूमान्मारुतात्मजः । आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान् ।। 42 ।।
khaḍgaprahārābhihato hanūmānmārutātmajaḥ | ājaghāna trimūrdhānaṃ talenorasi vīryavān || 42 ||
स तलभिहतस्तेन स्रस्तहस्ताम्बरो भुवि । निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ।। 43 ।।
sa talabhihatastena srastahastāmbaro bhuvi | nipapāta mahātejāstriśirāstyaktacetanaḥ || 43 ||
स तस्य पततः खड्गं समाच्छिद्य महाकपिः । ननाद गिरिसङ्काशस्त्रासयन्सर्वराक्षसान् ।। 44 ।।
sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ | nanāda girisaṅkāśastrāsayansarvarākṣasān || 44 ||
अमृष्यमाणस्तं घोषमुत्पपात निशाचरः । उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ।। 45 ।।
amṛṣyamāṇastaṃ ghoṣamutpapāta niśācaraḥ | utpatya ca hanūmantaṃ tāḍayāmāsa muṣṭinā || 45 ||
तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः । कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ।। 46 ।।
tena muṣṭiprahāreṇa sañcukopa mahākapiḥ | kupitaśca nijagrāha kirīṭe rākṣasarṣabham || 46 ||
स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि । क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ।। 47 ।।
sa tasya śīrṣāṇyasinā śitena kirīṭajuṣṭāni sakuṇḍalāni | kruddhaḥ praciccheda suto'nilasya tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ || 47 ||
तान्यायताक्षाण्यगसंनिभानि प्रदीप्तवैश्वानरलोचनानि । पेतुः शिरांसीन्द्ररिपो पृथिव्यां ज्योतींषि मुक्तानि यथार्कमार्गात् ।। 48 ।।
tānyāyatākṣāṇyagasaṃnibhāni pradīptavaiśvānaralocanāni | petuḥ śirāṃsīndraripo pṛthivyāṃ jyotīṃṣi muktāni yathārkamārgāt || 48 ||
तस्मिन्हते देवरिपौ त्रिशीर्षे हनूमत शक्रपराक्रमेण । नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात् ।। 49 ।।
tasminhate devaripau triśīrṣe hanūmata śakraparākrameṇa | neduḥ plavaṅgāḥ pracacāla bhūmī rakṣāṃsyatho dudruvire samantāt || 49 ||
हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् । हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ।। 50 ।।
hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram | hatau prekṣya durādharṣau devāntakanarāntakau || 50 ||
चुकोप परमामर्षी मतो राक्षसपुङ्गवः । जग्राहार्चिष्मतीं चापि गदां सर्वायसीं तदा ।। 51 ।।
cukopa paramāmarṣī mato rākṣasapuṅgavaḥ | jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ tadā || 51 ||
हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम् । विराजमानां विपुला शत्रुशोणितर्पिताम् ।। 52 ।।
hemapaṭṭaparikṣiptāṃ māṃsaśoṇitaphenilām | virājamānāṃ vipulā śatruśoṇitarpitām || 52 ||
तेजसा सम्प्रदीप्ताग्रां रक्तमाल्यविभूषिताम् । ऐरावतमहापद्मसार्वभौम भयावहाम् ।। 53 ।।
tejasā sampradīptāgrāṃ raktamālyavibhūṣitām | airāvatamahāpadmasārvabhauma bhayāvahām || 53 ||
गदामादाय सङ्क्रुद्धो मतो राक्षसपुङ्गवः । हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन् ।। 54 ।।
gadāmādāya saṅkruddho mato rākṣasapuṅgavaḥ | harīnsamabhidudrāva yugāntāgniriva jvalan || 54 ||
अथर्षयः समुत्पत्य वानरो रवणानुजम् । मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ।। 55 ।।
atharṣayaḥ samutpatya vānaro ravaṇānujam | mattānīkamupāgamya tasthau tasyāgrato balī || 55 ||
तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम् । आजघानोरसि क्रुद्धो गदया वज्रकल्पया ।। 56 ।।
taṃ purastātsthitaṃ dṛṣṭvā vānaraṃ parvatopamam | ājaghānorasi kruddho gadayā vajrakalpayā || 56 ||
स तयाभिहतस्तेन गदया वानरर्षभः । भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ।। 57 ।।
sa tayābhihatastena gadayā vānararṣabhaḥ | bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu || 57 ||
स सम्प्राप्य चिरात्संज्ञामृषभो वानरेश्वरः । क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत ।। 58 ।।
sa samprāpya cirātsaṃjñāmṛṣabho vānareśvaraḥ | kruddho visphuramāṇauṣṭho mahāpārśvamudaikṣata || 58 ||
स वेगवान् वेगवदभ्युपेत्य तं राक्षसं वानरवीरमुख्यः । सम्वर्त्य मुष्टिं सहसा जघान बाह्वन्तरे शैलनिकाशरूपः ।। 59 ।।
sa vegavān vegavadabhyupetya taṃ rākṣasaṃ vānaravīramukhyaḥ | samvartya muṣṭiṃ sahasā jaghāna bāhvantare śailanikāśarūpaḥ || 59 ||
स कृत्तमूल सहसेव वृक्षः क्षितौ पपात क्षतजोक्षिताङ्गः । तां चास्य घोरां यमदण्डकल्पां गदां प्रगृह्याशु तदा ननाद ।। 60 ।।
sa kṛttamūla sahaseva vṛkṣaḥ kṣitau papāta kṣatajokṣitāṅgaḥ | tāṃ cāsya ghorāṃ yamadaṇḍakalpāṃ gadāṃ pragṛhyāśu tadā nanāda || 60 ||
मुहूर्तमासीत् स गतासुकल्पः प्रत्यागतात्मा सहसा सुरारिः । उत्पत्य सन्ध्याभ्रसमानवर्णस्तं वारिराजात्मजमाजघान ।। 61 ।।
muhūrtamāsīt sa gatāsukalpaḥ pratyāgatātmā sahasā surāriḥ | utpatya sandhyābhrasamānavarṇastaṃ vārirājātmajamājaghāna || 61 ||
स मूर्च्छितो भूमितले पपात मुहूर्तमुत्पत्य पुन ससंज्ञः । तामेव तस्याद्रिवराद्रिकल्पां गदां समाविध्य जघान सङ्ख्ये ।। 62 ।।
sa mūrcchito bhūmitale papāta muhūrtamutpatya puna sasaṃjñaḥ | tāmeva tasyādrivarādrikalpāṃ gadāṃ samāvidhya jaghāna saṅkhye || 62 ||
सा तस्य रौद्रा समुपेत्य देहं रौद्रस्य देवाध्वरविप्रशत्रोः । बिभेद वक्षः क्षतजं च भूरि सुस्राव धात्वम्भ इवाद्रिराजः ।। 63 ।।
sā tasya raudrā samupetya dehaṃ raudrasya devādhvaravipraśatroḥ | bibheda vakṣaḥ kṣatajaṃ ca bhūri susrāva dhātvambha ivādrirājaḥ || 63 ||
अभिदुद्राव वेगेन गदां तस्य महात्मनः । तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः ।। 64 ।।
abhidudrāva vegena gadāṃ tasya mahātmanaḥ | tāṃ gṛhītvā gadāṃ bhīmāmāvidhya ca punaḥ punaḥ || 64 ||
मत्तानीकं महापार्श्वं जघान रणमूर्धनि । स स्वया गदया भिन्नो विकीर्णदशनेक्षणः ।। 65 ।।
mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani | sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ || 65 ||
निपपात महापार्श्वो वज्राहत इवाचलः । विदीर्णनयने भूमौ गतसत्त्वे गतायुषि । पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम् । ।। 66 ।।
nipapāta mahāpārśvo vajrāhata ivācalaḥ | vidīrṇanayane bhūmau gatasattve gatāyuṣi | patite rākṣase tasmin vidrutaṃ rākṣasaṃ balam | || 66 ||
तस्मिन्हते भ्रातरि रावणस्य तन्नैरृतानां बलमर्णवाभम् । त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसंनिकाशम् ।। 67 ।।
tasminhate bhrātari rāvaṇasya tannairṛtānāṃ balamarṇavābham | tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam || 67 ||