This overlay will guide you through the buttons:

| |
|
स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम् । भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् ॥ १॥
svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam . bhrātṝṃśca nihatāndṛṣṭvā śakratulyaparākramān .. 1..
पितृव्यौ चापि सन्दृश्य समरे संनिपातितौ । युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसौत्तमौ ॥ २॥
pitṛvyau cāpi sandṛśya samare saṃnipātitau . yuddhonmattaṃ ca mattaṃ ca bhrātarau rākṣasauttamau .. 2..
चुकोप च महातेजा ब्रह्मदत्तवरो युधि । अतिकायोऽद्रिसङ्काशो देवदानवदर्पहा ॥ ३॥
cukopa ca mahātejā brahmadattavaro yudhi . atikāyo'drisaṅkāśo devadānavadarpahā .. 3..
स भास्करसहस्रस्य सङ्घातमिव भास्वरम् । रथमारुह्म शक्रारिरभिदुद्राव वानरान् ॥ ४॥
sa bhāskarasahasrasya saṅghātamiva bhāsvaram . rathamāruhma śakrārirabhidudrāva vānarān .. 4..
स विस्फार्य तदा चापं किरीटी मृष्टकुण्डलः । नाम संश्रावयामास ननाद च महास्वनम् ॥ ५॥
sa visphārya tadā cāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ . nāma saṃśrāvayāmāsa nanāda ca mahāsvanam .. 5..
तेन सिंहप्रणादेन नामविश्रावणेन च । ज्याशब्देन च भीमेन त्रासयामास वानरान् ॥ ६॥
tena siṃhapraṇādena nāmaviśrāvaṇena ca . jyāśabdena ca bhīmena trāsayāmāsa vānarān .. 6..
ते दृष्टवा देहमाहात्म्यं कुम्भकर्णोऽयमुत्थितः । भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश ॥ 7 ॥
te dṛṣṭavā dehamāhātmyaṃ kumbhakarṇo'yamutthitaḥ . bhayārtā vānarāḥ sarve vidravanti diśo daśa .. 7 ..
ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे । भयाद् वानरयोधास्ते विद्रवन्ति ततस्ततः ॥ 8 ॥
te tasya rūpamālokya yathā viṣṇostrivikrame . bhayād vānarayodhāste vidravanti tatastataḥ .. 8 ..
तेऽतिकायं समासाद्य वानरा मूढचेतसः । शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ॥ 9 ॥
te'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ . śaraṇyaṃ śaraṇaṃ jagmurlakṣmaṇāgrajamāhave .. 9 ..
ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् । ददर्श धन्विनं दूराद् गर्जन्तं कालमेघवत् ॥ 10 ॥
tato'tikāyaṃ kākutstho rathasthaṃ parvatopamam . dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat .. 10 ..
स तं दृष्ट्वा महात्मानं राघवस्तु सुविस्मितः । वानरान् सान्त्वयित्वा च विभीषणमुवाच ह ॥ 11 ॥
sa taṃ dṛṣṭvā mahātmānaṃ rāghavastu suvismitaḥ . vānarān sāntvayitvā ca vibhīṣaṇamuvāca ha .. 11 ..
कोऽसौ पर्वतसङ्काशो धनुष्मान्हरिलोचनः । युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ॥ 12 ॥
ko'sau parvatasaṅkāśo dhanuṣmānharilocanaḥ . yukte hayasahasreṇa viśāle syandane sthitaḥ .. 12 ..
य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः । अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ॥ 13 ॥
ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ . arciṣmadbhirvṛto bhāti bhūtairiva maheśvaraḥ .. 13 ..
कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते । आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥ 14 ॥
kālajihvāprakāśābhirya eṣo'bhivirājate . āvṛto rathaśaktībhirvidyudbhiriva toyadaḥ .. 14 ..
धनूंषि चास्य सज्जानि हेमपृष्ठानि सर्वशः । शोभयन्ति रथश्रेष्ठं शक्रचापमिवाम्बरम् ॥ 15 ॥
dhanūṃṣi cāsya sajjāni hemapṛṣṭhāni sarvaśaḥ . śobhayanti rathaśreṣṭhaṃ śakracāpamivāmbaram .. 15 ..
य एष रक्षश्शार्दूलो रणभूमिं विराजयन् । अभ्येति रथिनां श्रेष्ठो रथेनादित्यवर्जसा ॥ 16 ॥
ya eṣa rakṣaśśārdūlo raṇabhūmiṃ virājayan . abhyeti rathināṃ śreṣṭho rathenādityavarjasā .. 16 ..
ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते । सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन् ॥ 17 ॥
dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate . sūryaraśmiprabhairbāṇairdiśo daśa virājayan .. 17 ..
त्रिनतं मेघनिर्ह्रादं हेमपृष्ठमलङ्कृतम् । शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ॥ 18 ॥
trinataṃ meghanirhrādaṃ hemapṛṣṭhamalaṅkṛtam . śatakratudhanuḥprakhyaṃ dhanuścāsya virājate .. 18 ..
सध्वजः सपताकश्च सानुकर्षो महारथः । चतुस्सादिसमायुक्तो मेघस्तनितनिस्वनः ॥ 19 ॥
sadhvajaḥ sapatākaśca sānukarṣo mahārathaḥ . catussādisamāyukto meghastanitanisvanaḥ .. 19 ..
विंशतिर्दश चाष्टौ च तूणस्य रथमास्थिताः । कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ॥ 20 ॥
viṃśatirdaśa cāṣṭau ca tūṇasya rathamāsthitāḥ . kārmukāṇi ca bhīmāni jyāśca kāñcanapiṅgalāḥ .. 20 ..
द्वौ च खड्गौ च पार्श्वस्थौ प्रदिप्तौ पार्श्वशोभितौ । चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ ॥ 21 ॥
dvau ca khaḍgau ca pārśvasthau pradiptau pārśvaśobhitau . caturhastatsarucitau vyaktahastadaśāyatau .. 21 ..
रक्तकण्ठगुणो धीरो महापर्वतसंनिभः । कालः कालमहावक्त्रो मेघस्थ इव भास्करः ॥ 22 ॥
raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ . kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ .. 22 ..
काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते । शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः ॥ 23 ॥
kāñcanāṅgadanaddhābhyāṃ bhujābhyāmeṣa śobhate . śṛṅgābhyāmiva tuṅgābhyāṃ himavānparvatottamaḥ .. 23 ..
कुण्डलाभ्यांमुभाभ्यां च भाति वक्त्रं सुभिषणम् । पुनर्वस्वन्तरगतं परिपूर्णो निशाकर ॥ 24 ॥
kuṇḍalābhyāṃmubhābhyāṃ ca bhāti vaktraṃ subhiṣaṇam . punarvasvantaragataṃ paripūrṇo niśākara .. 24 ..
आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् । यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ॥ 25 ॥
ācakṣva me mahābāho tvamenaṃ rākṣasottamam . yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ .. 25 ..
स पृष्ठो राजपुत्रेण रामेणामिततेजसा । आचचक्षे महातेजा राघवाय विभीषणः ॥ 26 ॥
sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā . ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ .. 26 ..
दशग्रीवो महातेजा राजा वैश्रवणानुजः । भीमकर्मा महोत्साहो रावणो राक्षसेश्वर ॥ 27 ॥
daśagrīvo mahātejā rājā vaiśravaṇānujaḥ . bhīmakarmā mahotsāho rāvaṇo rākṣaseśvara .. 27 ..
तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो बले । वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः ॥ 28 ॥
tasyāsīdvīryavānputro rāvaṇapratimo bale . vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ .. 28 ..
अश्वपृष्ठे नागपृष्ठे खड्गे धनुषि कर्षणे । भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः ॥ 29 ॥
aśvapṛṣṭhe nāgapṛṣṭhe khaḍge dhanuṣi karṣaṇe . bhede sāntve ca dāne ca naye mantre ca saṃmataḥ .. 29 ..
यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया । तनयं धान्यमालिन्या अतिकायमिमं विदुः ॥ 30 ॥
yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā . tanayaṃ dhānyamālinyā atikāyamimaṃ viduḥ .. 30 ..
एतेनाराधितो ब्रह्मा तपसा भावितात्मना । अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ॥ 31 ॥
etenārādhito brahmā tapasā bhāvitātmanā . astrāṇi cāpyavāptāni ripavaśca parājitāḥ .. 31 ..
सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा । एतच्च कवचं दिव्यं रथश्च रविभास्करः ॥ 32 ॥
surāsurairavadhyatvaṃ dattamasmai svayambhuvā . etacca kavacaṃ divyaṃ rathaśca ravibhāskaraḥ .. 32 ..
एतेन शतशो देवा दानवाश्च पराजिताः । रक्षितानि च रक्षामि यक्षाश्चापि निषूदिताः ॥ 33 ॥
etena śataśo devā dānavāśca parājitāḥ . rakṣitāni ca rakṣāmi yakṣāścāpi niṣūditāḥ .. 33 ..
वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः । पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा ॥ 34 ॥
vajraṃ viṣṭambhitaṃ yena bāṇairindrasya dhīmataḥ . pāśaḥ salilarājasya yuddhe pratihatastathā .. 34 ..
एषोऽतिकायो बलवान् राक्षसानामथर्षभः । स रावणसुतो धीमान् देवदनवदर्पहा ॥ 35 ॥
eṣo'tikāyo balavān rākṣasānāmatharṣabhaḥ . sa rāvaṇasuto dhīmān devadanavadarpahā .. 35 ..
तदस्मिन्क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव । पुरा वानरसैन्यानि क्षयं नयति सायकैः ॥ 36 ॥
tadasminkriyatāṃ yatnaḥ kṣipraṃ puruṣapuṅgava . purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ .. 36 ..
ततोऽतिकायो बलवान्प्रविश्य हरिवाहिनीम् । विस्फारयामास धनुर्ननाद च पुनः पुनः ॥ 37 ॥
tato'tikāyo balavānpraviśya harivāhinīm . visphārayāmāsa dhanurnanāda ca punaḥ punaḥ .. 37 ..
तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् । अभिपेतुर्महात्मानो ये प्रधानाः वनौकसः ॥ 38 ॥
taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam . abhipeturmahātmāno ye pradhānāḥ vanaukasaḥ .. 38 ..
कुमुदो द्विविदो मैन्दो नीलः शरभ एव च । पादपैर्गिरिशृङ्गैश् च युगपत् समभिद्रवन् ॥ 39 ॥
kumudo dvivido maindo nīlaḥ śarabha eva ca . pādapairgiriśṛṅgaiś ca yugapat samabhidravan .. 39 ..
तेषां वृक्षांश्च शैलांश्च शरैः कनकभूषणैः । अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ॥ 40 ॥
teṣāṃ vṛkṣāṃśca śailāṃśca śaraiḥ kanakabhūṣaṇaiḥ . atikāyo mahātejāścicchedāstravidāṃ varaḥ .. 40 ..
तांश्चैव सरान्स हरीञ्शरैः सर्वायसैर्बली । विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः ॥ 41 ॥
tāṃścaiva sarānsa harīñśaraiḥ sarvāyasairbalī . vivyādhābhimukhaḥ saṅkhye bhīmakāyo niśācaraḥ .. 41 ..
तेऽर्दिता बाणबर्षेण भिन्नगात्राः पराजिताः । न शेकुरतिकायस्य प्रतिकर्तुं महाहवे ॥ 42 ॥
te'rditā bāṇabarṣeṇa bhinnagātrāḥ parājitāḥ . na śekuratikāyasya pratikartuṃ mahāhave .. 42 ..
तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः । मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः ॥ 43 ॥
tatsainyaṃ harivīrāṇāṃ trāsayāmāsa rākṣasaḥ . mṛgayūthamiva kruddho hariryauvanadarpitaḥ .. 43 ..
स राषसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कं चित् । उत्पत्य रामं स धनुः कलापी सगर्वितं वाक्यमिदं बभाषे ॥ 44 ॥
sa rāṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃ cit . utpatya rāmaṃ sa dhanuḥ kalāpī sagarvitaṃ vākyamidaṃ babhāṣe .. 44 ..
रथे स्थितोऽहं शरचापपाणिर्न प्राकृतं कं चन योधयामि । यस्यास्ति शक्तिर्व्यवसाय युक्ता ददातुं मे क्षिप्रमिहाद्य युद्धम् ॥ 45 ॥
rathe sthito'haṃ śaracāpapāṇirna prākṛtaṃ kaṃ cana yodhayāmi . yasyāsti śaktirvyavasāya yuktā dadātuṃ me kṣipramihādya yuddham .. 45 ..
तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता । अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ॥ 46 ॥
tattasya vākyaṃ bruvato niśamya cukopa saumitriramitrahantā . amṛṣyamāṇaśca samutpapāta jagrāha cāpaṃ ca tataḥ smayitvā .. 46 ..
क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् । पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥ 47 ॥
kruddhaḥ saumitrirutpatya tūṇādākṣipya sāyakam . purastādatikāyasya vicakarṣa mahaddhanuḥ .. 47 ..
पूरयन्स महीं सर्वामाकाशं सागरं दिशः । ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ॥ 48 ॥
pūrayansa mahīṃ sarvāmākāśaṃ sāgaraṃ diśaḥ . jyāśabdo lakṣmaṇasyograstrāsayan rajanīcarān .. 48 ..
सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा । विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥ 49 ॥
saumitreścāpanirghoṣaṃ śrutvā pratibhayaṃ tadā . visiṣmiye mahātejā rākṣasendrātmajo balī .. 49 ..
तदातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् । आदाय निशितं बाणमिदं वचनमब्रवीत् ॥ 50 ॥
tadātikāyaḥ kupito dṛṣṭvā lakṣmaṇamutthitam . ādāya niśitaṃ bāṇamidaṃ vacanamabravīt .. 50 ..
बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः । गच्छ किं कालसदृशं मां योधयितुमिच्छसि ॥ 51 ॥
bālastvamasi saumitre vikrameṣvavicakṣaṇaḥ . gaccha kiṃ kālasadṛśaṃ māṃ yodhayitumicchasi .. 51 ..
न हि मद्बाहुसृष्टाना बाणांना हिमवानपि । सोढुमुत्सहते वेगमन्तरिक्षमथो मही ॥ 52 ॥
na hi madbāhusṛṣṭānā bāṇāṃnā himavānapi . soḍhumutsahate vegamantarikṣamatho mahī .. 52 ..
सुखप्रसुप्तं कालाग्निं प्रबोधयितुमिच्छसि । न्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मद्गतः ॥ 53 ॥
sukhaprasuptaṃ kālāgniṃ prabodhayitumicchasi . nyasya cāpaṃ nivartasva mā prāṇāñjahi madgataḥ .. 53 ..
अथवा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि । तिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम् ॥ 54 ॥
athavā tvaṃ pratiṣṭabdho na nivartitumicchasi . tiṣṭha prāṇānparityajya gamiṣyasi yamakṣayam .. 54 ..
पश्य मे निशितान्बाणानरिदर्पनिषूदनान् । ईश्वरायुधसङ्काशांस्तप्तकाञ्चनभूषणान् ॥ 55 ॥
paśya me niśitānbāṇānaridarpaniṣūdanān . īśvarāyudhasaṅkāśāṃstaptakāñcanabhūṣaṇān .. 55 ..
एष ते सर्पसङ्काशो बाणः पास्यति शोणितम् । मृगराज इव क्रुद्धो नागराजस्य शोणितम् ॥ 56 ॥
eṣa te sarpasaṅkāśo bāṇaḥ pāsyati śoṇitam . mṛgarāja iva kruddho nāgarājasya śoṇitam .. 56 ..
श्रुत्वातिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः । स सञ्चुकोपातिबलो बृहच्छ्रीर् उवाच वाक्यं च ततो महार्थम् ॥ 57 ॥
śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ . sa sañcukopātibalo bṛhacchrīr uvāca vākyaṃ ca tato mahārtham .. 57 ..
न वाक्यमात्रेण भवान्प्रधानो न कत्थनात्सत्पुरुषा भवन्ति । मयि स्थिते धन्विनि बाणपाणौ निदर्शयस्वात्मबलं दुरात्मन् ॥ 58 ॥
na vākyamātreṇa bhavānpradhāno na katthanātsatpuruṣā bhavanti . mayi sthite dhanvini bāṇapāṇau nidarśayasvātmabalaṃ durātman .. 58 ..
कर्मणा सूचयात्मानं न विकत्थितुमर्हसि । पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥ 59 ॥
karmaṇā sūcayātmānaṃ na vikatthitumarhasi . pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ .. 59 ..
सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः । शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ॥ 60 ॥
sarvāyudhasamāyukto dhanvī tvaṃ rathamāsthitaḥ . śarairvā yadi vāpyastrairdarśayasva parākramam .. 60 ..
ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः । मारुतः कालसम्पक्वं वृन्तात्तालफलं यथा ॥ 61 ॥
tataḥ śiraste niśitaiḥ pātayiṣyāmyahaṃ śaraiḥ . mārutaḥ kālasampakvaṃ vṛntāttālaphalaṃ yathā .. 61 ..
अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः । पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ॥ 62 ॥
adya te māmakā bāṇāstaptakāñcanabhūṣaṇāḥ . pāsyanti rudhiraṃ gātrādbāṇaśalyāntarotthitam .. 62 ..
बालोऽयमिति विज्ञाय न चावज्ञातुमर्हसि । बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे ॥ 63 ॥
bālo'yamiti vijñāya na cāvajñātumarhasi . bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge .. 63 ..
बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिविक्रमैः । लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत् । अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ॥ 64 ॥
bālena viṣṇunā lokāstrayaḥ krāntāstrivikramaiḥ . lakṣmaṇasya vacaḥ śrutvā hetumatparamārthavat . atikāyaḥ pracukrodha bāṇaṃ cottamamādade .. 64 ..
ततो विद्याधरा भूता देवा दैत्या महर्षयः । गुह्यकाश्च महात्मानस्तद्युद्धं द्रष्टुमागमान् ॥ 65 ॥
tato vidyādharā bhūtā devā daityā maharṣayaḥ . guhyakāśca mahātmānastadyuddhaṃ draṣṭumāgamān .. 65 ..
ततोऽतिकायः कुपितश्चापमारोप्य सायकम् । लक्ष्मणस्य प्रचिक्षेप सङ्क्षिपन्निव चाम्बरम् ॥ 66 ॥
tato'tikāyaḥ kupitaścāpamāropya sāyakam . lakṣmaṇasya pracikṣepa saṅkṣipanniva cāmbaram .. 66 ..
तमापतन्तं निशितं शरमाशीविषोपमम् । अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा ॥ 67 ॥
tamāpatantaṃ niśitaṃ śaramāśīviṣopamam . ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā .. 67 ..
तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् । अतिकायो भृशं क्रुद्धः पञ्चबाणान्समादधे ॥ 68 ॥
taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogamivoragam . atikāyo bhṛśaṃ kruddhaḥ pañcabāṇānsamādadhe .. 68 ..
ताञ्शरान्सम्प्रचिक्षेप लक्ष्मणाय निशाचरः । तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद भरतानुजः ॥ 69 ॥
tāñśarānsampracikṣepa lakṣmaṇāya niśācaraḥ . tānaprāptāñśitairbāṇaiściccheda bharatānujaḥ .. 69 ..
स तांश्छित्त्वा शितैर्बाणैर्लक्ष्मणः परवीरहा । आददे निशितं बाणं ज्वलन्तमिव तेजसा ॥ 70 ॥
sa tāṃśchittvā śitairbāṇairlakṣmaṇaḥ paravīrahā . ādade niśitaṃ bāṇaṃ jvalantamiva tejasā .. 70 ..
तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः । विचकर्ष च वेगेन विससर्ज च सायकम् ॥ 71 ॥
tamādāya dhanuḥ śreṣṭhe yojayāmāsa lakṣmaṇaḥ . vicakarṣa ca vegena visasarja ca sāyakam .. 71 ..
पूर्णायतविसृष्टेन शरेण नतपर्वणा । ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् ॥ 72 ॥
pūrṇāyatavisṛṣṭena śareṇa nataparvaṇā . lalāṭe rākṣasaśreṣṭhamājaghāna sa vīryavān .. 72 ..
स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः । ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले ॥ 73 ॥
sa lalāṭe śaro magnastasya bhīmasya rakṣasaḥ . dadṛśe śoṇitenāktaḥ pannagendra ivācale .. 73 ..
राक्षसः प्रचकम्पेऽथ लक्ष्मणेषु प्रपीडितः । रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम् ॥ 74 ॥
rākṣasaḥ pracakampe'tha lakṣmaṇeṣu prapīḍitaḥ . rudrabāṇahataṃ ghoraṃ yathā tripuragopuram .. 74 ..
चिन्तयामास चाश्वस्य विमृश्य च महाबलः । साधु बाणनिपातेन श्लाघनीयोऽसि मे रिपुः ॥ 75 ॥
cintayāmāsa cāśvasya vimṛśya ca mahābalaḥ . sādhu bāṇanipātena ślāghanīyo'si me ripuḥ .. 75 ..
विधार्यैवं विदार्यास्यं विनम्य च महाभुजौ । स रथोपस्थमास्थाय रथेन प्रचचार ह ॥ 76 ॥
vidhāryaivaṃ vidāryāsyaṃ vinamya ca mahābhujau . sa rathopasthamāsthāya rathena pracacāra ha .. 76 ..
एकं त्रीन्पञ्च सप्तेति सायकान्राक्षसर्षभः । आददे सन्दधे चापि विचकर्षोत्ससर्ज च ॥ 77 ॥
ekaṃ trīnpañca sapteti sāyakānrākṣasarṣabhaḥ . ādade sandadhe cāpi vicakarṣotsasarja ca .. 77 ..
ते बाणाः कालसङ्काशा राक्षसेन्द्रधनुश्च्युताः । हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ॥ 78 ॥
te bāṇāḥ kālasaṅkāśā rākṣasendradhanuścyutāḥ . hemapuṅkhā raviprakhyāścakrurdīptamivāmbaram .. 78 ..
ततस्तान् राक्षसोत्सृष्टाञ्शरौघान् राघवानुजः । असम्भ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः ॥ 79 ॥
tatastān rākṣasotsṛṣṭāñśaraughān rāghavānujaḥ . asambhrāntaḥ praciccheda niśitairbahubhiḥ śaraiḥ .. 79 ..
ताञ्शरान्युधि सम्प्रेक्ष्य निकृत्तान् रावणात्मजः । चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् ॥ 80 ॥
tāñśarānyudhi samprekṣya nikṛttān rāvaṇātmajaḥ . cukopa tridaśendrārirjagrāha niśitaṃ śaram .. 80 ..
स सन्धाय महातेजास्तं बाणं सहसोत्सृजत् । तेन सौमित्रिमायान्तमाजघान स्तनान्तरे ॥ 81 ॥
sa sandhāya mahātejāstaṃ bāṇaṃ sahasotsṛjat . tena saumitrimāyāntamājaghāna stanāntare .. 81 ..
अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि । सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ॥ 82 ॥
atikāyena saumitristāḍito yudhi vakṣasi . susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ .. 82 ..
स चकार तदात्मानं विशल्यं सहसा विभुः । जग्राह च शरं तीष्णमस्त्रेणापि समाददे ॥ 83 ॥
sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ . jagrāha ca śaraṃ tīṣṇamastreṇāpi samādade .. 83 ..
आग्नेयेन तदास्त्रेण योजयामास सायकम् । स जज्वाल तदा बाणो धनुष्यस्य महात्मनः ॥ 84 ॥
āgneyena tadāstreṇa yojayāmāsa sāyakam . sa jajvāla tadā bāṇo dhanuṣyasya mahātmanaḥ .. 84 ..
अतिकायोऽतितेजस्वी रौद्रमस्त्रं समाददे । तेन बाणं भुजङ्गाभं हेमपुङ्खमयोजयत् ॥ 85 ॥
atikāyo'titejasvī raudramastraṃ samādade . tena bāṇaṃ bhujaṅgābhaṃ hemapuṅkhamayojayat .. 85 ..
ततस्तं ज्वलितं घोरं लक्ष्मणः शरमाहितम् । अतिकायाय चिक्षेप कालदण्डमिवान्तकः ॥ 86 ॥
tatastaṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaramāhitam . atikāyāya cikṣepa kāladaṇḍamivāntakaḥ .. 86 ..
आग्नेयास्त्राभिसंयुक्तं दृष्ट्वा बाणं निशाचरः । उत्ससर्ज तदा बाणं रौद्रं सूर्यास्त्रयोजितम् ॥ 87 ॥
āgneyāstrābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ . utsasarja tadā bāṇaṃ raudraṃ sūryāstrayojitam .. 87 ..
तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः । तेजसा सम्प्रदीप्ताग्रौ क्रुद्धाविव भुजं गमौ ॥ 88 ॥
tāvubhāvambare bāṇāvanyonyamabhijaghnatuḥ . tejasā sampradīptāgrau kruddhāviva bhujaṃ gamau .. 88 ..
तावन्योन्यं विनिर्दह्य पेततुर्धरणीतले । ॥ 89 ॥
tāvanyonyaṃ vinirdahya petaturdharaṇītale . .. 89 ..
निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ । तावुभौ दीप्यमानौ स्म न भ्राजेते महीतले ॥ 90 ॥
nirarciṣau bhasmakṛtau na bhrājete śarottamau . tāvubhau dīpyamānau sma na bhrājete mahītale .. 90 ..
ततोऽतिकायः सङ्क्रुद्धस्त्वस्त्रमैषीकमुत्सृजत् । तत्प्रचिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान् ॥ 91 ॥
tato'tikāyaḥ saṅkruddhastvastramaiṣīkamutsṛjat . tatpraciccheda saumitrirastramaindreṇa vīryavān .. 91 ..
ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः । याम्येनास्त्रेण सङ्क्रुद्धो योजयामास सायकम् ॥ 92 ॥
aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ . yāmyenāstreṇa saṅkruddho yojayāmāsa sāyakam .. 92 ..
ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः । वायव्येन तदस्त्रं तु निजघान स लक्ष्मणः ॥ 93 ॥
tatastadastraṃ cikṣepa lakṣmaṇāya niśācaraḥ . vāyavyena tadastraṃ tu nijaghāna sa lakṣmaṇaḥ .. 93 ..
अथैनं शरधाराभिर्धाराभिरिव तोयदः । अभ्यवर्षत सङ्क्रुद्धो लक्ष्मणो रावणात्मजम् ॥ 94 ॥
athainaṃ śaradhārābhirdhārābhiriva toyadaḥ . abhyavarṣata saṅkruddho lakṣmaṇo rāvaṇātmajam .. 94 ..
तेऽतिकायं समासाद्य कवचे वज्रभूषिते । भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ॥ 95 ॥
te'tikāyaṃ samāsādya kavace vajrabhūṣite . bhagnāgraśalyāḥ sahasā peturbāṇā mahītale .. 95 ..
तान्मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा । अभ्यवर्षत बाणानां सहस्रेण महायशाः ॥ 96 ॥
tānmoghānabhisamprekṣya lakṣmaṇaḥ paravīrahā . abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ .. 96 ..
स वृष्यमाणो बाणौघैरतिकायो महाबलः । अवध्यकवचः सङ्ख्ये राक्षसो नैव विव्यथे ॥ 97 ॥
sa vṛṣyamāṇo bāṇaughairatikāyo mahābalaḥ . avadhyakavacaḥ saṅkhye rākṣaso naiva vivyathe .. 97 ..
शरं चाशीविषाकारं लक्ष्मणाय व्यपासृजत् । स तेन विद्धः सौमित्रिर्मर्मदेशे शरेण ह ॥ 98 ॥
śaraṃ cāśīviṣākāraṃ lakṣmaṇāya vyapāsṛjat . sa tena viddhaḥ saumitrirmarmadeśe śareṇa ha .. 98 ..
मुहूर्तमात्रं निस्संज्ञो ह्यभवच्छत्रुतापनः । ततः स्संज्ञामुपालभ्य चतुर्भिः सायकोत्तमैः ॥ 99 ॥
muhūrtamātraṃ nissaṃjño hyabhavacchatrutāpanaḥ . tataḥ ssaṃjñāmupālabhya caturbhiḥ sāyakottamaiḥ .. 99 ..
निजघान हयान् सङ्ख्ये सारथिं च महाबलः । ध्वजस्योन्मथनं कृत्वा शरवर्षैररिन्दमः ॥ 100 ॥
nijaghāna hayān saṅkhye sārathiṃ ca mahābalaḥ . dhvajasyonmathanaṃ kṛtvā śaravarṣairarindamaḥ .. 100 ..
असम्भ्रान्तः स सौमित्रिस्तान्शरानभिलक्षितान् । मुमोच लक्ष्मणो बाणान् वधार्थं तस्य रक्षसः ॥ 101 ॥
asambhrāntaḥ sa saumitristānśarānabhilakṣitān . mumoca lakṣmaṇo bāṇān vadhārthaṃ tasya rakṣasaḥ .. 101 ..
न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः । अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह ॥ 102 ॥
na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ . athainamabhyupāgamya vāyurvākyamuvāca ha .. 102 ..
ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतः । ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा । अवध्य एष ह्यन्येषामस्त्राणां कवची बली ॥ 103 ॥
brahmadattavaro hyeṣa avadhya kavacāvṛtaḥ . brāhmeṇāstreṇa bhindhyenameṣa vadhyo hi nānyathā . avadhya eṣa hyanyeṣāmastrāṇāṃ kavacī balī .. 103 ..
ततस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः । समादधे बाणमथोग्रवेगं तद्ब्राह्ममस्त्रं सहसा नियुज्य ॥ 104 ॥
tatastu vāyorvacanaṃ niśamya saumitririndrapratimānavīryaḥ . samādadhe bāṇamathogravegaṃ tadbrāhmamastraṃ sahasā niyujya .. 104 ..
तस्मिन् वरास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिताग्रे । दिशश्च चन्द्रार्कमहाग्रहाश्च नभश्च तत्रास ररास चोर्वी ॥ 105 ॥
tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre . diśaśca candrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī .. 105 ..
तं ब्रह्मणोऽस्त्रेण नियुज्य चापे शरं सुपुङ्खं यमदूतकल्पम् । सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम् ॥ 106 ॥
taṃ brahmaṇo'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam . saumitririndrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam .. 106 ..
तं लक्ष्मणोत्सृष्टविवृध्दवेगं समापतन्तं श्वसनोग्रवेगम् । सुपर्णवज्रोत्तमचित्रपुङ्खं तदातिकायः समरे ददर्श ॥ 107 ॥
taṃ lakṣmaṇotsṛṣṭavivṛdhdavegaṃ samāpatantaṃ śvasanogravegam . suparṇavajrottamacitrapuṅkhaṃ tadātikāyaḥ samare dadarśa .. 107 ..
तं प्रेक्षमाणः सहसातिकायो जघान बाणैर्निशितैरनेकैः । स सायकस्तस्य सुपर्णवेगस्तथातिवेगेन जगाम पार्श्वम् ॥ 108 ॥
taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇairniśitairanekaiḥ . sa sāyakastasya suparṇavegastathātivegena jagāma pārśvam .. 108 ..
तमागतं प्रेक्ष्य तदातिकायो बाणं प्रदीप्तान्तककालकल्पम् । जघान शक्त्यृष्टिगदाकुठारैः शूलैः शलैश्चाप्यविपन्नचेष्टः ॥ 109 ॥
tamāgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam . jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlaiḥ śalaiścāpyavipannaceṣṭaḥ .. 109 ..
तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः । प्रगृह्य तस्यैव किरीटजुष्टं तदातिकायस्य शिरो जहार ॥ 110 ॥
tānyāyudhānyadbhutavigrahāṇi moghāni kṛtvā sa śaro'gnidīptaḥ . pragṛhya tasyaiva kirīṭajuṣṭaṃ tadātikāyasya śiro jahāra .. 110 ..
तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रमर्दितम् । पपात सहसा भूमौ शृङ्गं हिमवतो यथा ॥ 111 ॥
tacchiraḥ saśirastrāṇaṃ lakṣmaṇeṣupramarditam . papāta sahasā bhūmau śṛṅgaṃ himavato yathā .. 111 ..
तं भूमौ पतितं दृष्ट्वा विक्षिप्ताम्बरभूषणम् । बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः ॥ 112 ॥
taṃ bhūmau patitaṃ dṛṣṭvā vikṣiptāmbarabhūṣaṇam . babhūvurvyathitāḥ sarve hataśeṣā niśācarāḥ .. 112 ..
ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः । विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः ॥ 113 ॥
te viṣaṇṇamukhā dīnāḥ prahārajanitaśramāḥ . vineduruccairbahavaḥ sahasā visvaraiḥ svaraiḥ .. 113 ..
ततस्तत्परितं याता निरपेक्षा निशाचराः । पुरीमभिमुखा भीता द्रवन्तो नायके हते ॥ 114 ॥
tatastatparitaṃ yātā nirapekṣā niśācarāḥ . purīmabhimukhā bhītā dravanto nāyake hate .. 114 ..
प्रहर्षयुक्ता बहवस्तु वानरा प्रफुल्लपद्मप्रतिमाननास्तदा । अपूजयँल्लक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥ 115 ॥
praharṣayuktā bahavastu vānarā praphullapadmapratimānanāstadā . apūjayam̐llakṣmaṇamiṣṭabhāginaṃ hate ripau bhīmabale durāsade .. 115 ..
अतिबलमतिकायमभ्रकल्पं युधि विनिपात्य स लक्ष्मणःप्रहृष्टः । त्वरितमथ तदा स रामपार्श्वं कपिनिवहैश्च सुपूजितो जगाम ॥ 116 ॥
atibalamatikāyamabhrakalpaṃ yudhi vinipātya sa lakṣmaṇaḥprahṛṣṭaḥ . tvaritamatha tadā sa rāmapārśvaṃ kapinivahaiśca supūjito jagāma .. 116 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In