This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 71

Lakshmana Kills Athikaya

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम् । भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् ।। १।।
svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam | bhrātṝṃśca nihatāndṛṣṭvā śakratulyaparākramān || 1||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   1

पितृव्यौ चापि सन्दृश्य समरे संनिपातितौ । युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसौत्तमौ ।। २।।
pitṛvyau cāpi sandṛśya samare saṃnipātitau | yuddhonmattaṃ ca mattaṃ ca bhrātarau rākṣasauttamau || 2||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   2

चुकोप च महातेजा ब्रह्मदत्तवरो युधि । अतिकायोऽद्रिसङ्काशो देवदानवदर्पहा ।। ३।।
cukopa ca mahātejā brahmadattavaro yudhi | atikāyo'drisaṅkāśo devadānavadarpahā || 3||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   3

स भास्करसहस्रस्य सङ्घातमिव भास्वरम् । रथमारुह्म शक्रारिरभिदुद्राव वानरान् ।। ४।।
sa bhāskarasahasrasya saṅghātamiva bhāsvaram | rathamāruhma śakrārirabhidudrāva vānarān || 4||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   4

स विस्फार्य तदा चापं किरीटी मृष्टकुण्डलः । नाम संश्रावयामास ननाद च महास्वनम् ।। ५।।
sa visphārya tadā cāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ | nāma saṃśrāvayāmāsa nanāda ca mahāsvanam || 5||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   5

तेन सिंहप्रणादेन नामविश्रावणेन च । ज्याशब्देन च भीमेन त्रासयामास वानरान् ।। ६।।
tena siṃhapraṇādena nāmaviśrāvaṇena ca | jyāśabdena ca bhīmena trāsayāmāsa vānarān || 6||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   6

ते दृष्टवा देहमाहात्म्यं कुम्भकर्णोऽयमुत्थितः । भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश ।। 7 ।।
te dṛṣṭavā dehamāhātmyaṃ kumbhakarṇo'yamutthitaḥ | bhayārtā vānarāḥ sarve vidravanti diśo daśa || 7 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   7

ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे । भयाद् वानरयोधास्ते विद्रवन्ति ततस्ततः ।। 8 ।।
te tasya rūpamālokya yathā viṣṇostrivikrame | bhayād vānarayodhāste vidravanti tatastataḥ || 8 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   8

तेऽतिकायं समासाद्य वानरा मूढचेतसः । शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ।। 9 ।।
te'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ | śaraṇyaṃ śaraṇaṃ jagmurlakṣmaṇāgrajamāhave || 9 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   9

ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् । ददर्श धन्विनं दूराद् गर्जन्तं कालमेघवत् ।। 10 ।।
tato'tikāyaṃ kākutstho rathasthaṃ parvatopamam | dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat || 10 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   10

स तं दृष्ट्वा महात्मानं राघवस्तु सुविस्मितः । वानरान् सान्त्वयित्वा च विभीषणमुवाच ह ।। 11 ।।
sa taṃ dṛṣṭvā mahātmānaṃ rāghavastu suvismitaḥ | vānarān sāntvayitvā ca vibhīṣaṇamuvāca ha || 11 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   11

कोऽसौ पर्वतसङ्काशो धनुष्मान्हरिलोचनः । युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ।। 12 ।।
ko'sau parvatasaṅkāśo dhanuṣmānharilocanaḥ | yukte hayasahasreṇa viśāle syandane sthitaḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   12

य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः । अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ।। 13 ।।
ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ | arciṣmadbhirvṛto bhāti bhūtairiva maheśvaraḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   13

कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते । आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ।। 14 ।।
kālajihvāprakāśābhirya eṣo'bhivirājate | āvṛto rathaśaktībhirvidyudbhiriva toyadaḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   14

धनूंषि चास्य सज्जानि हेमपृष्ठानि सर्वशः । शोभयन्ति रथश्रेष्ठं शक्रचापमिवाम्बरम् ।। 15 ।।
dhanūṃṣi cāsya sajjāni hemapṛṣṭhāni sarvaśaḥ | śobhayanti rathaśreṣṭhaṃ śakracāpamivāmbaram || 15 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   15

य एष रक्षश्शार्दूलो रणभूमिं विराजयन् । अभ्येति रथिनां श्रेष्ठो रथेनादित्यवर्जसा ।। 16 ।।
ya eṣa rakṣaśśārdūlo raṇabhūmiṃ virājayan | abhyeti rathināṃ śreṣṭho rathenādityavarjasā || 16 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   16

ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते । सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन् ।। 17 ।।
dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate | sūryaraśmiprabhairbāṇairdiśo daśa virājayan || 17 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   17

त्रिनतं मेघनिर्ह्रादं हेमपृष्ठमलङ्कृतम् । शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ।। 18 ।।
trinataṃ meghanirhrādaṃ hemapṛṣṭhamalaṅkṛtam | śatakratudhanuḥprakhyaṃ dhanuścāsya virājate || 18 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   18

सध्वजः सपताकश्च सानुकर्षो महारथः । चतुस्सादिसमायुक्तो मेघस्तनितनिस्वनः ।। 19 ।।
sadhvajaḥ sapatākaśca sānukarṣo mahārathaḥ | catussādisamāyukto meghastanitanisvanaḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   19

विंशतिर्दश चाष्टौ च तूणस्य रथमास्थिताः । कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ।। 20 ।।
viṃśatirdaśa cāṣṭau ca tūṇasya rathamāsthitāḥ | kārmukāṇi ca bhīmāni jyāśca kāñcanapiṅgalāḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   20

द्वौ च खड्गौ च पार्श्वस्थौ प्रदिप्तौ पार्श्वशोभितौ । चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ ।। 21 ।।
dvau ca khaḍgau ca pārśvasthau pradiptau pārśvaśobhitau | caturhastatsarucitau vyaktahastadaśāyatau || 21 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   21

रक्तकण्ठगुणो धीरो महापर्वतसंनिभः । कालः कालमहावक्त्रो मेघस्थ इव भास्करः ।। 22 ।।
raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ | kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   22

काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते । शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः ।। 23 ।।
kāñcanāṅgadanaddhābhyāṃ bhujābhyāmeṣa śobhate | śṛṅgābhyāmiva tuṅgābhyāṃ himavānparvatottamaḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   23

कुण्डलाभ्यांमुभाभ्यां च भाति वक्त्रं सुभिषणम् । पुनर्वस्वन्तरगतं परिपूर्णो निशाकर ।। 24 ।।
kuṇḍalābhyāṃmubhābhyāṃ ca bhāti vaktraṃ subhiṣaṇam | punarvasvantaragataṃ paripūrṇo niśākara || 24 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   24

आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् । यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ।। 25 ।।
ācakṣva me mahābāho tvamenaṃ rākṣasottamam | yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   25

स पृष्ठो राजपुत्रेण रामेणामिततेजसा । आचचक्षे महातेजा राघवाय विभीषणः ।। 26 ।।
sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā | ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   26

दशग्रीवो महातेजा राजा वैश्रवणानुजः । भीमकर्मा महोत्साहो रावणो राक्षसेश्वर ।। 27 ।।
daśagrīvo mahātejā rājā vaiśravaṇānujaḥ | bhīmakarmā mahotsāho rāvaṇo rākṣaseśvara || 27 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   27

तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो बले । वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः ।। 28 ।।
tasyāsīdvīryavānputro rāvaṇapratimo bale | vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ || 28 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   28

अश्वपृष्ठे नागपृष्ठे खड्गे धनुषि कर्षणे । भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः ।। 29 ।।
aśvapṛṣṭhe nāgapṛṣṭhe khaḍge dhanuṣi karṣaṇe | bhede sāntve ca dāne ca naye mantre ca saṃmataḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   29

यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया । तनयं धान्यमालिन्या अतिकायमिमं विदुः ।। 30 ।।
yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā | tanayaṃ dhānyamālinyā atikāyamimaṃ viduḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   30

एतेनाराधितो ब्रह्मा तपसा भावितात्मना । अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ।। 31 ।।
etenārādhito brahmā tapasā bhāvitātmanā | astrāṇi cāpyavāptāni ripavaśca parājitāḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   31

सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा । एतच्च कवचं दिव्यं रथश्च रविभास्करः ।। 32 ।।
surāsurairavadhyatvaṃ dattamasmai svayambhuvā | etacca kavacaṃ divyaṃ rathaśca ravibhāskaraḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   32

एतेन शतशो देवा दानवाश्च पराजिताः । रक्षितानि च रक्षामि यक्षाश्चापि निषूदिताः ।। 33 ।।
etena śataśo devā dānavāśca parājitāḥ | rakṣitāni ca rakṣāmi yakṣāścāpi niṣūditāḥ || 33 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   33

वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः । पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा ।। 34 ।।
vajraṃ viṣṭambhitaṃ yena bāṇairindrasya dhīmataḥ | pāśaḥ salilarājasya yuddhe pratihatastathā || 34 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   34

एषोऽतिकायो बलवान् राक्षसानामथर्षभः । स रावणसुतो धीमान् देवदनवदर्पहा ।। 35 ।।
eṣo'tikāyo balavān rākṣasānāmatharṣabhaḥ | sa rāvaṇasuto dhīmān devadanavadarpahā || 35 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   35

तदस्मिन्क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव । पुरा वानरसैन्यानि क्षयं नयति सायकैः ।। 36 ।।
tadasminkriyatāṃ yatnaḥ kṣipraṃ puruṣapuṅgava | purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   36

ततोऽतिकायो बलवान्प्रविश्य हरिवाहिनीम् । विस्फारयामास धनुर्ननाद च पुनः पुनः ।। 37 ।।
tato'tikāyo balavānpraviśya harivāhinīm | visphārayāmāsa dhanurnanāda ca punaḥ punaḥ || 37 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   37

तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् । अभिपेतुर्महात्मानो ये प्रधानाः वनौकसः ।। 38 ।।
taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam | abhipeturmahātmāno ye pradhānāḥ vanaukasaḥ || 38 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   38

कुमुदो द्विविदो मैन्दो नीलः शरभ एव च । पादपैर्गिरिशृङ्गैश् च युगपत् समभिद्रवन् ।। 39 ।।
kumudo dvivido maindo nīlaḥ śarabha eva ca | pādapairgiriśṛṅgaiś ca yugapat samabhidravan || 39 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   39

तेषां वृक्षांश्च शैलांश्च शरैः कनकभूषणैः । अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ।। 40 ।।
teṣāṃ vṛkṣāṃśca śailāṃśca śaraiḥ kanakabhūṣaṇaiḥ | atikāyo mahātejāścicchedāstravidāṃ varaḥ || 40 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   40

तांश्चैव सरान्स हरीञ्शरैः सर्वायसैर्बली । विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः ।। 41 ।।
tāṃścaiva sarānsa harīñśaraiḥ sarvāyasairbalī | vivyādhābhimukhaḥ saṅkhye bhīmakāyo niśācaraḥ || 41 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   41

तेऽर्दिता बाणबर्षेण भिन्नगात्राः पराजिताः । न शेकुरतिकायस्य प्रतिकर्तुं महाहवे ।। 42 ।।
te'rditā bāṇabarṣeṇa bhinnagātrāḥ parājitāḥ | na śekuratikāyasya pratikartuṃ mahāhave || 42 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   42

तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः । मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः ।। 43 ।।
tatsainyaṃ harivīrāṇāṃ trāsayāmāsa rākṣasaḥ | mṛgayūthamiva kruddho hariryauvanadarpitaḥ || 43 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   43

स राषसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कं चित् । उत्पत्य रामं स धनुः कलापी सगर्वितं वाक्यमिदं बभाषे ।। 44 ।।
sa rāṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃ cit | utpatya rāmaṃ sa dhanuḥ kalāpī sagarvitaṃ vākyamidaṃ babhāṣe || 44 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   44

रथे स्थितोऽहं शरचापपाणिर्न प्राकृतं कं चन योधयामि । यस्यास्ति शक्तिर्व्यवसाय युक्ता ददातुं मे क्षिप्रमिहाद्य युद्धम् ।। 45 ।।
rathe sthito'haṃ śaracāpapāṇirna prākṛtaṃ kaṃ cana yodhayāmi | yasyāsti śaktirvyavasāya yuktā dadātuṃ me kṣipramihādya yuddham || 45 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   45

तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता । अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ।। 46 ।।
tattasya vākyaṃ bruvato niśamya cukopa saumitriramitrahantā | amṛṣyamāṇaśca samutpapāta jagrāha cāpaṃ ca tataḥ smayitvā || 46 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   46

क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् । पुरस्तादतिकायस्य विचकर्ष महद्धनुः ।। 47 ।।
kruddhaḥ saumitrirutpatya tūṇādākṣipya sāyakam | purastādatikāyasya vicakarṣa mahaddhanuḥ || 47 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   47

पूरयन्स महीं सर्वामाकाशं सागरं दिशः । ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ।। 48 ।।
pūrayansa mahīṃ sarvāmākāśaṃ sāgaraṃ diśaḥ | jyāśabdo lakṣmaṇasyograstrāsayan rajanīcarān || 48 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   48

सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा । विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ।। 49 ।।
saumitreścāpanirghoṣaṃ śrutvā pratibhayaṃ tadā | visiṣmiye mahātejā rākṣasendrātmajo balī || 49 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   49

तदातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् । आदाय निशितं बाणमिदं वचनमब्रवीत् ।। 50 ।।
tadātikāyaḥ kupito dṛṣṭvā lakṣmaṇamutthitam | ādāya niśitaṃ bāṇamidaṃ vacanamabravīt || 50 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   50

बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः । गच्छ किं कालसदृशं मां योधयितुमिच्छसि ।। 51 ।।
bālastvamasi saumitre vikrameṣvavicakṣaṇaḥ | gaccha kiṃ kālasadṛśaṃ māṃ yodhayitumicchasi || 51 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   51

न हि मद्बाहुसृष्टाना बाणांना हिमवानपि । सोढुमुत्सहते वेगमन्तरिक्षमथो मही ।। 52 ।।
na hi madbāhusṛṣṭānā bāṇāṃnā himavānapi | soḍhumutsahate vegamantarikṣamatho mahī || 52 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   52

सुखप्रसुप्तं कालाग्निं प्रबोधयितुमिच्छसि । न्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मद्गतः ।। 53 ।।
sukhaprasuptaṃ kālāgniṃ prabodhayitumicchasi | nyasya cāpaṃ nivartasva mā prāṇāñjahi madgataḥ || 53 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   53

अथवा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि । तिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम् ।। 54 ।।
athavā tvaṃ pratiṣṭabdho na nivartitumicchasi | tiṣṭha prāṇānparityajya gamiṣyasi yamakṣayam || 54 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   54

पश्य मे निशितान्बाणानरिदर्पनिषूदनान् । ईश्वरायुधसङ्काशांस्तप्तकाञ्चनभूषणान् ।। 55 ।।
paśya me niśitānbāṇānaridarpaniṣūdanān | īśvarāyudhasaṅkāśāṃstaptakāñcanabhūṣaṇān || 55 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   55

एष ते सर्पसङ्काशो बाणः पास्यति शोणितम् । मृगराज इव क्रुद्धो नागराजस्य शोणितम् ।। 56 ।।
eṣa te sarpasaṅkāśo bāṇaḥ pāsyati śoṇitam | mṛgarāja iva kruddho nāgarājasya śoṇitam || 56 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   56

श्रुत्वातिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः । स सञ्चुकोपातिबलो बृहच्छ्रीर् उवाच वाक्यं च ततो महार्थम् ।। 57 ।।
śrutvātikāyasya vacaḥ saroṣaṃ sagarvitaṃ saṃyati rājaputraḥ | sa sañcukopātibalo bṛhacchrīr uvāca vākyaṃ ca tato mahārtham || 57 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   57

न वाक्यमात्रेण भवान्प्रधानो न कत्थनात्सत्पुरुषा भवन्ति । मयि स्थिते धन्विनि बाणपाणौ निदर्शयस्वात्मबलं दुरात्मन् ।। 58 ।।
na vākyamātreṇa bhavānpradhāno na katthanātsatpuruṣā bhavanti | mayi sthite dhanvini bāṇapāṇau nidarśayasvātmabalaṃ durātman || 58 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   58

कर्मणा सूचयात्मानं न विकत्थितुमर्हसि । पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ।। 59 ।।
karmaṇā sūcayātmānaṃ na vikatthitumarhasi | pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ || 59 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   59

सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः । शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ।। 60 ।।
sarvāyudhasamāyukto dhanvī tvaṃ rathamāsthitaḥ | śarairvā yadi vāpyastrairdarśayasva parākramam || 60 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   60

ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः । मारुतः कालसम्पक्वं वृन्तात्तालफलं यथा ।। 61 ।।
tataḥ śiraste niśitaiḥ pātayiṣyāmyahaṃ śaraiḥ | mārutaḥ kālasampakvaṃ vṛntāttālaphalaṃ yathā || 61 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   61

अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः । पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ।। 62 ।।
adya te māmakā bāṇāstaptakāñcanabhūṣaṇāḥ | pāsyanti rudhiraṃ gātrādbāṇaśalyāntarotthitam || 62 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   62

बालोऽयमिति विज्ञाय न चावज्ञातुमर्हसि । बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे ।। 63 ।।
bālo'yamiti vijñāya na cāvajñātumarhasi | bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge || 63 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   63

बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिविक्रमैः । लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत् । अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ।। 64 ।।
bālena viṣṇunā lokāstrayaḥ krāntāstrivikramaiḥ | lakṣmaṇasya vacaḥ śrutvā hetumatparamārthavat | atikāyaḥ pracukrodha bāṇaṃ cottamamādade || 64 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   64

ततो विद्याधरा भूता देवा दैत्या महर्षयः । गुह्यकाश्च महात्मानस्तद्युद्धं द्रष्टुमागमान् ।। 65 ।।
tato vidyādharā bhūtā devā daityā maharṣayaḥ | guhyakāśca mahātmānastadyuddhaṃ draṣṭumāgamān || 65 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   65

ततोऽतिकायः कुपितश्चापमारोप्य सायकम् । लक्ष्मणस्य प्रचिक्षेप सङ्क्षिपन्निव चाम्बरम् ।। 66 ।।
tato'tikāyaḥ kupitaścāpamāropya sāyakam | lakṣmaṇasya pracikṣepa saṅkṣipanniva cāmbaram || 66 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   66

तमापतन्तं निशितं शरमाशीविषोपमम् । अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा ।। 67 ।।
tamāpatantaṃ niśitaṃ śaramāśīviṣopamam | ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā || 67 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   67

तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् । अतिकायो भृशं क्रुद्धः पञ्चबाणान्समादधे ।। 68 ।।
taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogamivoragam | atikāyo bhṛśaṃ kruddhaḥ pañcabāṇānsamādadhe || 68 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   68

ताञ्शरान्सम्प्रचिक्षेप लक्ष्मणाय निशाचरः । तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद भरतानुजः ।। 69 ।।
tāñśarānsampracikṣepa lakṣmaṇāya niśācaraḥ | tānaprāptāñśitairbāṇaiściccheda bharatānujaḥ || 69 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   69

स तांश्छित्त्वा शितैर्बाणैर्लक्ष्मणः परवीरहा । आददे निशितं बाणं ज्वलन्तमिव तेजसा ।। 70 ।।
sa tāṃśchittvā śitairbāṇairlakṣmaṇaḥ paravīrahā | ādade niśitaṃ bāṇaṃ jvalantamiva tejasā || 70 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   70

तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः । विचकर्ष च वेगेन विससर्ज च सायकम् ।। 71 ।।
tamādāya dhanuḥ śreṣṭhe yojayāmāsa lakṣmaṇaḥ | vicakarṣa ca vegena visasarja ca sāyakam || 71 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   71

पूर्णायतविसृष्टेन शरेण नतपर्वणा । ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् ।। 72 ।।
pūrṇāyatavisṛṣṭena śareṇa nataparvaṇā | lalāṭe rākṣasaśreṣṭhamājaghāna sa vīryavān || 72 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   72

स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः । ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले ।। 73 ।।
sa lalāṭe śaro magnastasya bhīmasya rakṣasaḥ | dadṛśe śoṇitenāktaḥ pannagendra ivācale || 73 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   73

राक्षसः प्रचकम्पेऽथ लक्ष्मणेषु प्रपीडितः । रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम् ।। 74 ।।
rākṣasaḥ pracakampe'tha lakṣmaṇeṣu prapīḍitaḥ | rudrabāṇahataṃ ghoraṃ yathā tripuragopuram || 74 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   74

चिन्तयामास चाश्वस्य विमृश्य च महाबलः । साधु बाणनिपातेन श्लाघनीयोऽसि मे रिपुः ।। 75 ।।
cintayāmāsa cāśvasya vimṛśya ca mahābalaḥ | sādhu bāṇanipātena ślāghanīyo'si me ripuḥ || 75 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   75

विधार्यैवं विदार्यास्यं विनम्य च महाभुजौ । स रथोपस्थमास्थाय रथेन प्रचचार ह ।। 76 ।।
vidhāryaivaṃ vidāryāsyaṃ vinamya ca mahābhujau | sa rathopasthamāsthāya rathena pracacāra ha || 76 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   76

एकं त्रीन्पञ्च सप्तेति सायकान्राक्षसर्षभः । आददे सन्दधे चापि विचकर्षोत्ससर्ज च ।। 77 ।।
ekaṃ trīnpañca sapteti sāyakānrākṣasarṣabhaḥ | ādade sandadhe cāpi vicakarṣotsasarja ca || 77 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   77

ते बाणाः कालसङ्काशा राक्षसेन्द्रधनुश्च्युताः । हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ।। 78 ।।
te bāṇāḥ kālasaṅkāśā rākṣasendradhanuścyutāḥ | hemapuṅkhā raviprakhyāścakrurdīptamivāmbaram || 78 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   78

ततस्तान् राक्षसोत्सृष्टाञ्शरौघान् राघवानुजः । असम्भ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः ।। 79 ।।
tatastān rākṣasotsṛṣṭāñśaraughān rāghavānujaḥ | asambhrāntaḥ praciccheda niśitairbahubhiḥ śaraiḥ || 79 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   79

ताञ्शरान्युधि सम्प्रेक्ष्य निकृत्तान् रावणात्मजः । चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् ।। 80 ।।
tāñśarānyudhi samprekṣya nikṛttān rāvaṇātmajaḥ | cukopa tridaśendrārirjagrāha niśitaṃ śaram || 80 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   80

स सन्धाय महातेजास्तं बाणं सहसोत्सृजत् । तेन सौमित्रिमायान्तमाजघान स्तनान्तरे ।। 81 ।।
sa sandhāya mahātejāstaṃ bāṇaṃ sahasotsṛjat | tena saumitrimāyāntamājaghāna stanāntare || 81 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   81

अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि । सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ।। 82 ।।
atikāyena saumitristāḍito yudhi vakṣasi | susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ || 82 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   82

स चकार तदात्मानं विशल्यं सहसा विभुः । जग्राह च शरं तीष्णमस्त्रेणापि समाददे ।। 83 ।।
sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ | jagrāha ca śaraṃ tīṣṇamastreṇāpi samādade || 83 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   83

आग्नेयेन तदास्त्रेण योजयामास सायकम् । स जज्वाल तदा बाणो धनुष्यस्य महात्मनः ।। 84 ।।
āgneyena tadāstreṇa yojayāmāsa sāyakam | sa jajvāla tadā bāṇo dhanuṣyasya mahātmanaḥ || 84 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   84

अतिकायोऽतितेजस्वी रौद्रमस्त्रं समाददे । तेन बाणं भुजङ्गाभं हेमपुङ्खमयोजयत् ।। 85 ।।
atikāyo'titejasvī raudramastraṃ samādade | tena bāṇaṃ bhujaṅgābhaṃ hemapuṅkhamayojayat || 85 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   85

ततस्तं ज्वलितं घोरं लक्ष्मणः शरमाहितम् । अतिकायाय चिक्षेप कालदण्डमिवान्तकः ।। 86 ।।
tatastaṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaramāhitam | atikāyāya cikṣepa kāladaṇḍamivāntakaḥ || 86 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   86

आग्नेयास्त्राभिसंयुक्तं दृष्ट्वा बाणं निशाचरः । उत्ससर्ज तदा बाणं रौद्रं सूर्यास्त्रयोजितम् ।। 87 ।।
āgneyāstrābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ | utsasarja tadā bāṇaṃ raudraṃ sūryāstrayojitam || 87 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   87

तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः । तेजसा सम्प्रदीप्ताग्रौ क्रुद्धाविव भुजं गमौ ।। 88 ।।
tāvubhāvambare bāṇāvanyonyamabhijaghnatuḥ | tejasā sampradīptāgrau kruddhāviva bhujaṃ gamau || 88 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   88

तावन्योन्यं विनिर्दह्य पेततुर्धरणीतले । ।। 89 ।।
tāvanyonyaṃ vinirdahya petaturdharaṇītale | || 89 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   89

निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ । तावुभौ दीप्यमानौ स्म न भ्राजेते महीतले ।। 90 ।।
nirarciṣau bhasmakṛtau na bhrājete śarottamau | tāvubhau dīpyamānau sma na bhrājete mahītale || 90 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   90

ततोऽतिकायः सङ्क्रुद्धस्त्वस्त्रमैषीकमुत्सृजत् । तत्प्रचिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान् ।। 91 ।।
tato'tikāyaḥ saṅkruddhastvastramaiṣīkamutsṛjat | tatpraciccheda saumitrirastramaindreṇa vīryavān || 91 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   91

ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः । याम्येनास्त्रेण सङ्क्रुद्धो योजयामास सायकम् ।। 92 ।।
aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ | yāmyenāstreṇa saṅkruddho yojayāmāsa sāyakam || 92 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   92

ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः । वायव्येन तदस्त्रं तु निजघान स लक्ष्मणः ।। 93 ।।
tatastadastraṃ cikṣepa lakṣmaṇāya niśācaraḥ | vāyavyena tadastraṃ tu nijaghāna sa lakṣmaṇaḥ || 93 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   93

अथैनं शरधाराभिर्धाराभिरिव तोयदः । अभ्यवर्षत सङ्क्रुद्धो लक्ष्मणो रावणात्मजम् ।। 94 ।।
athainaṃ śaradhārābhirdhārābhiriva toyadaḥ | abhyavarṣata saṅkruddho lakṣmaṇo rāvaṇātmajam || 94 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   94

तेऽतिकायं समासाद्य कवचे वज्रभूषिते । भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ।। 95 ।।
te'tikāyaṃ samāsādya kavace vajrabhūṣite | bhagnāgraśalyāḥ sahasā peturbāṇā mahītale || 95 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   95

तान्मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा । अभ्यवर्षत बाणानां सहस्रेण महायशाः ।। 96 ।।
tānmoghānabhisamprekṣya lakṣmaṇaḥ paravīrahā | abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ || 96 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   96

स वृष्यमाणो बाणौघैरतिकायो महाबलः । अवध्यकवचः सङ्ख्ये राक्षसो नैव विव्यथे ।। 97 ।।
sa vṛṣyamāṇo bāṇaughairatikāyo mahābalaḥ | avadhyakavacaḥ saṅkhye rākṣaso naiva vivyathe || 97 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   97

शरं चाशीविषाकारं लक्ष्मणाय व्यपासृजत् । स तेन विद्धः सौमित्रिर्मर्मदेशे शरेण ह ।। 98 ।।
śaraṃ cāśīviṣākāraṃ lakṣmaṇāya vyapāsṛjat | sa tena viddhaḥ saumitrirmarmadeśe śareṇa ha || 98 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   98

मुहूर्तमात्रं निस्संज्ञो ह्यभवच्छत्रुतापनः । ततः स्संज्ञामुपालभ्य चतुर्भिः सायकोत्तमैः ।। 99 ।।
muhūrtamātraṃ nissaṃjño hyabhavacchatrutāpanaḥ | tataḥ ssaṃjñāmupālabhya caturbhiḥ sāyakottamaiḥ || 99 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   99

निजघान हयान् सङ्ख्ये सारथिं च महाबलः । ध्वजस्योन्मथनं कृत्वा शरवर्षैररिन्दमः ।। 100 ।।
nijaghāna hayān saṅkhye sārathiṃ ca mahābalaḥ | dhvajasyonmathanaṃ kṛtvā śaravarṣairarindamaḥ || 100 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   100

असम्भ्रान्तः स सौमित्रिस्तान्शरानभिलक्षितान् । मुमोच लक्ष्मणो बाणान् वधार्थं तस्य रक्षसः ।। 101 ।।
asambhrāntaḥ sa saumitristānśarānabhilakṣitān | mumoca lakṣmaṇo bāṇān vadhārthaṃ tasya rakṣasaḥ || 101 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   101

न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः । अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह ।। 102 ।।
na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ | athainamabhyupāgamya vāyurvākyamuvāca ha || 102 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   102

ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतः । ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा । अवध्य एष ह्यन्येषामस्त्राणां कवची बली ।। 103 ।।
brahmadattavaro hyeṣa avadhya kavacāvṛtaḥ | brāhmeṇāstreṇa bhindhyenameṣa vadhyo hi nānyathā | avadhya eṣa hyanyeṣāmastrāṇāṃ kavacī balī || 103 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   103

ततस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः । समादधे बाणमथोग्रवेगं तद्ब्राह्ममस्त्रं सहसा नियुज्य ।। 104 ।।
tatastu vāyorvacanaṃ niśamya saumitririndrapratimānavīryaḥ | samādadhe bāṇamathogravegaṃ tadbrāhmamastraṃ sahasā niyujya || 104 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   104

तस्मिन् वरास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिताग्रे । दिशश्च चन्द्रार्कमहाग्रहाश्च नभश्च तत्रास ररास चोर्वी ।। 105 ।।
tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre | diśaśca candrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī || 105 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   105

तं ब्रह्मणोऽस्त्रेण नियुज्य चापे शरं सुपुङ्खं यमदूतकल्पम् । सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम् ।। 106 ।।
taṃ brahmaṇo'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam | saumitririndrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam || 106 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   106

तं लक्ष्मणोत्सृष्टविवृध्दवेगं समापतन्तं श्वसनोग्रवेगम् । सुपर्णवज्रोत्तमचित्रपुङ्खं तदातिकायः समरे ददर्श ।। 107 ।।
taṃ lakṣmaṇotsṛṣṭavivṛdhdavegaṃ samāpatantaṃ śvasanogravegam | suparṇavajrottamacitrapuṅkhaṃ tadātikāyaḥ samare dadarśa || 107 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   107

तं प्रेक्षमाणः सहसातिकायो जघान बाणैर्निशितैरनेकैः । स सायकस्तस्य सुपर्णवेगस्तथातिवेगेन जगाम पार्श्वम् ।। 108 ।।
taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇairniśitairanekaiḥ | sa sāyakastasya suparṇavegastathātivegena jagāma pārśvam || 108 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   108

तमागतं प्रेक्ष्य तदातिकायो बाणं प्रदीप्तान्तककालकल्पम् । जघान शक्त्यृष्टिगदाकुठारैः शूलैः शलैश्चाप्यविपन्नचेष्टः ।। 109 ।।
tamāgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam | jaghāna śaktyṛṣṭigadākuṭhāraiḥ śūlaiḥ śalaiścāpyavipannaceṣṭaḥ || 109 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   109

तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः । प्रगृह्य तस्यैव किरीटजुष्टं तदातिकायस्य शिरो जहार ।। 110 ।।
tānyāyudhānyadbhutavigrahāṇi moghāni kṛtvā sa śaro'gnidīptaḥ | pragṛhya tasyaiva kirīṭajuṣṭaṃ tadātikāyasya śiro jahāra || 110 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   110

तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रमर्दितम् । पपात सहसा भूमौ शृङ्गं हिमवतो यथा ।। 111 ।।
tacchiraḥ saśirastrāṇaṃ lakṣmaṇeṣupramarditam | papāta sahasā bhūmau śṛṅgaṃ himavato yathā || 111 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   111

तं भूमौ पतितं दृष्ट्वा विक्षिप्ताम्बरभूषणम् । बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः ।। 112 ।।
taṃ bhūmau patitaṃ dṛṣṭvā vikṣiptāmbarabhūṣaṇam | babhūvurvyathitāḥ sarve hataśeṣā niśācarāḥ || 112 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   112

ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः । विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः ।। 113 ।।
te viṣaṇṇamukhā dīnāḥ prahārajanitaśramāḥ | vineduruccairbahavaḥ sahasā visvaraiḥ svaraiḥ || 113 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   113

ततस्तत्परितं याता निरपेक्षा निशाचराः । पुरीमभिमुखा भीता द्रवन्तो नायके हते ।। 114 ।।
tatastatparitaṃ yātā nirapekṣā niśācarāḥ | purīmabhimukhā bhītā dravanto nāyake hate || 114 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   114

प्रहर्षयुक्ता बहवस्तु वानरा प्रफुल्लपद्मप्रतिमाननास्तदा । अपूजयँल्लक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे ।। 115 ।।
praharṣayuktā bahavastu vānarā praphullapadmapratimānanāstadā | apūjayaँllakṣmaṇamiṣṭabhāginaṃ hate ripau bhīmabale durāsade || 115 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   115

अतिबलमतिकायमभ्रकल्पं युधि विनिपात्य स लक्ष्मणःप्रहृष्टः । त्वरितमथ तदा स रामपार्श्वं कपिनिवहैश्च सुपूजितो जगाम ।। 116 ।।
atibalamatikāyamabhrakalpaṃ yudhi vinipātya sa lakṣmaṇaḥprahṛṣṭaḥ | tvaritamatha tadā sa rāmapārśvaṃ kapinivahaiśca supūjito jagāma || 116 ||

Kanda : Yuddha Kanda

Sarga :   71

Shloka :   116

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In