This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 72

Ravana is Upset

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा । उद्वेगमगमद् राजा वचनं चेदमब्रवीत् ।। 1 ।।
atikāyaṃ hataṃ śrutvā lakṣmaṇena mahaujasā | udvegamagamad rājā vacanaṃ cedamabravīt || 1 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   1

धूम्राक्षः परमामर्षी सर्वशस्त्रभृतां वरः । अकम्पनः प्रहस्तश्च कुम्भुकर्णस्तथैव च ।। 2 ।।
dhūmrākṣaḥ paramāmarṣī sarvaśastrabhṛtāṃ varaḥ | akampanaḥ prahastaśca kumbhukarṇastathaiva ca || 2 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   2

एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः । जेतारः परसैन्यानां परैर्नित्यापराजिताः ।। 3 ।।
ete mahābalā vīrā rākṣasā yuddhakāṅkṣiṇaḥ | jetāraḥ parasainyānāṃ parairnityāparājitāḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   3

ससैन्यास्ते हता वीर्या रामेणाक्लिष्टकर्मणा । राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः ।। 4 ।।
sasainyāste hatā vīryā rāmeṇākliṣṭakarmaṇā | rākṣasāḥ sumahākāyā nānāśastraviśāradāḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   4

अन्ये च बहवः शूरा महात्मानो निपातिताः । प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम ।। 5 ।।
anye ca bahavaḥ śūrā mahātmāno nipātitāḥ | prakhyātabalavīryeṇa putreṇendrajitā mama || 5 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   5

तौ भ्रातरौ तदा बद्धौ घोरैर्दत्तवरैः शरैः । यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः ।। 6 ।।
tau bhrātarau tadā baddhau ghorairdattavaraiḥ śaraiḥ | yanna śakyaṃ suraiḥ sarvairasurairvā mahābalaiḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   6

मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वकिन्नरैः । तन्न जाने प्रभावैर्वा मायया मोहनेन वा ।। 7 ।।
moktuṃ tadbandhanaṃ ghoraṃ yakṣagandharvakinnaraiḥ | tanna jāne prabhāvairvā māyayā mohanena vā || 7 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   7

शरबन्धाद् विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ । ये योधा निर्गताः शूरा राक्षसा मम शासनात् ।। 8 ।।
śarabandhād vimuktau tau bhrātarau rāmalakṣmaṇau | ye yodhā nirgatāḥ śūrā rākṣasā mama śāsanāt || 8 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   8

ते सर्वे निहता युद्धे वानरैः सुमहाबलैः । तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम् ।। 9 ।।
te sarve nihatā yuddhe vānaraiḥ sumahābalaiḥ | taṃ na paśyāmyahaṃ yuddhe yo'dya rāmaṃ salakṣmaṇam || 9 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   9

नाशयेत् सबलं वीरं ससुग्रीव विभीषणम् । अहो सुबलवान् रामो महदस्त्रबलं च वै ।। 10 ।।
nāśayet sabalaṃ vīraṃ sasugrīva vibhīṣaṇam | aho subalavān rāmo mahadastrabalaṃ ca vai || 10 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   10

यस्य विक्रममासाद्य राक्षसा निधनं गताः । न मन्ये राघवं वीरं नारायणमनामयम् ।। 11 ।।
yasya vikramamāsādya rākṣasā nidhanaṃ gatāḥ | na manye rāghavaṃ vīraṃ nārāyaṇamanāmayam || 11 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   11

तभ्दयाध्दि पुरी लङ्का पिहितद्वारतोरणा। अप्रमत्सैश्चसर्वत्रगुप्सैरक्ष्यापुरीवतियम् ।। 12 ।।
tabhdayādhdi purī laṅkā pihitadvāratoraṇā| apramatsaiścasarvatragupsairakṣyāpurīvatiyam || 12 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   12

अशोकवनिका चैव यत्र सीताभिरक्ष्यते । निष्क्रामो वा प्रवेशो वा ज्ञातव्यः सर्वदैव नः ।। 13 ।।
aśokavanikā caiva yatra sītābhirakṣyate | niṣkrāmo vā praveśo vā jñātavyaḥ sarvadaiva naḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   13

यत्र यत्र भवेद् गुल्मस्तत्र तत्र पुनः पुनः । सर्वतश्चापि तिष्ठध्वं स्वै: स्वै: परिवृता बलैः ।। 14 ।।
yatra yatra bhaved gulmastatra tatra punaḥ punaḥ | sarvataścāpi tiṣṭhadhvaṃ svai: svai: parivṛtā balaiḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   14

द्रष्टव्यं च पदं तेषां वानराणां निशाचराः । प्रदोषे वार्धरात्रे वा प्रत्यूषे वापि सर्वशः ।। 15 ।।
draṣṭavyaṃ ca padaṃ teṣāṃ vānarāṇāṃ niśācarāḥ | pradoṣe vārdharātre vā pratyūṣe vāpi sarvaśaḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   15

नावज्ञा तत्र कर्तव्या वानरेषु कदाचन । द्विषतां बलमुद्युक्तमापतत् किं स्थितं यथा ।। 16 ।।
nāvajñā tatra kartavyā vānareṣu kadācana | dviṣatāṃ balamudyuktamāpatat kiṃ sthitaṃ yathā || 16 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   16

ततस्ते राक्षसा सर्वे श्रुत्वा लङ्काधिपस्य तत् । वचनं सर्वमातिष्ठन् यथावत् तु महाबलाः ।। 17 ।।
tataste rākṣasā sarve śrutvā laṅkādhipasya tat | vacanaṃ sarvamātiṣṭhan yathāvat tu mahābalāḥ || 17 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   17

तान् सर्वान् हि सन्दिश्य रावणो राक्षसाधिपः । मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम् ।। 18 ।।
tān sarvān hi sandiśya rāvaṇo rākṣasādhipaḥ | manyuśalyaṃ vahan dīnaḥ praviveśa svamālayam || 18 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   18

ततः स सन्दीपितकोपह्निर्निशाचराणामधिपो महाबलः । तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा वनिःश्वसन् ।। 19 ।।
tataḥ sa sandīpitakopahnirniśācarāṇāmadhipo mahābalaḥ | tadeva putravyasanaṃ vicintayan muhurmuhuścaiva tadā vaniḥśvasan || 19 ||

Kanda : Yuddha Kanda

Sarga :   72

Shloka :   19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In