This overlay will guide you through the buttons:

| |
|
अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा । उद्वेगमगमद् राजा वचनं चेदमब्रवीत् ॥ 1 ॥
atikāyaṃ hataṃ śrutvā lakṣmaṇena mahaujasā . udvegamagamad rājā vacanaṃ cedamabravīt .. 1 ..
धूम्राक्षः परमामर्षी सर्वशस्त्रभृतां वरः । अकम्पनः प्रहस्तश्च कुम्भुकर्णस्तथैव च ॥ 2 ॥
dhūmrākṣaḥ paramāmarṣī sarvaśastrabhṛtāṃ varaḥ . akampanaḥ prahastaśca kumbhukarṇastathaiva ca .. 2 ..
एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः । जेतारः परसैन्यानां परैर्नित्यापराजिताः ॥ 3 ॥
ete mahābalā vīrā rākṣasā yuddhakāṅkṣiṇaḥ . jetāraḥ parasainyānāṃ parairnityāparājitāḥ .. 3 ..
ससैन्यास्ते हता वीर्या रामेणाक्लिष्टकर्मणा । राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः ॥ 4 ॥
sasainyāste hatā vīryā rāmeṇākliṣṭakarmaṇā . rākṣasāḥ sumahākāyā nānāśastraviśāradāḥ .. 4 ..
अन्ये च बहवः शूरा महात्मानो निपातिताः । प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम ॥ 5 ॥
anye ca bahavaḥ śūrā mahātmāno nipātitāḥ . prakhyātabalavīryeṇa putreṇendrajitā mama .. 5 ..
तौ भ्रातरौ तदा बद्धौ घोरैर्दत्तवरैः शरैः । यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः ॥ 6 ॥
tau bhrātarau tadā baddhau ghorairdattavaraiḥ śaraiḥ . yanna śakyaṃ suraiḥ sarvairasurairvā mahābalaiḥ .. 6 ..
मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वकिन्नरैः । तन्न जाने प्रभावैर्वा मायया मोहनेन वा ॥ 7 ॥
moktuṃ tadbandhanaṃ ghoraṃ yakṣagandharvakinnaraiḥ . tanna jāne prabhāvairvā māyayā mohanena vā .. 7 ..
शरबन्धाद् विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ । ये योधा निर्गताः शूरा राक्षसा मम शासनात् ॥ 8 ॥
śarabandhād vimuktau tau bhrātarau rāmalakṣmaṇau . ye yodhā nirgatāḥ śūrā rākṣasā mama śāsanāt .. 8 ..
ते सर्वे निहता युद्धे वानरैः सुमहाबलैः । तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम् ॥ 9 ॥
te sarve nihatā yuddhe vānaraiḥ sumahābalaiḥ . taṃ na paśyāmyahaṃ yuddhe yo'dya rāmaṃ salakṣmaṇam .. 9 ..
नाशयेत् सबलं वीरं ससुग्रीव विभीषणम् । अहो सुबलवान् रामो महदस्त्रबलं च वै ॥ 10 ॥
nāśayet sabalaṃ vīraṃ sasugrīva vibhīṣaṇam . aho subalavān rāmo mahadastrabalaṃ ca vai .. 10 ..
यस्य विक्रममासाद्य राक्षसा निधनं गताः । न मन्ये राघवं वीरं नारायणमनामयम् ॥ 11 ॥
yasya vikramamāsādya rākṣasā nidhanaṃ gatāḥ . na manye rāghavaṃ vīraṃ nārāyaṇamanāmayam .. 11 ..
तभ्दयाध्दि पुरी लङ्का पिहितद्वारतोरणा। अप्रमत्सैश्चसर्वत्रगुप्सैरक्ष्यापुरीवतियम् ॥ 12 ॥
tabhdayādhdi purī laṅkā pihitadvāratoraṇā. apramatsaiścasarvatragupsairakṣyāpurīvatiyam .. 12 ..
अशोकवनिका चैव यत्र सीताभिरक्ष्यते । निष्क्रामो वा प्रवेशो वा ज्ञातव्यः सर्वदैव नः ॥ 13 ॥
aśokavanikā caiva yatra sītābhirakṣyate . niṣkrāmo vā praveśo vā jñātavyaḥ sarvadaiva naḥ .. 13 ..
यत्र यत्र भवेद् गुल्मस्तत्र तत्र पुनः पुनः । सर्वतश्चापि तिष्ठध्वं स्वै: स्वै: परिवृता बलैः ॥ 14 ॥
yatra yatra bhaved gulmastatra tatra punaḥ punaḥ . sarvataścāpi tiṣṭhadhvaṃ svai: svai: parivṛtā balaiḥ .. 14 ..
द्रष्टव्यं च पदं तेषां वानराणां निशाचराः । प्रदोषे वार्धरात्रे वा प्रत्यूषे वापि सर्वशः ॥ 15 ॥
draṣṭavyaṃ ca padaṃ teṣāṃ vānarāṇāṃ niśācarāḥ . pradoṣe vārdharātre vā pratyūṣe vāpi sarvaśaḥ .. 15 ..
नावज्ञा तत्र कर्तव्या वानरेषु कदाचन । द्विषतां बलमुद्युक्तमापतत् किं स्थितं यथा ॥ 16 ॥
nāvajñā tatra kartavyā vānareṣu kadācana . dviṣatāṃ balamudyuktamāpatat kiṃ sthitaṃ yathā .. 16 ..
ततस्ते राक्षसा सर्वे श्रुत्वा लङ्काधिपस्य तत् । वचनं सर्वमातिष्ठन् यथावत् तु महाबलाः ॥ 17 ॥
tataste rākṣasā sarve śrutvā laṅkādhipasya tat . vacanaṃ sarvamātiṣṭhan yathāvat tu mahābalāḥ .. 17 ..
तान् सर्वान् हि सन्दिश्य रावणो राक्षसाधिपः । मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम् ॥ 18 ॥
tān sarvān hi sandiśya rāvaṇo rākṣasādhipaḥ . manyuśalyaṃ vahan dīnaḥ praviveśa svamālayam .. 18 ..
ततः स सन्दीपितकोपह्निर्निशाचराणामधिपो महाबलः । तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा वनिःश्वसन् ॥ 19 ॥
tataḥ sa sandīpitakopahnirniśācarāṇāmadhipo mahābalaḥ . tadeva putravyasanaṃ vicintayan muhurmuhuścaiva tadā vaniḥśvasan .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In