This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 74

Hanuman Brings Herbal Mountain

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरियूथपानाम् । सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किं चित्प्रतिपेदिरे ते ।। १।।
tayostadā sāditayo raṇāgre mumoha sainyaṃ hariyūthapānām | sugrīvanīlāṅgadajāmbavanto na cāpi kiṃ citpratipedire te || 1||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   1

ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः । उवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ।। २।।
tato viṣaṇṇaṃ samavekṣya sainyaṃ vibhīṣaṇo buddhimatāṃ variṣṭhaḥ | uvāca śākhāmṛgarājavīrānāśvāsayannapratimairvacobhiḥ || 2||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   2

मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्मवशौ विषण्णौ । स्वयम्भुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजिदस्त्रजालैः ।। ३।।
mā bhaiṣṭa nāstyatra viṣādakālo yadāryaputrau hmavaśau viṣaṇṇau | svayambhuvo vākyamathodvahantau yatsāditāvindrajidastrajālaiḥ || 3||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   3

तस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवीर्यम् । तन्मानयन्तौ यदि राजपुत्रौ निपातितौ कोऽत्र विषादकालः ।। ४ ।।
tasmai tu dattaṃ paramāstrametat svayambhuvā brāhmamamoghavīryam | tanmānayantau yadi rājaputrau nipātitau ko'tra viṣādakālaḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   4

ब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः । विभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत् ।। ५।।
brāhmamastraṃ tato dhīmān mānayitvā tu mārutiḥ | vibhīṣaṇavacaḥ śrutvā hanūmāṃstamathābravīt || 5||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   5

अस्मिन्निस्त्रहते सैन्ये वानराणां तरस्विनाम् । यो यो धारयते प्राणांस्तं तमाश्वासयावहे ।। ६ ।।
asminnistrahate sainye vānarāṇāṃ tarasvinām | yo yo dhārayate prāṇāṃstaṃ tamāśvāsayāvahe || 6 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   6

तावुभौ युगपद् वीरौ हनूमद्राक्षसोत्तमौ । उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ।। ७।।
tāvubhau yugapad vīrau hanūmadrākṣasottamau | ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ || 7||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   7

भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः । स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः ।। ८।।
bhinnalāṅgūlahastorupādāṅguliśirodharaiḥ | sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ || 8||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   8

पतितैः पर्वताकारैर्वानरैरभिसंवृताम् । शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ।। ९ ।।
patitaiḥ parvatākārairvānarairabhisaṃvṛtām | śastraiśca patitairdīptairdadṛśāte vasundharām || 9 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   9

सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् । जाम्बवन्तं सुषेणं च वेगदर्शनमेव च ।। १० ।।
sugrīvamaṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam | jāmbavantaṃ suṣeṇaṃ ca vegadarśanameva ca || 10 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   10

मैन्दं नलं ज्योतिमुखं द्विविदं चापि वानरम् । विभीषणो हनूमांश्च ददृशाते हतान् रणे ।। ११ ।।
maindaṃ nalaṃ jyotimukhaṃ dvividaṃ cāpi vānaram | vibhīṣaṇo hanūmāṃśca dadṛśāte hatān raṇe || 11 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   11

सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् । अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः ।। १२।।
saptaṣaṣṭirhatāḥ koṭyo vānarāṇāṃ tarasvinām | ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ || 12||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   12

सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् । मार्गते जाम्बवन्तं च हनूमान्सविभीषणः ।। १३।।
sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam | mārgate jāmbavantaṃ ca hanūmānsavibhīṣaṇaḥ || 13||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   13

स्वभावजरया युक्तं वृद्धं शरशतैश्चितम् । प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ।। १४।।
svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiścitam | prajāpatisutaṃ vīraṃ śāmyantamiva pāvakam || 14||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   14

दृष्ट्वा समभिसंक्रम्य पौलस्त्यो वाक्यमब्रवीत् । कच्चिदार्य शरैस्तीक्ष्णैर्न प्राणा ध्वंसितास्तव ।। १५।।
dṛṣṭvā samabhisaṃkramya paulastyo vākyamabravīt | kaccidārya śaraistīkṣṇairna prāṇā dhvaṃsitāstava || 15||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   15

विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः । कृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ।। १६।।
vibhīṣaṇavacaḥ śrutvā jāmbavānṛkṣapuṅgavaḥ | kṛcchrādabhyudgiran vākyamidaṃ vacanamabravīt || 16||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   16

नैरृतेन्द्र महावीर्य स्वरेण त्वाभिलक्षये । विध्दगात्रः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ।। १७।।
nairṛtendra mahāvīrya svareṇa tvābhilakṣaye | vidhdagātraḥ śitairbāṇairna tvāṃ paśyāmi cakṣuṣā || 17||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   17

अञ्जना सुप्रजा येन मातरिश्वा च सुव्रत । हनूमान्वानरश्रेष्ठः प्राणान्धारयते क्व चित् ।। १८।।
añjanā suprajā yena mātariśvā ca suvrata | hanūmānvānaraśreṣṭhaḥ prāṇāndhārayate kva cit || 18||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   18

श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः । आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् ।। १९।।
śrutvā jāmbavato vākyamuvācedaṃ vibhīṣaṇaḥ | āryaputrāvatikramya kasmātpṛcchasi mārutim || 19||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   19

नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे । आर्य सन्दर्शितः स्नेहो यथा वायुसुते परः ।। २०।।
naiva rājani sugrīve nāṅgade nāpi rāghave | ārya sandarśitaḥ sneho yathā vāyusute paraḥ || 20||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   20

विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् । शृणु नैरृतशार्दूल यस्मात् पृच्छामि मारुतिम् ।। २१।।
vibhīṣaṇavacaḥ śrutvā jāmbavānvākyamabravīt | śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim || 21||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   21

अस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् । हनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयंम।। २२।।
asmiñjīvati vīre tu hatamapyahataṃ balam | hanūmatyujjhitaprāṇe jīvanto'pi mṛtā vayaṃma|| 22||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   22

धरते मारुतिस्तात मारुतप्रतिमो यदि । वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ।। २३।।
dharate mārutistāta mārutapratimo yadi | vaiśvānarasamo vīrye jīvitāśā tato bhavet || 23||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   23

ततो वृद्धमुपागम्य नियमेनाभ्यवादयत् । गृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः ।। २४।।
tato vṛddhamupāgamya niyamenābhyavādayat | gṛhya jāmbavataḥ pādau hanūmānmārutātmajaḥ || 24||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   24

श्रुत्वा हनुमतो वाक्यं तदा विव्यथितेन्द्रियः । पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ।। २५।।
śrutvā hanumato vākyaṃ tadā vivyathitendriyaḥ | punarjātamivātmānaṃ manyate smarkṣapuṅgavaḥ || 25||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   25

ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् । आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि ।। २६।।
tato'bravīnmahātejā hanūmantaṃ sa jāmbavān | āgaccha hariśārdūla vānarāṃstrātumarhasi || 26||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   26

नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा । त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन ।। २७।।
nānyo vikramaparyāptastvameṣāṃ paramaḥ sakhā | tvatparākramakālo'yaṃ nānyaṃ paśyāmi kañcana || 27||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   27

ऋक्षवानरवीराणामनीकानि प्रहर्षय । विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ।। २८।।
ṛkṣavānaravīrāṇāmanīkāni praharṣaya | viśalyau kuru cāpyetau sāditau rāmalakṣmaṇau || 28||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   28

गत्वा परममध्वानमुपर्युपरि सागरम् । हिमवन्तं नगश्रेष्ठं हनूमन्गन्तुमर्हसि ।। २९।।
gatvā paramamadhvānamuparyupari sāgaram | himavantaṃ nagaśreṣṭhaṃ hanūmangantumarhasi || 29||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   29

ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम् । कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ।। ३०।।
tataḥ kāñcanamatyuccamṛṣabhaṃ parvatottamam | kailāsaśikharaṃ cāpi drakṣyasyariniṣūdana || 30||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   30

तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् । सर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम् ।। ३१।।
tayoḥ śikharayormadhye pradīptamatulaprabham | sarvauṣadhiyutaṃ vīra drakṣyasyauṣadhiparvatam || 31||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   31

तस्य वानरशार्दूल चतस्रो मूर्ध्नि सम्भवाः । द्रक्ष्यस्योषधयो दीप्ता दीपयन्तीर्दिशो दश ।। ३२।।
tasya vānaraśārdūla catasro mūrdhni sambhavāḥ | drakṣyasyoṣadhayo dīptā dīpayantīrdiśo daśa || 32||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   32

मृतसञ्जीवनीं चैव विशल्यकरणीमपि । सौवर्णकरणीं चैव सन्धानीं च महौषधीम् ।। ३३।।
mṛtasañjīvanīṃ caiva viśalyakaraṇīmapi | sauvarṇakaraṇīṃ caiva sandhānīṃ ca mahauṣadhīm || 33||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   33

ताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि । आश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मजः ।। ३४।।
tāḥ sarvā hanumangṛhya kṣipramāgantumarhasi | āśvāsaya harīnprāṇairyojya gandhavahātmajaḥ || 34||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   34

श्रुत्वा जाम्बवतो वाक्यं हनूमान् मारुतात्मजः । आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ।। ३५।।
śrutvā jāmbavato vākyaṃ hanūmān mārutātmajaḥ | āpūryata baloddharṣaistoyavegairivārṇavaḥ || 35||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   35

स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तरम् । हनूमान्दृश्यते वीरो द्वितीय इव पर्वतः ।। ३६।।
sa parvatataṭāgrasthaḥ pīḍayan parvatottaram | hanūmāndṛśyate vīro dvitīya iva parvataḥ || 36||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   36

हरिपादविनिर्भिन्नो निषसाद स पर्वतः । न शशाक तदाऽऽत्मानं वोढुं भृशनिपीडितः ।। ३७।।
haripādavinirbhinno niṣasāda sa parvataḥ | na śaśāka tadā''tmānaṃ voḍhuṃ bhṛśanipīḍitaḥ || 37||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   37

तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः । शृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ।। ३८।।
tasya peturnagā bhūmau harivegācca jajvaluḥ | śṛṅgāṇi ca vyaśīryanta pīḍitasya hanūmatā || 38||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   38

तस्मिन्सम्पीड्यमाने तु भग्नद्रुमशिलातले । न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ।। ३९।।
tasminsampīḍyamāne tu bhagnadrumaśilātale | na śekurvānarāḥ sthātuṃ ghūrṇamāne nagottame || 39||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   39

सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा । लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ।। ४०।।
sā ghūrṇitamahādvārā prabhagnagṛhagopurā | laṅkā trāsākulā rātrau pranṛttevābhavattadā || 40||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   40

पृथिवीधरसङ्काशो निपीड्य धरणीधरम् । पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ।। ४१।।
pṛthivīdharasaṅkāśo nipīḍya dharaṇīdharam | pṛthivīṃ kṣobhayāmāsa sārṇavāṃ mārutātmajaḥ || 41||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   41

आरुरोह तदा तस्माद्धरिर्मलयपर्वतम् । मेरुमन्दरसङ्काशं नानाप्रस्रवणाकुलम् ।। 42 ।।
āruroha tadā tasmāddharirmalayaparvatam | merumandarasaṅkāśaṃ nānāprasravaṇākulam || 42 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   42

नानाद्रुमलताकीर्णं विकासिकमलोत्पलम् । सेवितंदेवगन्धर्वैष्षष्टियोजनमुच्छ्रितम् ।। 43 ।।
nānādrumalatākīrṇaṃ vikāsikamalotpalam | sevitaṃdevagandharvaiṣṣaṣṭiyojanamucchritam || 43 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   43

विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् । नानामृगगणाकीर्णं बहुकन्दरशोभितम् ।। 44 ।।
vidyādharairmunigaṇairapsarobhirniṣevitam | nānāmṛgagaṇākīrṇaṃ bahukandaraśobhitam || 44 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   44

सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान् । हनुमान् मेघसङ्काशो ववृधे मारुतात्मजः ।। 45 ।।
sarvānākulayaṃstatra yakṣagandharvakinnarān | hanumān meghasaṅkāśo vavṛdhe mārutātmajaḥ || 45 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   45

पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् । विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ।। 46 ।।
padbhyāṃ tu śailamāpīḍya vaḍavāmukhavanmukham | vivṛtyograṃ nanādoccaistrāsayanniva rākṣasān || 46 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   46

तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् । लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ।। 47 ।।
tasya nānadyamānasya śrutvā ninadamadbhutam | laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt || 47 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   47

नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः । राघवार्थे परं कर्म समैहत परन्तपः ।। 48 ।।
namaskṛtvātha rāmāya mārutirbhīmavikramaḥ | rāghavārthe paraṃ karma samaihata parantapaḥ || 48 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   48

स पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुच्य । विवृत्य वक्त्रं वडवामुखाभमापुप्लुवे व्योम्नि स चण्डवेगः ।। 49 ।।
sa pucchamudyamya bhujaṅgakalpaṃ vinamya pṛṣṭhaṃ śravaṇe nikucya | vivṛtya vaktraṃ vaḍavāmukhābhamāpupluve vyomni sa caṇḍavegaḥ || 49 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   49

स वृक्षखण्डांस्तरसा जहार शैलाञ्शिलाः प्राकृतवानरांश् च । बाहूरुवेगोद्गतसम्प्रणुन्नास् ते क्षीणवेगाः सलिले निपेतुः ।। 50 ।।
sa vṛkṣakhaṇḍāṃstarasā jahāra śailāñśilāḥ prākṛtavānarāṃś ca | bāhūruvegodgatasampraṇunnās te kṣīṇavegāḥ salile nipetuḥ || 50 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   50

स तौ प्रसार्योरगभोगकल्पौ भुजौ भुजङ्गारिनिकाशवीर्यः । जगाम शैलं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ।। 51 ।।
sa tau prasāryoragabhogakalpau bhujau bhujaṅgārinikāśavīryaḥ | jagāma śailaṃ nagarājamagryaṃ diśaḥ prakarṣanniva vāyusūnuḥ || 51 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   51

स सागरं घूर्णितबीचिमालं तदम्भशं भ्रामितसर्वसत्त्वम् । समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ।। 52 ।।
sa sāgaraṃ ghūrṇitabīcimālaṃ tadambhaśaṃ bhrāmitasarvasattvam | samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam || 52 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   52

स पर्वतान् पक्षिगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि । स्फीताञ्जनांस्तानपि सम्प्रपश्यञ् जगाम वेगात् पितृतुल्यवेगः ।। 53 ।।
sa parvatān pakṣigaṇān sarāṃsi nadīstaṭākāni purottamāni | sphītāñjanāṃstānapi samprapaśyañ jagāma vegāt pitṛtulyavegaḥ || 53 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   53

आदित्यपथमाश्रित्य जगाम स गतश्रमः । हनूमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ।। 54 ।।
ādityapathamāśritya jagāma sa gataśramaḥ | hanūmāṃstvarito vīraḥ pitṛtulyaparākramaḥ || 54 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   54

जवेन महता युक्तो मारुतिर्वातरंहसा । जगाम हरिशार्दूलो दिशछ शब्देन नादयन् ।। 55 ।।
javena mahatā yukto mārutirvātaraṃhasā | jagāma hariśārdūlo diśacha śabdena nādayan || 55 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   55

स्म्मरन्जाम्बवतो वाक्यं मारुतिर्वातरंहसा । ददर्श सहसा चापि हिमवन्तं महाकपिः ।। 56 ।।
smmaranjāmbavato vākyaṃ mārutirvātaraṃhasā | dadarśa sahasā cāpi himavantaṃ mahākapiḥ || 56 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   56

नानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम् । श्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः । शोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम् ।। 57 ।।
nānāprasravaṇopetaṃ bahukandaranirjharam | śvetābhracayasaṅkāśaiḥ śikharaiścārudarśanaiḥ | śobhitaṃ vividhairvṛkṣairagamat parvatottamam || 57 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   57

स तं समासाद्य महानगेन्द्रम् अतिप्रवृद्धोत्तमघोरशृङ्गम् । ददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ।। 58 ।।
sa taṃ samāsādya mahānagendram atipravṛddhottamaghoraśṛṅgam | dadarśa puṇyāni mahāśramāṇi surarṣisaṅghottamasevitāni || 58 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   58

स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम् । हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वत किङ्करांश् च ।। 59 ।।
sa brahmakośaṃ rajatālayaṃ ca śakrālayaṃ rudraśarapramokṣam | hayānanaṃ brahmaśiraśca dīptaṃ dadarśa vaivasvata kiṅkarāṃś ca || 59 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   59

वज्रालयं वैश्वरणालयं च सूर्यप्रभं सूर्यनिबन्धनं च । ब्रह्मालयं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः ।। 60 ।।
vajrālayaṃ vaiśvaraṇālayaṃ ca sūryaprabhaṃ sūryanibandhanaṃ ca | brahmālayaṃ śaṅkarakārmukaṃ ca dadarśa nābhiṃ ca vasundharāyāḥ || 60 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   60

कैलासमग्र्यं हिमवच्छिलां च तं वै वृष काञ्चनशैलमग्र्यम् । प्रदीप्तसर्वौषधिसम्प्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ।। 61 ।।
kailāsamagryaṃ himavacchilāṃ ca taṃ vai vṛṣa kāñcanaśailamagryam | pradīptasarvauṣadhisampradīptaṃ dadarśa sarvauṣadhiparvatendram || 61 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   61

स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः । आप्लुत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार ।। 62 ।।
sa taṃ samīkṣyānalaraśmidīptaṃ visiṣmiye vāsavadūtasūnuḥ | āplutya taṃ cauṣadhiparvatendraṃ tatrauṣadhīnāṃ vicayaṃ cakāra || 62 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   62

स योजनसहस्राणि समतीत्य महाकपिः । दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ।। 63 ।।
sa yojanasahasrāṇi samatītya mahākapiḥ | divyauṣadhidharaṃ śailaṃ vyacaranmārutātmajaḥ || 63 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   63

महौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे । विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ।। 64 ।।
mahauṣadhyastataḥ sarvāstasmin parvatasattame | vijñāyārthinamāyāntaṃ tato jagmuradarśanam || 64 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   64

स ता महात्मा हनुमानपश्यंश्चुकोप रोषाच्च भृशं ननाद । अमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ।। 65 ।।
sa tā mahātmā hanumānapaśyaṃścukopa roṣācca bhṛśaṃ nanāda | amṛṣyamāṇo'gninikāśacakṣurmahīdharendraṃ tamuvāca vākyam || 65 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   65

किमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः । पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ।। 66 ।।
kimetadevaṃ suviniścitaṃ te yadrāghave nāsi kṛtānukampaḥ | paśyādya madbāhubalābhibhūto vikīrṇamātmānamatho nagendra || 66 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   66

स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् । विकीर्णकूटं ज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ ।। 67 ।।
sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ sakāñcanaṃ dhātusahasrajuṣṭam | vikīrṇakūṭaṃ jvalitāgrasānuṃ pragṛhya vegāt sahasonmamātha || 67 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   67

स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान्ससुरान्सुरेन्द्रान् । संस्तूयमानः खचरैरनेकैर्जगाम वेगाद् गरुडोग्रवेग ।। 68 ।।
sa taṃ samutpāṭya khamutpapāta vitrāsya lokānsasurānsurendrān | saṃstūyamānaḥ khacarairanekairjagāma vegād garuḍogravega || 68 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   68

स भास्कराध्वानमनुप्रपन्नस्तद् भास्कराभं शिखरं प्रगृह्य । बभौ तदा भास्करसंनिकाशो रवेः समीपे प्रतिभास्कराभः ।। 69 ।।
sa bhāskarādhvānamanuprapannastad bhāskarābhaṃ śikharaṃ pragṛhya | babhau tadā bhāskarasaṃnikāśo raveḥ samīpe pratibhāskarābhaḥ || 69 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   69

स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु । सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ।। 70 ।।
sa tena śailena bhṛśaṃ rarāja śailopamo gandhavahātmajastu | sahasradhāreṇa sapāvakena cakreṇa khe viṣṇurivārpitena || 70 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   70

तं वानराः प्रेक्ष्य तदा विनेदुः स तानपि प्रेक्ष्य मुदा ननाद । तेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ।। 71 ।।
taṃ vānarāḥ prekṣya tadā vineduḥ sa tānapi prekṣya mudā nanāda | teṣāṃ samudghuṣṭaravaṃ niśamya laṅkālayā bhīmataraṃ vineduḥ || 71 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   71

ततो महात्मा निपपात तस्मिञ् शैलोत्तमे वानरसैन्यमध्ये । हर्युत्तमेभ्यः शिरसाभिवाद्य विभीषणं तत्र च सस्वजे सः ।। 72 ।।
tato mahātmā nipapāta tasmiñ śailottame vānarasainyamadhye | haryuttamebhyaḥ śirasābhivādya vibhīṣaṇaṃ tatra ca sasvaje saḥ || 72 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   72

तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् । बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ।। 73 ।।
tāvapyubhau mānuṣarājaputrau taṃ gandhamāghrāya mahauṣadhīnām | babhūvatustatra tadā viśalyāvuttasthuranye ca haripravīrāḥ || 73 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   73

सर्वे विशल्या विरुजाः क्षणेन हरिप्रवीराश्च हताश्च ये स्युः । गन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ।। 74 ।।
sarve viśalyā virujāḥ kṣaṇena haripravīrāśca hatāśca ye syuḥ | gandhena tāsāṃ pravarauṣadhīnāṃ suptā niśānteṣviva samprabuddhāḥ || 74 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   74

यदाप्रभृति लङ्कायां युध्यन्ते हरिराक्षसाः । तदाप्रभृति मानार्थमाज्ञया रावणस्य च ।। 75 ।।
yadāprabhṛti laṅkāyāṃ yudhyante harirākṣasāḥ | tadāprabhṛti mānārthamājñayā rāvaṇasya ca || 75 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   75

ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः । हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ।। 76 ।।
ye hanyante raṇe tatra rākṣasāḥ kapikuñjaraiḥ | hatā hatāstu kṣipyante sarva eva tu sāgare || 76 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   76

ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः । निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ।। 77 ।।
tato harirgandhavahātmajastu tamoṣadhīśailamudagravīryaḥ | nināya vegāddhimavantameva punaśca rāmeṇa samājagāma || 77 ||

Kanda : Yuddha Kanda

Sarga :   74

Shloka :   77

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In