This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 75

War Intensifies

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः । अर्थ्यं विजापयंश्चापि हनूमन्तं महाबलम् ।। १।।
tato'bravīnmahātejāḥ sugrīvo vānarādhipaḥ | arthyaṃ vijāpayaṃścāpi hanūmantaṃ mahābalam || 1||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   1

यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः । नेदानीइमुपनिर्हार.म् रावंओ दातुमर्हति ।। २।।
yato hataḥ kumbhakarṇaḥ kumārāśca niṣūditāḥ | nedānīimupanirhāra.m rāvaṃo dātumarhati || 2||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   2

ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः । लङ्कामभिपतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ।। ३।।
ye ye mahābalāḥ santi laghavaśca plavaṅgamāḥ | laṅkāmabhipatantvāśu gṛhyolkāḥ plavagarṣabhāḥ || 3||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   3

ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे । लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ।। ४।।
tato'staṃ gata āditye raudre tasminniśāmukhe | laṅkāmabhimukhāḥ solkā jagmuste plavagarṣabhāḥ || 4||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   4

उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः । आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ।। ५।।
ulkāhastairharigaṇaiḥ sarvataḥ samabhidrutāḥ | ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ || 5||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   5

गोपुराट्टप्रतोलीषु चर्यासु विविधासु च । प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ।। ६।।
gopurāṭṭapratolīṣu caryāsu vividhāsu ca | prāsādeṣu ca saṃhṛṣṭāḥ sasṛjuste hutāśanam || 6||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   6

तेषां गृहसहस्राणि ददाह हुतभुक् तदा । आवासान्राक्षसानां च सर्वेषां गृहमेधिनाम् ।। ७।।
teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā | āvāsānrākṣasānāṃ ca sarveṣāṃ gṛhamedhinām || 7||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   7

अगुरुर्दह्यतेतत्रवरं च हरिचन्दनम् । मौक्तिका मणय स्स्निग्धा वज्रं चापि प्रवालकम् ।। 8 ।।
agururdahyatetatravaraṃ ca haricandanam | mauktikā maṇaya ssnigdhā vajraṃ cāpi pravālakam || 8 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   8

क्षौमं च दह्यते तत्र कौशेयं चापि शोभनं । आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम् । ।। 9 ।।
kṣaumaṃ ca dahyate tatra kauśeyaṃ cāpi śobhanaṃ | āvikaṃ vividhaṃ caurṇaṃ kāñcanaṃ bhāṇḍamāyudham | || 9 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   9

नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ । गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः । ।। 10 ।।
nānāvikṛtasaṃsthānaṃ vājibhāṇḍaparicchadau | gajagraiveyakakṣyāśca rathabhāṇḍāśca saṃskṛtāḥ | || 10 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   10

तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च । खडगा धनूंषि ज्वाबाणास्तोमराङ्कुशशक्तयः । ।। 11 ।।
tanutrāṇi ca yodhānāṃ hastyaśvānāṃ ca varma ca | khaḍagā dhanūṃṣi jvābāṇāstomarāṅkuśaśaktayaḥ | || 11 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   11

रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु । मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः । ।। 12 ।।
romajaṃ vālajaṃ carma vyāghrajaṃ cāṇḍajaṃ bahu | muktāmaṇivicitrāṃśca prāsādāṃśca samantataḥ | || 12 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   12

विविधानस्त्रसंयोगानग्निर्दहति तत्र वै । नानाविधान् गृहांश्चित्रान् ददाह हुतभुक् तदा । ।। 13 ।।
vividhānastrasaṃyogānagnirdahati tatra vai | nānāvidhān gṛhāṃścitrān dadāha hutabhuk tadā | || 13 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   13

आवासान् राक्षसानां च सर्वेषां गृहगृध्नुनाम् । हेमचित्रतनुत्राण स्रग्दामाम्भरधारिणाम् । ।। 14 ।।
āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhagṛdhnunām | hemacitratanutrāṇa sragdāmāmbharadhāriṇām | || 14 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   14

सीधुपानचलाक्षाणां मद्विह्वलगामिनाम् । कान्तालम्बितवस्त्राणां शत्रुसञ्जातमन्युनाम् । ।। 15 ।।
sīdhupānacalākṣāṇāṃ madvihvalagāminām | kāntālambitavastrāṇāṃ śatrusañjātamanyunām | || 15 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   15

गदाशूलासि हस्तानां खादतां पिबताम् अपि । शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ।। 16 ।।
gadāśūlāsi hastānāṃ khādatāṃ pibatām api | śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha || 16 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   16

त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः । तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम् ।। 17 ।।
trastānāṃ gacchatāṃ tūrṇaṃ putrānādāya sarvataḥ | teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām || 17 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   17

अदहत्पावकस्तत्र जज्वाल च पुनः पुनः । सारवन्ति महार्हाणि गम्भीरगुणवन्ति च ।। 18 ।।
adahatpāvakastatra jajvāla ca punaḥ punaḥ | sāravanti mahārhāṇi gambhīraguṇavanti ca || 18 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   18

हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च । रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः ।। 19 ।।
hemacandrārdhacandrāṇi candraśālonnatāni ca | ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   19

मणिविद्रुमचित्राणि स्पृशन्तीव च भास्करम् । क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः ।। 20 ।।
maṇividrumacitrāṇi spṛśantīva ca bhāskaram | krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   20

नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः । ज्वलनेन परीतानि तोरणानि चकाशिरे ।। 21 ।।
nāditānyacalābhāni veśmānyagnirdadāha saḥ | jvalanena parītāni toraṇāni cakāśire || 21 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   21

विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे । ज्वलनेन परीतानि गहाणि प्रचकाशिरे ।। 22 ।।
vidyudbhiriva naddhāni meghajālāni gharmage | jvalanena parītāni gahāṇi pracakāśire || 22 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   22

दावाग्निदीप्तानि यथा शिखराणि महागिरेः । विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः ।। 23 ।।
dāvāgnidīptāni yathā śikharāṇi mahāgireḥ | vimāneṣu prasuptāśca dahyamānā varāṅganāḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   23

त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशः । तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि ।। 24 ।।
tyaktābharaṇasaṃyogā hāhetyuccairvicukruśaḥ | tatra cāgniparītāni nipeturbhavanānyapi || 24 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   24

वज्रिवज्रहतानीव शिखराणि महागिरेः । तानि निर्दह्यमानानि दूरतः प्रचकाशिरे ।। 25 ।।
vajrivajrahatānīva śikharāṇi mahāgireḥ | tāni nirdahyamānāni dūrataḥ pracakāśire || 25 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   25

हिमवच्छिखराणीव दीप्तौषधिवनानि च । हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि ।। 26 ।।
himavacchikharāṇīva dīptauṣadhivanāni ca | harmyāgrairdahyamānaiśca jvālāprajvalitairapi || 26 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   26

रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः । हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश् च तुरगैरपि । बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ।। 27 ।।
rātrau sā dṛśyate laṅkā puṣpitairiva kiṃśukaiḥ | hastyadhyakṣairgajairmuktairmuktaiś ca turagairapi | babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ || 27 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   27

अश्वं मुक्तं गजो दृष्ट्वा कच्चिद् भीतोऽपसर्पति । भीतो भीतं गजं दृष्ट्वा क्व चिदश्वो निवर्तते ।। 28 ।।
aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto'pasarpati | bhīto bhītaṃ gajaṃ dṛṣṭvā kva cidaśvo nivartate || 28 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   28

लङ्कायां दह्यमानायां शुशुभे स महोदधिः । छायासंसक्तसलिलो लोहितोद इवार्णवः ।। 29 ।।
laṅkāyāṃ dahyamānāyāṃ śuśubhe sa mahodadhiḥ | chāyāsaṃsaktasalilo lohitoda ivārṇavaḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   29

सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी । लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ।। 30 ।।
sā babhūva muhūrtena haribhirdīpitā purī | lokasyāsya kṣaye ghore pradīpteva vasundharā || 30 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   30

नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः । स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ।। 31 ।।
nārījanasya dhūmena vyāptasyoccairvineduṣaḥ | svano jvalanataptasya śuśruve daśayojanam || 31 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   31

प्रदग्धकायानपरान् राक्षसान् निर्गतान् बहिः । सहसा ह्मुत्पतन्ति स्म हरयोऽथ युयुत्सवः ।। 32 ।।
pradagdhakāyānaparān rākṣasān nirgatān bahiḥ | sahasā hmutpatanti sma harayo'tha yuyutsavaḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   32

उद्घुष्टं वानराणां च राक्षसानां च निस्वनः । दिशो दश समुद्रं च पृथिवीं च व्यनादयत् ।। 33 ।।
udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ | diśo daśa samudraṃ ca pṛthivīṃ ca vyanādayat || 33 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   33

विशल्यौ च महात्मानौ तावुभौ रामलक्ष्मणौ । असम्भ्रान्तौ जगृहतुस्ते उभौ धनुषी वरे ।। 34 ।।
viśalyau ca mahātmānau tāvubhau rāmalakṣmaṇau | asambhrāntau jagṛhatuste ubhau dhanuṣī vare || 34 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   34

ततो विस्फारयाणस्य रामश्च धनुरुत्तमम् । बभूव तुमुलः शब्दो राक्षसानां भयावहः ।। 35 ।।
tato visphārayāṇasya rāmaśca dhanuruttamam | babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   35

अशोभत तदा रामो धनुर्विस्फारयन्महत् । भगवानिव सङ्क्रुद्धो भवो वेदमयं धनुः ।। 36 ।।
aśobhata tadā rāmo dhanurvisphārayanmahat | bhagavāniva saṅkruddho bhavo vedamayaṃ dhanuḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   36

वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः । ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ।। 37 ।।
vānarodghuṣṭaghoṣaśca rākṣasānāṃ ca nisvanaḥ | jyāśabdaścāpi rāmasya trayaṃ vyāpa diśo daśa || 37 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   37

तस्य कार्मुकनिर्मुक्तैः शरैस्तत्पुरगोपुरम् । कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि ।। 38 ।।
tasya kārmukanirmuktaiḥ śaraistatpuragopuram | kailāsaśṛṅgapratimaṃ vikīrṇamapatadbhuvi || 38 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   38

ततो रामशरान्दृष्ट्वा विमानेषु गृहेषु च । संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत ।। 39 ।।
tato rāmaśarāndṛṣṭvā vimāneṣu gṛheṣu ca | saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata || 39 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   39

तेषां संनह्यमानानां सिंहनादं च कुर्वताम् । शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ।। 40 ।।
teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām | śarvarī rākṣasendrāṇāṃ raudrīva samapadyata || 40 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   40

आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना । आसन्ना द्वारमासाद्य युध्यध्वं च प्लवंगमा ।। 41 ।।
ādiṣṭā vānarendrāste sugrīveṇa mahātmanā | āsannā dvāramāsādya yudhyadhvaṃ ca plavaṃgamā || 41 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   41

यश्च वो वितथं कुर्यात्तत्र तत्र तत्राप्युपस्थितः । स हन्तव्योऽभिसम्प्लुत्य राजशासनदूषकः ।। 42 ।।
yaśca vo vitathaṃ kuryāttatra tatra tatrāpyupasthitaḥ | sa hantavyo'bhisamplutya rājaśāsanadūṣakaḥ || 42 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   42

तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु । स्थितेषु द्वारमाश्रित्य रावणं क्रोध आविशत् ।। 43 ।।
teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu | sthiteṣu dvāramāśritya rāvaṇaṃ krodha āviśat || 43 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   43

तस्य जृम्भितविक्षेपाद् द्व्यामिश्रा वै दिशो दश । रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ।। 44 ।।
tasya jṛmbhitavikṣepād dvyāmiśrā vai diśo daśa | rūpavāniva rudrasya manyurgātreṣvadṛśyata || 44 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   44

स कुम्भं च निकुम्भं च कुम्भकर्णात्मजावुभौ । प्रेषयामास सङ्क्रुद्धो राक्षसैर्बहुभिः सह ।। 45 ।।
sa kumbhaṃ ca nikumbhaṃ ca kumbhakarṇātmajāvubhau | preṣayāmāsa saṅkruddho rākṣasairbahubhiḥ saha || 45 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   45

शशास चैव तान् सर्वान् राक्षसान् स महाबलान् । राक्षसा गच्छतात्रैव सिंहनादं च नादयन् ।। 46 ।।
śaśāsa caiva tān sarvān rākṣasān sa mahābalān | rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan || 46 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   46

ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः । लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः ।। 47 ।।
tatastu coditāstena rākṣasā jvalitāyudhāḥ | laṅkāyā niryayurvīrāḥ praṇadantaḥ punaḥ punaḥ || 47 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   47

रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः । चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ।। 48 ।।
rakṣasāṃ bhūṣaṇasthābhirbhābhiḥ svābhiśca sarvaśaḥ | cakruste saprabhaṃ vyoma harayaścāgnibhiḥ saha || 48 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   48

तत्र ताराधिपस्याभा ताराणां च तथैव च । तयोराभरणाभा च ज्वलिता द्यामभासयनत् ।। 49 ।।
tatra tārādhipasyābhā tārāṇāṃ ca tathaiva ca | tayorābharaṇābhā ca jvalitā dyāmabhāsayanat || 49 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   49

चन्द्राभा भूषणाभा च गृहाणां सागरः पुनः । हरिराक्षससैन्यानि भ्राजयामास सर्वतः ।। 50 ।।
candrābhā bhūṣaṇābhā ca gṛhāṇāṃ sāgaraḥ punaḥ | harirākṣasasainyāni bhrājayāmāsa sarvataḥ || 50 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   50

तत्र चोर्ध्वंप्रदीप्तानां गृहाणां सागरः पुनः । भाभिः संसक्तसलिलश्चलोर्मिः शुशुभेऽधिकम् ।। 51 ।।
tatra cordhvaṃpradīptānāṃ gṛhāṇāṃ sāgaraḥ punaḥ | bhābhiḥ saṃsaktasalilaścalormiḥ śuśubhe'dhikam || 51 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   51

पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् । भीमाश्वरथमातङ्गं नानापत्ति समाकुलम् ।। 52 ।।
patākādhvajasaṃsaktamuttamāsiparaśvadham | bhīmāśvarathamātaṅgaṃ nānāpatti samākulam || 52 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   52

दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् । तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् ।। 53 ।।
dīptaśūlagadākhaḍgaprāsatomarakārmukam | tadrākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam || 53 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   53

ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् । हेमजालाचितभुजं व्यावेष्टितपरश्वधम् ।। 54 ।।
dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam | hemajālācitabhujaṃ vyāveṣṭitaparaśvadham || 54 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   54

व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् । गन्धमाल्यमधूत्सेकसंमोदित महानिलम् ।। 55 ।।
vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam | gandhamālyamadhūtsekasaṃmodita mahānilam || 55 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   55

घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् । तं दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् ।। 56 ।।
ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam | taṃ dṛṣṭvā balamāyāntaṃ rākṣasānāṃ sudāruṇam || 56 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   56

सञ्चचाल प्लवङ्गानां बलमुच्चैर्ननाद च । जवेनाप्लुत्य च पुनस्तद्राक्षसबलं महत् ।। 57 ।।
sañcacāla plavaṅgānāṃ balamuccairnanāda ca | javenāplutya ca punastadrākṣasabalaṃ mahat || 57 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   57

अभ्ययात्प्रत्यरिबलं पतङ्ग इव पावकम् । तेषां भुजपरामर्शव्यामृष्टपरिघाशनि ।। 58 ।।
abhyayātpratyaribalaṃ pataṅga iva pāvakam | teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani || 58 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   58

राक्षसानां बलं श्रेष्ठं भूयः परमशोभत । तत्रोन्मत्ता इवोत्पेतुर्हरयोऽथ युयुत्सवः ।। 59 ।।
rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyaḥ paramaśobhata | tatronmattā ivotpeturharayo'tha yuyutsavaḥ || 59 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   59

तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् । । तथैवापततां तेषां हरीणां निशितैः शरैः ।। 60 ।।
taruśailairabhighnanto muṣṭibhiśca niśācarān | | tathaivāpatatāṃ teṣāṃ harīṇāṃ niśitaiḥ śaraiḥ || 60 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   60

शिरांसि सहसा जह्रू राक्षसा भीमविक्रमा । दशनैर्हतकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः । शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः ।। 61 ।।
śirāṃsi sahasā jahrū rākṣasā bhīmavikramā | daśanairhatakarṇāśca muṣṭiniṣkīrṇamastakāḥ | śilāprahārabhagnāṅgā vicerustatra rākṣasāḥ || 61 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   61

तथैवाप्यपरे तेषां कपीनामसिभिः शितैः । प्रवीरानभितो जघ्नुर्घोररूपा निशाचराः ।। 62 ।।
tathaivāpyapare teṣāṃ kapīnāmasibhiḥ śitaiḥ | pravīrānabhito jaghnurghorarūpā niśācarāḥ || 62 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   62

घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् । गर्हमाणं जगर्हान्ये दशन्तमपरेऽदशत् ।। 63 ।।
ghnantamanyaṃ jaghānānyaḥ pātayantamapātayat | garhamāṇaṃ jagarhānye daśantamapare'daśat || 63 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   63

देहीत्यन्ये ददात्यन्यो ददामीत्यपरः पुनः । किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ।। 64 ।।
dehītyanye dadātyanyo dadāmītyaparaḥ punaḥ | kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire || 64 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   64

विप्रलम्भितवस्त्रं च विमुक्तकवचायुधम् । समुद्यतमहाप्रासं मुष्टिशूलासिसङ्कुलम् ।। 65 ।।
vipralambhitavastraṃ ca vimuktakavacāyudham | samudyatamahāprāsaṃ muṣṭiśūlāsisaṅkulam || 65 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   65

प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् । वानरान्दश सप्तेति राक्षसा अभ्यपातयन् ।। 66 ।।
prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām | vānarāndaśa sapteti rākṣasā abhyapātayan || 66 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   66

राक्षसान्दशसप्तेति वानरा जघ्नुराहवे । विस्रस्तकेशरसनं विमुक्तकवचध्वजम् । बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ।। 67 ।।
rākṣasāndaśasapteti vānarā jaghnurāhave | visrastakeśarasanaṃ vimuktakavacadhvajam | balaṃ rākṣasamālambya vānarāḥ paryavārayan || 67 ||

Kanda : Yuddha Kanda

Sarga :   75

Shloka :   67

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In