This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 76

Rakshasa Heroes Extermination

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
प्रवृत्ते सङ्कुले तस्मिन्घोरे वीरजनक्षये । अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ।। १।।
pravṛtte saṅkule tasminghore vīrajanakṣaye | aṅgadaḥ kampanaṃ vīramāsasāda raṇotsukaḥ || 1||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   1

आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः । गदया कम्पनः पूर्वं स चचाल भृशाहतः ।। २।।
āhūya so'ṅgadaṃ kopāttāḍayāmāsa vegitaḥ | gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ || 2||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   2

स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः । अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ।। ३।।
sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ | arditaśca prahāreṇa kampanaḥ patito bhuvi || 3||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   3

ततस्तु कम्पनं दृष्टवा शोणिताक्षो हतं रणे । रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत् ।। 4 ।।
tatastu kampanaṃ dṛṣṭavā śoṇitākṣo hataṃ raṇe | rathenābhyapatat kṣipraṃ tatrāṅgadamabhītavat || 4 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   4

सोङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः । शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ।। 5 ।।
soṅgadaṃ niśitairbāṇaistadā vivyādha vegitaḥ | śarīradāraṇaistīkṣṇaiḥ kālāgnisamavigrahaiḥ || 5 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   5

क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तै शिलीमुखैः । कर्णिशल्यविपाठैश्च बहुभिश्चशितैः शरैः ।। 6 ।।
kṣurakṣuraprairnārācairvatsadantai śilīmukhaiḥ | karṇiśalyavipāṭhaiśca bahubhiścaśitaiḥ śaraiḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   6

अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान् । धनुरग्य्रं रथं बाणान् ममर्द तरसा बली ।। 7 ।।
aṅgadaḥ pratividdhāṅgo vāliputraḥ pratāpavān | dhanuragyraṃ rathaṃ bāṇān mamarda tarasā balī || 7 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   7

शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे । उत्पपात तदा क्रुद्धो वेगवानविचारयन् ।। 8 ।।
śoṇitākṣastataḥ kṣipramasicarma samādade | utpapāta tadā kruddho vegavānavicārayan || 8 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   8

तं क्षिप्रतरमाफ्लुत्य परामृश्याङ्गदो बली । करेण तस्य तं खङ्गं समाच्छिद्य ननाद च ।। 9 ।।
taṃ kṣiprataramāphlutya parāmṛśyāṅgado balī | kareṇa tasya taṃ khaṅgaṃ samācchidya nanāda ca || 9 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   9

तस्यांसफलके खडगं निजघान ततोऽङ्गदः । यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ।। 10 ।।
tasyāṃsaphalake khaḍagaṃ nijaghāna tato'ṅgadaḥ | yajñopavītavaccainaṃ ciccheda kapikuñjaraḥ || 10 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   10

तं प्रगृह्य महाखडगं विनद्य च पुनःपुनः । वालिपुत्रोऽभिदुद्राव रणशीर्षेपरानरीन् ।। 11 ।।
taṃ pragṛhya mahākhaḍagaṃ vinadya ca punaḥpunaḥ | vāliputro'bhidudrāva raṇaśīrṣeparānarīn || 11 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   11

प्रजङ्घस महावीरो यूपाक्षस्तु ततो बली । रथेनाभिययौ क्रुद्दो वालिपुत्रं महाबलम् ।। 12 ।।
prajaṅghasa mahāvīro yūpākṣastu tato balī | rathenābhiyayau kruddo vāliputraṃ mahābalam || 12 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   12

आयसीं तु गदां गृह्य स वीरः कनकाङ्गदः । शोणिताक्षः समाश्वस्य तमेवानुपपात ह ।। 13 ।।
āyasīṃ tu gadāṃ gṛhya sa vīraḥ kanakāṅgadaḥ | śoṇitākṣaḥ samāśvasya tamevānupapāta ha || 13 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   13

प्रजङ्घस महावीरो यूपाक्षसहितो बली । रथेनाभिययौ क्रुद्दो वालिपुत्रं महाबलम् ।। 14 ।।
prajaṅghasa mahāvīro yūpākṣasahito balī | rathenābhiyayau kruddo vāliputraṃ mahābalam || 14 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   14

तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः । विशाखयोर्मध्यगतः पूर्णचन्द्र इवाभवत् ।। 15 ।।
tayormadhye kapiśreṣṭhaḥ śoṇitākṣaprajaṅghayoḥ | viśākhayormadhyagataḥ pūrṇacandra ivābhavat || 15 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   15

अङ्गदं परिरक्षन्तौ मैन्दो द्विविद एव च । तस्य तस्थतुरभ्याशे परस्परदिदृक्ष्या ।। 16 ।।
aṅgadaṃ parirakṣantau maindo dvivida eva ca | tasya tasthaturabhyāśe parasparadidṛkṣyā || 16 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   16

अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः । राक्षसा वानरान् रोषादसिबाणगदाधराः ।। 17 ।।
abhipeturmahākāyāḥ pratiyattā mahābalāḥ | rākṣasā vānarān roṣādasibāṇagadādharāḥ || 17 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   17

त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः । संसक्तानां महद् युद्धमभवद् रोमहर्षणम् ।। 18 ।।
trayāṇāṃ vānarendrāṇāṃ tribhī rākṣasapuṅgavaiḥ | saṃsaktānāṃ mahad yuddhamabhavad romaharṣaṇam || 18 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   18

ते तु वृक्षान् समादाय सम्प्रचिपुराहवे । खङ्गेन प्रतिचिक्षेप तान् प्रजङ्घो महाबलः ।। 19 ।।
te tu vṛkṣān samādāya sampracipurāhave | khaṅgena praticikṣepa tān prajaṅgho mahābalaḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   19

रथानश्वान् द्रुमैश्शैलैस्ते प्रचिक्षिपुराहवे । शरौघैः प्रतिचिच्छेद तान् यूपाक्षो महाबलः ।। 20 ।।
rathānaśvān drumaiśśailaiste pracikṣipurāhave | śaraughaiḥ praticiccheda tān yūpākṣo mahābalaḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   20

सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान् । बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ।। 21 ।।
sṛṣṭān dvividamaindābhyāṃ drumānutpāṭya vīryavān | babhañja gadayā madhye śoṇitākṣaḥ pratāpavān || 21 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   21

उद्यम्य विपुलं खङ्गं परमर्मविदारणम् । प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः ।। 22 ।।
udyamya vipulaṃ khaṅgaṃ paramarmavidāraṇam | prajaṅgho vāliputrāya abhidudrāva vegitaḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   22

तमभ्याशगतं दृष्टवा वानरेन्द्रो महाबलः । आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ।। 23 ।।
tamabhyāśagataṃ dṛṣṭavā vānarendro mahābalaḥ | ājaghānāśvakarṇena drumeṇātibalastadā || 23 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   23

बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना । वालिपुत्रस्य घातेन स पपात क्षितावसिः ।। 24 ।।
bāhuṃ cāsya sanistriṃśamājaghāna sa muṣṭinā | vāliputrasya ghātena sa papāta kṣitāvasiḥ || 24 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   24

तं दृष्टवा पतितं भूमौ खङ्ग मुलसन्निभम् । मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ।। 25 ।।
taṃ dṛṣṭavā patitaṃ bhūmau khaṅga mulasannibham | muṣṭiṃ saṃvartayāmāsa vajrakalpaṃ mahābalaḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   25

स ललाटे महावीर्यमङ्गदं वानरर्षभम् । आजघान महातेजाः स मुहूर्तं चचाल ह ।। 26 ।।
sa lalāṭe mahāvīryamaṅgadaṃ vānararṣabham | ājaghāna mahātejāḥ sa muhūrtaṃ cacāla ha || 26 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   26

स संज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान् । प्रजङ्घस्य शिरः कायात् पातयामास मुष्टिना ।। 27 ।।
sa saṃjñāṃ prāpya tejasvī vāliputraḥ pratāpavān | prajaṅghasya śiraḥ kāyāt pātayāmāsa muṣṭinā || 27 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   27

स यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहते रणे । अवरुह्य रथात् क्षिप्रं क्षीणेषु खङ्गमाददे ।। 28 ।।
sa yūpākṣo'śrupūrṇākṣaḥ pitṛvye nihate raṇe | avaruhya rathāt kṣipraṃ kṣīṇeṣu khaṅgamādade || 28 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   28

तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन् । आजघानोरसि क्रुद्धो जग्राह च बलाद्बली ।। 29 ।।
tamāpatantaṃ samprekṣya yūpākṣaṃ dvividastvaran | ājaghānorasi kruddho jagrāha ca balādbalī || 29 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   29

गृहीतं भ्रातरं दृष्टवा शोणिताक्षो महाबलः । आजघान महातेजा वक्षसि द्विविदं ततः ।। 30 ।।
gṛhītaṃ bhrātaraṃ dṛṣṭavā śoṇitākṣo mahābalaḥ | ājaghāna mahātejā vakṣasi dvividaṃ tataḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   30

स ततोऽभिहतस्तेन चचाल च महाबलः । उद्यता च पुनस्तस्य जहार द्विविदो गदाम् ।। 31 ।।
sa tato'bhihatastena cacāla ca mahābalaḥ | udyatā ca punastasya jahāra dvivido gadām || 31 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   31

एतस्मिन्नन्तरे मैन्दो द्विविदाभ्याशमागमत् । यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् ।। 32 ।।
etasminnantare maindo dvividābhyāśamāgamat | yūpākṣaṃ tāḍayāmāsa talenorasi vīryavān || 32 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   32

तौ शोणिताक्ष्यूपाक्षौ प्लवङ्गाभ्यां तरस्विनौ । चक्रतुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ।। 33 ।।
tau śoṇitākṣyūpākṣau plavaṅgābhyāṃ tarasvinau | cakratuḥ samare tīvramākarṣotpāṭanaṃ bhṛśam || 33 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   33

द्विविदः शोणिताक्षं तु विददार नखैर्मुखै । निष्पिपेष स वीर्येण क्षितावाविध्य वीर्यवान् ।। 34 ।।
dvividaḥ śoṇitākṣaṃ tu vidadāra nakhairmukhai | niṣpipeṣa sa vīryeṇa kṣitāvāvidhya vīryavān || 34 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   34

यूपाक्षमभिसङ्कृद्धो मैन्दो वानरपुगवः । पीडयामास बाहुभ्यां पपात स हतः क्षितौ ।। 35 ।।
yūpākṣamabhisaṅkṛddho maindo vānarapugavaḥ | pīḍayāmāsa bāhubhyāṃ papāta sa hataḥ kṣitau || 35 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   35

हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा । जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ।। 36 ।।
hatapravīrā vyathitā rākṣasendracamūstadā | jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   36

आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् । अथोत्कष्टं महावीर्यैर्लब्धलक्ष्यैः प्लवङ्गमैः ।। 37 ।।
āpatantīṃ ca vegena kumbhastāṃ sāntvayaccamūm | athotkaṣṭaṃ mahāvīryairlabdhalakṣyaiḥ plavaṅgamaiḥ || 37 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   37

निपातितमहावीरां दृष्ट रक्षश्चमूं तदा । कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ।। 38 ।।
nipātitamahāvīrāṃ dṛṣṭa rakṣaścamūṃ tadā | kumbhaḥ pracakre tejasvī raṇe karma suduṣkaram || 38 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   38

स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः । मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान् ।। 39 ।।
sa dhanurdhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ | mumocāśīviṣaprakhyāñśarāndehavidāraṇān || 39 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   39

तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् । विद्युदैरावतार्चिष्मद् द्वितीयेन्द्रधनुर्यथा ।। 40 ।।
tasya tacchuśubhe bhūyaḥ saśaraṃ dhanuruttamam | vidyudairāvatārciṣmad dvitīyendradhanuryathā || 40 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   40

आकर्णकृष्टमुक्तेन जघान द्विविदं तदा । तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ।। 41 ।।
ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā | tena hāṭakapuṅkhena patriṇā patravāsasā || 41 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   41

सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन् । निपपात त्रिकूटाभो विह्वलन् प्लवगोत्तमः ।। 42 ।।
sahasābhihatastena vipramuktapadaḥ sphuran | nipapāta trikūṭābho vihvalan plavagottamaḥ || 42 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   42

मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे । अभिदुद्राव वेगेन प्रगृह्य विपुलां शिलाम् ।। 43 ।।
maindastu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave | abhidudrāva vegena pragṛhya vipulāṃ śilām || 43 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   43

तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः । बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ।। 44 ।।
tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ | bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ || 44 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   44

सन्धाय चान्यं सुमुखं शरमाशीविषोपमम् । आजघान महातेजा वक्षसि द्विविदाग्रजम् ।। 45 ।।
sandhāya cānyaṃ sumukhaṃ śaramāśīviṣopamam | ājaghāna mahātejā vakṣasi dvividāgrajam || 45 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   45

स तु तेन प्रहारेण मैन्दो वानरयूथपः । मर्मण्यभिहतस्तेन पपात भुवि मूर्च्छितः ।। 46 ।।
sa tu tena prahāreṇa maindo vānarayūthapaḥ | marmaṇyabhihatastena papāta bhuvi mūrcchitaḥ || 46 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   46

अङ्गदो मातुलौ दृष्ट्वा मथितौ तु महाबलौ । अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् ।। 47 ।।
aṅgado mātulau dṛṣṭvā mathitau tu mahābalau | abhidudrāva vegena kumbhamudyatakārmukam || 47 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   47

तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः । त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः । सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् ।। 48 ।।
tamāpatantaṃ vivyādha kumbhaḥ pañcabhirāyasaiḥ | tribhiścānyaiḥ śitairbāṇairmātaṅgamiva tomaraiḥ | so'ṅgadaṃ vividhairbāṇaiḥ kumbho vivyādha vīryavān || 48 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   48

अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः । अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते ।। 49 ।।
akuṇṭhadhārairniśitaistīkṣṇaiḥ kanakabhūṣaṇaiḥ | aṅgadaḥ pratividdhāṅgo vāliputro na kampate || 49 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   49

शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह । स प्रचिच्छेद तान्सर्वान्बिभेद च पुनः शिलाः ।। 50 ।।
śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha | sa praciccheda tānsarvānbibheda ca punaḥ śilāḥ || 50 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   50

कुम्भकर्णात्मजः श्रीमान्वालिपुत्रसमीरितान् । आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम् ।। 51 ।।
kumbhakarṇātmajaḥ śrīmānvāliputrasamīritān | āpatantaṃ ca samprekṣya kumbho vānarayūthapam || 51 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   51

भ्रुवौ विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् । तस्य सुस्राव रुधिरं पिहिते चास्य लोचने ।। 52 ।।
bhruvau vivyādha bāṇābhyāmulkābhyāmiva kuñjaram | tasya susrāva rudhiraṃ pihite cāsya locane || 52 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   52

अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते । सालमासन्नमेकेन परिजग्राह पाणिना ।। 53 ।।
aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite | sālamāsannamekena parijagrāha pāṇinā || 53 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   53

सम्पीड्यरसि सस्कन्धम् करेणाभिनिवेश्य च । किञ्चिदभ्यवनम्यैनमुन्ममाथ महारणे । ।। 54 ।।
sampīḍyarasi saskandham kareṇābhiniveśya ca | kiñcidabhyavanamyainamunmamātha mahāraṇe | || 54 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   54

तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् । समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् ।। 55 ।।
tamindraketupratimaṃ vṛkṣaṃ mandarasaṃnibham | samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām || 55 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   55

स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः । अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च ।। 56 ।।
sa ciccheda śitairbāṇaiḥ saptabhiḥ kāyabhedanaiḥ | aṅgado vivyathe'bhīkṣṇaṃ sasāda ca mumoha ca || 56 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   56

अङ्गदं पतितं दृष्ट्वा सीदन्तमिव सागरे । दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् ।। 57 ।।
aṅgadaṃ patitaṃ dṛṣṭvā sīdantamiva sāgare | durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan || 57 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   57

रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे । व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः ।। 58 ।।
rāmastu vyathitaṃ śrutvā vāliputraṃ mahāhave | vyādideśa hariśreṣṭhāñjāmbavatpramukhāṃstataḥ || 58 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   58

ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् । अभिपेतुः सुसङ्क्रुद्धाः कुम्भमुद्यतकार्मुकम् ।। 59 ।।
te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam | abhipetuḥ susaṅkruddhāḥ kumbhamudyatakārmukam || 59 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   59

ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः । रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः ।। 60 ।।
tato drumaśilāhastāḥ kopasaṃraktalocanāḥ | rirakṣiṣanto'bhyapatannaṅgadaṃ vānararṣabhāḥ || 60 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   60

जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ।। 61 ।।
jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ | kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ || 61 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   61

समीक्ष्यातततस्तांस्तु वानरेन्द्रान्महाबलान् । आववार शरौघेण नगेनेव जलाशयम् ।। 62 ।।
samīkṣyātatatastāṃstu vānarendrānmahābalān | āvavāra śaraugheṇa nageneva jalāśayam || 62 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   62

तस्य बाणचयं प्राप्य न शोकरपु वीक्षितुम् । वानरेन्द्रा महात्मानो वेलामिव महोदधिः ।। 63 ।।
tasya bāṇacayaṃ prāpya na śokarapu vīkṣitum | vānarendrā mahātmāno velāmiva mahodadhiḥ || 63 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   63

तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान् । अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ।। 64 ।।
tāṃstu dṛṣṭvā harigaṇāñśaravṛṣṭibhirarditān | aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ || 64 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   64

अभिदुद्राव वेगेन सुग्रीवः कुम्भर्णात्मजं रणे । शैलसानुचरं नागं वेगवानिव केसरी ।। 65 ।।
abhidudrāva vegena sugrīvaḥ kumbharṇātmajaṃ raṇe | śailasānucaraṃ nāgaṃ vegavāniva kesarī || 65 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   65

उत्पाट्य च महाशैलानश्वकर्णान्धवान्बहून् । अन्यांश्च विविधान्वृक्षांश्चिक्षेप च महाकपिः ।। 66 ।।
utpāṭya ca mahāśailānaśvakarṇāndhavānbahūn | anyāṃśca vividhānvṛkṣāṃścikṣepa ca mahākapiḥ || 66 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   66

तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम् । कुम्भकर्णात्मजः श्रीमांश्चिच्छेद स्वशरैः शितैः ।। 67 ।।
tāṃ chādayantīmākāśaṃ vṛkṣavṛṣṭiṃ durāsadām | kumbhakarṇātmajaḥ śrīmāṃściccheda svaśaraiḥ śitaiḥ || 67 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   67

अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः । आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः । द्रुमवर्षं तु तद् भिन्नं दृष्ट्वा कुम्भेन वीर्यवान् ।। 68 ।।
abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ | ācitāste drumā rejuryathā ghorāḥ śataghnayaḥ | drumavarṣaṃ tu tad bhinnaṃ dṛṣṭvā kumbhena vīryavān || 68 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   68

वानराधिपतिः श्रीमान्महासत्त्वो न विव्यथे । निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान् ।। 69 ।।
vānarādhipatiḥ śrīmānmahāsattvo na vivyathe | nirbhidyamānaḥ sahasā sahamānaśca tāñśarān || 69 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   69

कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम् । अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् ।। 70 ।।
kumbhasya dhanurākṣipya babhañjendradhanuḥprabham | avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram || 70 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   70

अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् । निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम् ।। 71 ।।
abravītkupitaḥ kumbhaṃ bhagnaśṛṅgamiva dvipam | nikumbhāgraja vīryaṃ te bāṇavegaṃ tadadbhutam || 71 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   71

संनतिश्च प्रभावश्च तव वा रावणस्य वा । प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम ।। 72 ।।
saṃnatiśca prabhāvaśca tava vā rāvaṇasya vā | prahrādabalivṛtraghnakuberavaruṇopama || 72 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   72

एकस्त्वमनुजातोऽसि पितरं बलवत्तरः । त्वामेवैकं महाबाहुं शूलहस्तमरिन्दमम् ।। 73 ।।
ekastvamanujāto'si pitaraṃ balavattaraḥ | tvāmevaikaṃ mahābāhuṃ śūlahastamarindamam || 73 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   73

त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः । विक्रमस्व महाबुद्धे कर्माणि मम पश्य च ।। 74 ।।
tridaśā nātivartante jitendriyamivādhayaḥ | vikramasva mahābuddhe karmāṇi mama paśya ca || 74 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   74

वरदानात् पितृव्यस्ते सहते देवदानवान् । कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ।। 75 ।।
varadānāt pitṛvyaste sahate devadānavān | kumbhakarṇastu vīryeṇa sahate ca surāsurān || 75 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   75

धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च । त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः ।। 76 ।।
dhanuṣīndrajitastulyaḥ pratāpe rāvaṇasya ca | tvamadya rakṣasāṃ loke śreṣṭho'si balavīryataḥ || 76 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   76

महाविमर्दं समरे मया सह तवाद्भुतम् । अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ।। 77 ।।
mahāvimardaṃ samare mayā saha tavādbhutam | adya bhūtāni paśyantu śakraśambarayoriva || 77 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   77

कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् । पातिता हरिवीराश्च त्वयैते भीमविक्रमाः ।। 78 ।।
kṛtamapratimaṃ karma darśitaṃ cāstrakauśalam | pātitā harivīrāśca tvayaite bhīmavikramāḥ || 78 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   78

उपालम्भभयाच्चापि नासि वीर मया हतः । कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ।। 79 ।।
upālambhabhayāccāpi nāsi vīra mayā hataḥ | kṛtakarmā pariśrānto viśrāntaḥ paśya me balam || 79 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   79

तेन सुग्रीववाक्येन सावमानेन मानितः । अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत ।। 80 ।।
tena sugrīvavākyena sāvamānena mānitaḥ | agnerājyahutasyeva tejastasyābhyavardhata || 80 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   80

ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा । गजाविवातीतमदौ निःश्वसन्तौ मुहुर्मुहुः ।। 81 ।।
tataḥ kumbhastu sugrīvaṃ bāhubhyāṃ jagṛhe tadā | gajāvivātītamadau niḥśvasantau muhurmuhuḥ || 81 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   81

अन्योन्यगात्रग्रथितौ घर्षन्तावितरेतरम् । सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् ।। 82 ।।
anyonyagātragrathitau gharṣantāvitaretaram | sadhūmāṃ mukhato jvālāṃ visṛjantau pariśramāt || 82 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   82

तयोःपादाभिघाताच्च निमग्ना चाभवन्महि । व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः ।। 83 ।।
tayoḥpādābhighātācca nimagnā cābhavanmahi | vyāghūrṇitataraṅgaśca cukṣubhe varuṇālayaḥ || 83 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   83

ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि । पातयामास वेगेन दर्शयन्नुदधेस्तलम् ।। 84 ।।
tataḥ kumbhaṃ samutkṣipya sugrīvo lavaṇāmbhasi | pātayāmāsa vegena darśayannudadhestalam || 84 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   84

ततः कुम्भनिपातेन जलराशिः समुत्थितः । व्निध्यमन्दरसङ्काशो विससर्प समन्ततः ।। 85 ।।
tataḥ kumbhanipātena jalarāśiḥ samutthitaḥ | vnidhyamandarasaṅkāśo visasarpa samantataḥ || 85 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   85

ततः कुम्भः समुत्पत्य सुग्रीवमभिपद्य च । आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना ।। 86 ।।
tataḥ kumbhaḥ samutpatya sugrīvamabhipadya ca | ājaghānorasi kruddho vajravegena muṣṭinā || 86 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   86

तस्य वर्म च पुस्फोट सञ्जज्ञे चास्य शोणितम् । तस्य मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले ।। 87 ।।
tasya varma ca pusphoṭa sañjajñe cāsya śoṇitam | tasya muṣṭirmahāvegaḥ pratijaghne'sthimaṇḍale || 87 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   87

तस्य वेगेन तत्रासीत्तेजः प्रज्वालितं मुहुः । वज्रनिष्पेषसञ्जातज्वाला मेरौ यथा गिरौ ।। 88 ।।
tasya vegena tatrāsīttejaḥ prajvālitaṃ muhuḥ | vajraniṣpeṣasañjātajvālā merau yathā girau || 88 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   88

स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः । मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ।। 89 ।।
sa tatrābhihatastena sugrīvo vānararṣabhaḥ | muṣṭiṃ saṃvartayāmāsa vajrakalpaṃ mahābalaḥ || 89 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   89

अर्चिःसहस्रविकचं रविमण्डलवर्चसम् । स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ।। 90 ।।
arciḥsahasravikacaṃ ravimaṇḍalavarcasam | sa muṣṭiṃ pātayāmāsa kumbhasyorasi vīryavān || 90 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   90

स तु तेन प्रहारेण विह्वलो भृशताडितः । निपपात तदा कुम्भो गतार्चिरिव पावकः ।। 91 ।।
sa tu tena prahāreṇa vihvalo bhṛśatāḍitaḥ | nipapāta tadā kumbho gatārciriva pāvakaḥ || 91 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   91

मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः । लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ।। 92 ।।
muṣṭinābhihatastena nipapātāśu rākṣasaḥ | lohitāṅga ivākāśāddīptaraśmiryadṛcchayā || 92 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   92

कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना । बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः ।। 93 ।।
kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā | babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ || 93 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   93

तस्मिन् हते भीमपराक्रमेण प्लवङ्गमानामृषभेण युद्धे । मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश ।। 94 ।।
tasmin hate bhīmaparākrameṇa plavaṅgamānāmṛṣabheṇa yuddhe | mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsyadhikaṃ viveśa || 94 ||

Kanda : Yuddha Kanda

Sarga :   76

Shloka :   94

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In