This overlay will guide you through the buttons:

| |
|
प्रवृत्ते सङ्कुले तस्मिन्घोरे वीरजनक्षये । अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ॥ १॥
pravṛtte saṅkule tasminghore vīrajanakṣaye . aṅgadaḥ kampanaṃ vīramāsasāda raṇotsukaḥ .. 1..
आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः । गदया कम्पनः पूर्वं स चचाल भृशाहतः ॥ २॥
āhūya so'ṅgadaṃ kopāttāḍayāmāsa vegitaḥ . gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ .. 2..
स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः । अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ॥ ३॥
sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ . arditaśca prahāreṇa kampanaḥ patito bhuvi .. 3..
ततस्तु कम्पनं दृष्टवा शोणिताक्षो हतं रणे । रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत् ॥ 4 ॥
tatastu kampanaṃ dṛṣṭavā śoṇitākṣo hataṃ raṇe . rathenābhyapatat kṣipraṃ tatrāṅgadamabhītavat .. 4 ..
सोङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः । शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ॥ 5 ॥
soṅgadaṃ niśitairbāṇaistadā vivyādha vegitaḥ . śarīradāraṇaistīkṣṇaiḥ kālāgnisamavigrahaiḥ .. 5 ..
क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तै शिलीमुखैः । कर्णिशल्यविपाठैश्च बहुभिश्चशितैः शरैः ॥ 6 ॥
kṣurakṣuraprairnārācairvatsadantai śilīmukhaiḥ . karṇiśalyavipāṭhaiśca bahubhiścaśitaiḥ śaraiḥ .. 6 ..
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान् । धनुरग्य्रं रथं बाणान् ममर्द तरसा बली ॥ 7 ॥
aṅgadaḥ pratividdhāṅgo vāliputraḥ pratāpavān . dhanuragyraṃ rathaṃ bāṇān mamarda tarasā balī .. 7 ..
शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे । उत्पपात तदा क्रुद्धो वेगवानविचारयन् ॥ 8 ॥
śoṇitākṣastataḥ kṣipramasicarma samādade . utpapāta tadā kruddho vegavānavicārayan .. 8 ..
तं क्षिप्रतरमाफ्लुत्य परामृश्याङ्गदो बली । करेण तस्य तं खङ्गं समाच्छिद्य ननाद च ॥ 9 ॥
taṃ kṣiprataramāphlutya parāmṛśyāṅgado balī . kareṇa tasya taṃ khaṅgaṃ samācchidya nanāda ca .. 9 ..
तस्यांसफलके खडगं निजघान ततोऽङ्गदः । यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ॥ 10 ॥
tasyāṃsaphalake khaḍagaṃ nijaghāna tato'ṅgadaḥ . yajñopavītavaccainaṃ ciccheda kapikuñjaraḥ .. 10 ..
तं प्रगृह्य महाखडगं विनद्य च पुनःपुनः । वालिपुत्रोऽभिदुद्राव रणशीर्षेपरानरीन् ॥ 11 ॥
taṃ pragṛhya mahākhaḍagaṃ vinadya ca punaḥpunaḥ . vāliputro'bhidudrāva raṇaśīrṣeparānarīn .. 11 ..
प्रजङ्घस महावीरो यूपाक्षस्तु ततो बली । रथेनाभिययौ क्रुद्दो वालिपुत्रं महाबलम् ॥ 12 ॥
prajaṅghasa mahāvīro yūpākṣastu tato balī . rathenābhiyayau kruddo vāliputraṃ mahābalam .. 12 ..
आयसीं तु गदां गृह्य स वीरः कनकाङ्गदः । शोणिताक्षः समाश्वस्य तमेवानुपपात ह ॥ 13 ॥
āyasīṃ tu gadāṃ gṛhya sa vīraḥ kanakāṅgadaḥ . śoṇitākṣaḥ samāśvasya tamevānupapāta ha .. 13 ..
प्रजङ्घस महावीरो यूपाक्षसहितो बली । रथेनाभिययौ क्रुद्दो वालिपुत्रं महाबलम् ॥ 14 ॥
prajaṅghasa mahāvīro yūpākṣasahito balī . rathenābhiyayau kruddo vāliputraṃ mahābalam .. 14 ..
तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः । विशाखयोर्मध्यगतः पूर्णचन्द्र इवाभवत् ॥ 15 ॥
tayormadhye kapiśreṣṭhaḥ śoṇitākṣaprajaṅghayoḥ . viśākhayormadhyagataḥ pūrṇacandra ivābhavat .. 15 ..
अङ्गदं परिरक्षन्तौ मैन्दो द्विविद एव च । तस्य तस्थतुरभ्याशे परस्परदिदृक्ष्या ॥ 16 ॥
aṅgadaṃ parirakṣantau maindo dvivida eva ca . tasya tasthaturabhyāśe parasparadidṛkṣyā .. 16 ..
अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः । राक्षसा वानरान् रोषादसिबाणगदाधराः ॥ 17 ॥
abhipeturmahākāyāḥ pratiyattā mahābalāḥ . rākṣasā vānarān roṣādasibāṇagadādharāḥ .. 17 ..
त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः । संसक्तानां महद् युद्धमभवद् रोमहर्षणम् ॥ 18 ॥
trayāṇāṃ vānarendrāṇāṃ tribhī rākṣasapuṅgavaiḥ . saṃsaktānāṃ mahad yuddhamabhavad romaharṣaṇam .. 18 ..
ते तु वृक्षान् समादाय सम्प्रचिपुराहवे । खङ्गेन प्रतिचिक्षेप तान् प्रजङ्घो महाबलः ॥ 19 ॥
te tu vṛkṣān samādāya sampracipurāhave . khaṅgena praticikṣepa tān prajaṅgho mahābalaḥ .. 19 ..
रथानश्वान् द्रुमैश्शैलैस्ते प्रचिक्षिपुराहवे । शरौघैः प्रतिचिच्छेद तान् यूपाक्षो महाबलः ॥ 20 ॥
rathānaśvān drumaiśśailaiste pracikṣipurāhave . śaraughaiḥ praticiccheda tān yūpākṣo mahābalaḥ .. 20 ..
सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान् । बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ॥ 21 ॥
sṛṣṭān dvividamaindābhyāṃ drumānutpāṭya vīryavān . babhañja gadayā madhye śoṇitākṣaḥ pratāpavān .. 21 ..
उद्यम्य विपुलं खङ्गं परमर्मविदारणम् । प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः ॥ 22 ॥
udyamya vipulaṃ khaṅgaṃ paramarmavidāraṇam . prajaṅgho vāliputrāya abhidudrāva vegitaḥ .. 22 ..
तमभ्याशगतं दृष्टवा वानरेन्द्रो महाबलः । आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ॥ 23 ॥
tamabhyāśagataṃ dṛṣṭavā vānarendro mahābalaḥ . ājaghānāśvakarṇena drumeṇātibalastadā .. 23 ..
बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना । वालिपुत्रस्य घातेन स पपात क्षितावसिः ॥ 24 ॥
bāhuṃ cāsya sanistriṃśamājaghāna sa muṣṭinā . vāliputrasya ghātena sa papāta kṣitāvasiḥ .. 24 ..
तं दृष्टवा पतितं भूमौ खङ्ग मुलसन्निभम् । मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥ 25 ॥
taṃ dṛṣṭavā patitaṃ bhūmau khaṅga mulasannibham . muṣṭiṃ saṃvartayāmāsa vajrakalpaṃ mahābalaḥ .. 25 ..
स ललाटे महावीर्यमङ्गदं वानरर्षभम् । आजघान महातेजाः स मुहूर्तं चचाल ह ॥ 26 ॥
sa lalāṭe mahāvīryamaṅgadaṃ vānararṣabham . ājaghāna mahātejāḥ sa muhūrtaṃ cacāla ha .. 26 ..
स संज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान् । प्रजङ्घस्य शिरः कायात् पातयामास मुष्टिना ॥ 27 ॥
sa saṃjñāṃ prāpya tejasvī vāliputraḥ pratāpavān . prajaṅghasya śiraḥ kāyāt pātayāmāsa muṣṭinā .. 27 ..
स यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहते रणे । अवरुह्य रथात् क्षिप्रं क्षीणेषु खङ्गमाददे ॥ 28 ॥
sa yūpākṣo'śrupūrṇākṣaḥ pitṛvye nihate raṇe . avaruhya rathāt kṣipraṃ kṣīṇeṣu khaṅgamādade .. 28 ..
तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन् । आजघानोरसि क्रुद्धो जग्राह च बलाद्बली ॥ 29 ॥
tamāpatantaṃ samprekṣya yūpākṣaṃ dvividastvaran . ājaghānorasi kruddho jagrāha ca balādbalī .. 29 ..
गृहीतं भ्रातरं दृष्टवा शोणिताक्षो महाबलः । आजघान महातेजा वक्षसि द्विविदं ततः ॥ 30 ॥
gṛhītaṃ bhrātaraṃ dṛṣṭavā śoṇitākṣo mahābalaḥ . ājaghāna mahātejā vakṣasi dvividaṃ tataḥ .. 30 ..
स ततोऽभिहतस्तेन चचाल च महाबलः । उद्यता च पुनस्तस्य जहार द्विविदो गदाम् ॥ 31 ॥
sa tato'bhihatastena cacāla ca mahābalaḥ . udyatā ca punastasya jahāra dvivido gadām .. 31 ..
एतस्मिन्नन्तरे मैन्दो द्विविदाभ्याशमागमत् । यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् ॥ 32 ॥
etasminnantare maindo dvividābhyāśamāgamat . yūpākṣaṃ tāḍayāmāsa talenorasi vīryavān .. 32 ..
तौ शोणिताक्ष्यूपाक्षौ प्लवङ्गाभ्यां तरस्विनौ । चक्रतुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ॥ 33 ॥
tau śoṇitākṣyūpākṣau plavaṅgābhyāṃ tarasvinau . cakratuḥ samare tīvramākarṣotpāṭanaṃ bhṛśam .. 33 ..
द्विविदः शोणिताक्षं तु विददार नखैर्मुखै । निष्पिपेष स वीर्येण क्षितावाविध्य वीर्यवान् ॥ 34 ॥
dvividaḥ śoṇitākṣaṃ tu vidadāra nakhairmukhai . niṣpipeṣa sa vīryeṇa kṣitāvāvidhya vīryavān .. 34 ..
यूपाक्षमभिसङ्कृद्धो मैन्दो वानरपुगवः । पीडयामास बाहुभ्यां पपात स हतः क्षितौ ॥ 35 ॥
yūpākṣamabhisaṅkṛddho maindo vānarapugavaḥ . pīḍayāmāsa bāhubhyāṃ papāta sa hataḥ kṣitau .. 35 ..
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा । जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ॥ 36 ॥
hatapravīrā vyathitā rākṣasendracamūstadā . jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ .. 36 ..
आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् । अथोत्कष्टं महावीर्यैर्लब्धलक्ष्यैः प्लवङ्गमैः ॥ 37 ॥
āpatantīṃ ca vegena kumbhastāṃ sāntvayaccamūm . athotkaṣṭaṃ mahāvīryairlabdhalakṣyaiḥ plavaṅgamaiḥ .. 37 ..
निपातितमहावीरां दृष्ट रक्षश्चमूं तदा । कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ॥ 38 ॥
nipātitamahāvīrāṃ dṛṣṭa rakṣaścamūṃ tadā . kumbhaḥ pracakre tejasvī raṇe karma suduṣkaram .. 38 ..
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः । मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान् ॥ 39 ॥
sa dhanurdhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ . mumocāśīviṣaprakhyāñśarāndehavidāraṇān .. 39 ..
तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् । विद्युदैरावतार्चिष्मद् द्वितीयेन्द्रधनुर्यथा ॥ 40 ॥
tasya tacchuśubhe bhūyaḥ saśaraṃ dhanuruttamam . vidyudairāvatārciṣmad dvitīyendradhanuryathā .. 40 ..
आकर्णकृष्टमुक्तेन जघान द्विविदं तदा । तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ॥ 41 ॥
ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā . tena hāṭakapuṅkhena patriṇā patravāsasā .. 41 ..
सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन् । निपपात त्रिकूटाभो विह्वलन् प्लवगोत्तमः ॥ 42 ॥
sahasābhihatastena vipramuktapadaḥ sphuran . nipapāta trikūṭābho vihvalan plavagottamaḥ .. 42 ..
मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे । अभिदुद्राव वेगेन प्रगृह्य विपुलां शिलाम् ॥ 43 ॥
maindastu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave . abhidudrāva vegena pragṛhya vipulāṃ śilām .. 43 ..
तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः । बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ॥ 44 ॥
tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ . bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ .. 44 ..
सन्धाय चान्यं सुमुखं शरमाशीविषोपमम् । आजघान महातेजा वक्षसि द्विविदाग्रजम् ॥ 45 ॥
sandhāya cānyaṃ sumukhaṃ śaramāśīviṣopamam . ājaghāna mahātejā vakṣasi dvividāgrajam .. 45 ..
स तु तेन प्रहारेण मैन्दो वानरयूथपः । मर्मण्यभिहतस्तेन पपात भुवि मूर्च्छितः ॥ 46 ॥
sa tu tena prahāreṇa maindo vānarayūthapaḥ . marmaṇyabhihatastena papāta bhuvi mūrcchitaḥ .. 46 ..
अङ्गदो मातुलौ दृष्ट्वा मथितौ तु महाबलौ । अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् ॥ 47 ॥
aṅgado mātulau dṛṣṭvā mathitau tu mahābalau . abhidudrāva vegena kumbhamudyatakārmukam .. 47 ..
तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः । त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः । सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् ॥ 48 ॥
tamāpatantaṃ vivyādha kumbhaḥ pañcabhirāyasaiḥ . tribhiścānyaiḥ śitairbāṇairmātaṅgamiva tomaraiḥ . so'ṅgadaṃ vividhairbāṇaiḥ kumbho vivyādha vīryavān .. 48 ..
अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः । अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते ॥ 49 ॥
akuṇṭhadhārairniśitaistīkṣṇaiḥ kanakabhūṣaṇaiḥ . aṅgadaḥ pratividdhāṅgo vāliputro na kampate .. 49 ..
शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह । स प्रचिच्छेद तान्सर्वान्बिभेद च पुनः शिलाः ॥ 50 ॥
śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha . sa praciccheda tānsarvānbibheda ca punaḥ śilāḥ .. 50 ..
कुम्भकर्णात्मजः श्रीमान्वालिपुत्रसमीरितान् । आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम् ॥ 51 ॥
kumbhakarṇātmajaḥ śrīmānvāliputrasamīritān . āpatantaṃ ca samprekṣya kumbho vānarayūthapam .. 51 ..
भ्रुवौ विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् । तस्य सुस्राव रुधिरं पिहिते चास्य लोचने ॥ 52 ॥
bhruvau vivyādha bāṇābhyāmulkābhyāmiva kuñjaram . tasya susrāva rudhiraṃ pihite cāsya locane .. 52 ..
अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते । सालमासन्नमेकेन परिजग्राह पाणिना ॥ 53 ॥
aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite . sālamāsannamekena parijagrāha pāṇinā .. 53 ..
सम्पीड्यरसि सस्कन्धम् करेणाभिनिवेश्य च । किञ्चिदभ्यवनम्यैनमुन्ममाथ महारणे । ॥ 54 ॥
sampīḍyarasi saskandham kareṇābhiniveśya ca . kiñcidabhyavanamyainamunmamātha mahāraṇe . .. 54 ..
तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् । समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् ॥ 55 ॥
tamindraketupratimaṃ vṛkṣaṃ mandarasaṃnibham . samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām .. 55 ..
स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः । अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च ॥ 56 ॥
sa ciccheda śitairbāṇaiḥ saptabhiḥ kāyabhedanaiḥ . aṅgado vivyathe'bhīkṣṇaṃ sasāda ca mumoha ca .. 56 ..
अङ्गदं पतितं दृष्ट्वा सीदन्तमिव सागरे । दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् ॥ 57 ॥
aṅgadaṃ patitaṃ dṛṣṭvā sīdantamiva sāgare . durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan .. 57 ..
रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे । व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः ॥ 58 ॥
rāmastu vyathitaṃ śrutvā vāliputraṃ mahāhave . vyādideśa hariśreṣṭhāñjāmbavatpramukhāṃstataḥ .. 58 ..
ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् । अभिपेतुः सुसङ्क्रुद्धाः कुम्भमुद्यतकार्मुकम् ॥ 59 ॥
te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam . abhipetuḥ susaṅkruddhāḥ kumbhamudyatakārmukam .. 59 ..
ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः । रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः ॥ 60 ॥
tato drumaśilāhastāḥ kopasaṃraktalocanāḥ . rirakṣiṣanto'bhyapatannaṅgadaṃ vānararṣabhāḥ .. 60 ..
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ॥ 61 ॥
jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ . kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ .. 61 ..
समीक्ष्यातततस्तांस्तु वानरेन्द्रान्महाबलान् । आववार शरौघेण नगेनेव जलाशयम् ॥ 62 ॥
samīkṣyātatatastāṃstu vānarendrānmahābalān . āvavāra śaraugheṇa nageneva jalāśayam .. 62 ..
तस्य बाणचयं प्राप्य न शोकरपु वीक्षितुम् । वानरेन्द्रा महात्मानो वेलामिव महोदधिः ॥ 63 ॥
tasya bāṇacayaṃ prāpya na śokarapu vīkṣitum . vānarendrā mahātmāno velāmiva mahodadhiḥ .. 63 ..
तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान् । अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ॥ 64 ॥
tāṃstu dṛṣṭvā harigaṇāñśaravṛṣṭibhirarditān . aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ .. 64 ..
अभिदुद्राव वेगेन सुग्रीवः कुम्भर्णात्मजं रणे । शैलसानुचरं नागं वेगवानिव केसरी ॥ 65 ॥
abhidudrāva vegena sugrīvaḥ kumbharṇātmajaṃ raṇe . śailasānucaraṃ nāgaṃ vegavāniva kesarī .. 65 ..
उत्पाट्य च महाशैलानश्वकर्णान्धवान्बहून् । अन्यांश्च विविधान्वृक्षांश्चिक्षेप च महाकपिः ॥ 66 ॥
utpāṭya ca mahāśailānaśvakarṇāndhavānbahūn . anyāṃśca vividhānvṛkṣāṃścikṣepa ca mahākapiḥ .. 66 ..
तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम् । कुम्भकर्णात्मजः श्रीमांश्चिच्छेद स्वशरैः शितैः ॥ 67 ॥
tāṃ chādayantīmākāśaṃ vṛkṣavṛṣṭiṃ durāsadām . kumbhakarṇātmajaḥ śrīmāṃściccheda svaśaraiḥ śitaiḥ .. 67 ..
अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः । आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः । द्रुमवर्षं तु तद् भिन्नं दृष्ट्वा कुम्भेन वीर्यवान् ॥ 68 ॥
abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ . ācitāste drumā rejuryathā ghorāḥ śataghnayaḥ . drumavarṣaṃ tu tad bhinnaṃ dṛṣṭvā kumbhena vīryavān .. 68 ..
वानराधिपतिः श्रीमान्महासत्त्वो न विव्यथे । निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान् ॥ 69 ॥
vānarādhipatiḥ śrīmānmahāsattvo na vivyathe . nirbhidyamānaḥ sahasā sahamānaśca tāñśarān .. 69 ..
कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम् । अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् ॥ 70 ॥
kumbhasya dhanurākṣipya babhañjendradhanuḥprabham . avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram .. 70 ..
अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् । निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम् ॥ 71 ॥
abravītkupitaḥ kumbhaṃ bhagnaśṛṅgamiva dvipam . nikumbhāgraja vīryaṃ te bāṇavegaṃ tadadbhutam .. 71 ..
संनतिश्च प्रभावश्च तव वा रावणस्य वा । प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम ॥ 72 ॥
saṃnatiśca prabhāvaśca tava vā rāvaṇasya vā . prahrādabalivṛtraghnakuberavaruṇopama .. 72 ..
एकस्त्वमनुजातोऽसि पितरं बलवत्तरः । त्वामेवैकं महाबाहुं शूलहस्तमरिन्दमम् ॥ 73 ॥
ekastvamanujāto'si pitaraṃ balavattaraḥ . tvāmevaikaṃ mahābāhuṃ śūlahastamarindamam .. 73 ..
त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः । विक्रमस्व महाबुद्धे कर्माणि मम पश्य च ॥ 74 ॥
tridaśā nātivartante jitendriyamivādhayaḥ . vikramasva mahābuddhe karmāṇi mama paśya ca .. 74 ..
वरदानात् पितृव्यस्ते सहते देवदानवान् । कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ॥ 75 ॥
varadānāt pitṛvyaste sahate devadānavān . kumbhakarṇastu vīryeṇa sahate ca surāsurān .. 75 ..
धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च । त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः ॥ 76 ॥
dhanuṣīndrajitastulyaḥ pratāpe rāvaṇasya ca . tvamadya rakṣasāṃ loke śreṣṭho'si balavīryataḥ .. 76 ..
महाविमर्दं समरे मया सह तवाद्भुतम् । अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ॥ 77 ॥
mahāvimardaṃ samare mayā saha tavādbhutam . adya bhūtāni paśyantu śakraśambarayoriva .. 77 ..
कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् । पातिता हरिवीराश्च त्वयैते भीमविक्रमाः ॥ 78 ॥
kṛtamapratimaṃ karma darśitaṃ cāstrakauśalam . pātitā harivīrāśca tvayaite bhīmavikramāḥ .. 78 ..
उपालम्भभयाच्चापि नासि वीर मया हतः । कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ॥ 79 ॥
upālambhabhayāccāpi nāsi vīra mayā hataḥ . kṛtakarmā pariśrānto viśrāntaḥ paśya me balam .. 79 ..
तेन सुग्रीववाक्येन सावमानेन मानितः । अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत ॥ 80 ॥
tena sugrīvavākyena sāvamānena mānitaḥ . agnerājyahutasyeva tejastasyābhyavardhata .. 80 ..
ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा । गजाविवातीतमदौ निःश्वसन्तौ मुहुर्मुहुः ॥ 81 ॥
tataḥ kumbhastu sugrīvaṃ bāhubhyāṃ jagṛhe tadā . gajāvivātītamadau niḥśvasantau muhurmuhuḥ .. 81 ..
अन्योन्यगात्रग्रथितौ घर्षन्तावितरेतरम् । सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् ॥ 82 ॥
anyonyagātragrathitau gharṣantāvitaretaram . sadhūmāṃ mukhato jvālāṃ visṛjantau pariśramāt .. 82 ..
तयोःपादाभिघाताच्च निमग्ना चाभवन्महि । व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः ॥ 83 ॥
tayoḥpādābhighātācca nimagnā cābhavanmahi . vyāghūrṇitataraṅgaśca cukṣubhe varuṇālayaḥ .. 83 ..
ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि । पातयामास वेगेन दर्शयन्नुदधेस्तलम् ॥ 84 ॥
tataḥ kumbhaṃ samutkṣipya sugrīvo lavaṇāmbhasi . pātayāmāsa vegena darśayannudadhestalam .. 84 ..
ततः कुम्भनिपातेन जलराशिः समुत्थितः । व्निध्यमन्दरसङ्काशो विससर्प समन्ततः ॥ 85 ॥
tataḥ kumbhanipātena jalarāśiḥ samutthitaḥ . vnidhyamandarasaṅkāśo visasarpa samantataḥ .. 85 ..
ततः कुम्भः समुत्पत्य सुग्रीवमभिपद्य च । आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना ॥ 86 ॥
tataḥ kumbhaḥ samutpatya sugrīvamabhipadya ca . ājaghānorasi kruddho vajravegena muṣṭinā .. 86 ..
तस्य वर्म च पुस्फोट सञ्जज्ञे चास्य शोणितम् । तस्य मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले ॥ 87 ॥
tasya varma ca pusphoṭa sañjajñe cāsya śoṇitam . tasya muṣṭirmahāvegaḥ pratijaghne'sthimaṇḍale .. 87 ..
तस्य वेगेन तत्रासीत्तेजः प्रज्वालितं मुहुः । वज्रनिष्पेषसञ्जातज्वाला मेरौ यथा गिरौ ॥ 88 ॥
tasya vegena tatrāsīttejaḥ prajvālitaṃ muhuḥ . vajraniṣpeṣasañjātajvālā merau yathā girau .. 88 ..
स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः । मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥ 89 ॥
sa tatrābhihatastena sugrīvo vānararṣabhaḥ . muṣṭiṃ saṃvartayāmāsa vajrakalpaṃ mahābalaḥ .. 89 ..
अर्चिःसहस्रविकचं रविमण्डलवर्चसम् । स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ॥ 90 ॥
arciḥsahasravikacaṃ ravimaṇḍalavarcasam . sa muṣṭiṃ pātayāmāsa kumbhasyorasi vīryavān .. 90 ..
स तु तेन प्रहारेण विह्वलो भृशताडितः । निपपात तदा कुम्भो गतार्चिरिव पावकः ॥ 91 ॥
sa tu tena prahāreṇa vihvalo bhṛśatāḍitaḥ . nipapāta tadā kumbho gatārciriva pāvakaḥ .. 91 ..
मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः । लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥ 92 ॥
muṣṭinābhihatastena nipapātāśu rākṣasaḥ . lohitāṅga ivākāśāddīptaraśmiryadṛcchayā .. 92 ..
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना । बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः ॥ 93 ॥
kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā . babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ .. 93 ..
तस्मिन् हते भीमपराक्रमेण प्लवङ्गमानामृषभेण युद्धे । मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश ॥ 94 ॥
tasmin hate bhīmaparākrameṇa plavaṅgamānāmṛṣabheṇa yuddhe . mahī saśailā savanā cacāla bhayaṃ ca rakṣāṃsyadhikaṃ viveśa .. 94 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In