This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 77

Hanuman Kills Nikumbha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् । प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ।। 1 ।।
nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam | pradahanniva kopena vānarendramavaikṣata || 1 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   1

ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम् । आददे परिघं धीरो महेन्द्रशिखरोपमम् ।। 2 ।।
tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham | ādade parighaṃ dhīro mahendraśikharopamam || 2 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   2

हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् । यमदण्डोपमं भीमं रक्षसां भयनाशनम् ।। 3 ।।
hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam | yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam || 3 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   3

तमाविध्य महातेजाः शक्रध्वजसमैजसम् । निननाद विवृत्तास्यो निकुम्भो भीमविक्रमः ।। 4 ।।
tamāvidhya mahātejāḥ śakradhvajasamaijasam | ninanāda vivṛttāsyo nikumbho bhīmavikramaḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   4

उरोगतेन निष्केण भुजस्थैरङ्गदैरपि । कुण्डलाभ्यां च चित्राभ्यां मालया च सिचित्रया ।। 5 ।।
urogatena niṣkeṇa bhujasthairaṅgadairapi | kuṇḍalābhyāṃ ca citrābhyāṃ mālayā ca sicitrayā || 5 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   5

निकुम्भो भूषणैर्भाति तेन स्म परिघेण च । यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् ।। 6 ।।
nikumbho bhūṣaṇairbhāti tena sma parigheṇa ca | yathendradhanuṣā meghaḥ savidyutstanayitnumān || 6 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   6

परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः । प्रजज्वाल सघोषश्च विधूम इव पावकः ।। 7 ।।
parighāgreṇa pusphoṭa vātagranthirmahātmanaḥ | prajajvāla saghoṣaśca vidhūma iva pāvakaḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   7

नगर्या विटपावत्या गन्धर्वभवनोत्तमैः । सतारागणनक्षत्रं सचन्द्रं समहाग्रहम् । निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम् ।। 8 ।।
nagaryā viṭapāvatyā gandharvabhavanottamaiḥ | satārāgaṇanakṣatraṃ sacandraṃ samahāgraham | nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam || 8 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   8

दुरासदश्च सञ्जज्ञे परिघाभरणप्रभः । क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ।। 9 ।।
durāsadaśca sañjajñe parighābharaṇaprabhaḥ | krodhendhano nikumbhāgniryugāntāgnirivotthitaḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   9

राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् । हनूमंस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ।। 10 ।।
rākṣasā vānarāścāpi na śekuḥ spandituṃ bhayāt | hanūmaṃstu vivṛtyorastasthau pramukhato balī || 10 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   10

परिघोपमबाहुस्तु परिघं भास्करप्रभम् । बली बलवतस्तस्य पातयामास वक्षसि ।। 11 ।।
parighopamabāhustu parighaṃ bhāskaraprabham | balī balavatastasya pātayāmāsa vakṣasi || 11 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   11

स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः । विकीर्यमाणः सहसा उल्का शतमिवाम्बरे ।। 12 ।।
sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ | vikīryamāṇaḥ sahasā ulkā śatamivāmbare || 12 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   12

स तु तेन प्रहारेण चचाल च महाकपिः । परिघेण समाधूतो यथा भूमिचलेऽचलः ।। 13 ।।
sa tu tena prahāreṇa cacāla ca mahākapiḥ | parigheṇa samādhūto yathā bhūmicale'calaḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   13

स तथाभिहतस्तेन हनूमान्प्लवगोत्तमः । मुष्टिं संवर्तयामास बलेनातिमहाबलः ।। 14 ।।
sa tathābhihatastena hanūmānplavagottamaḥ | muṣṭiṃ saṃvartayāmāsa balenātimahābalaḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   14

तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् । अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः ।। 15 ।।
tamudyamya mahātejā nikumbhorasi vīryavān | abhicikṣepa vegena vegavānvāyuvikramaḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   15

ततः पुस्फोट वर्मास्य प्रसुस्राव च शोणितम् । मुष्टिना तेन सञ्जज्ञे ज्वाला विद्युदिवोत्थिता ।। 16 ।।
tataḥ pusphoṭa varmāsya prasusrāva ca śoṇitam | muṣṭinā tena sañjajñe jvālā vidyudivotthitā || 16 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   16

स तु तेन प्रहारेण निकुम्भो विचचाल ह । स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम् ।। 17 ।।
sa tu tena prahāreṇa nikumbho vicacāla ha | svasthaścāpi nijagrāha hanūmantaṃ mahābalam || 17 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   17

चुक्रुशुश्च तदा सङ्ख्ये भीमं लङ्कानिवासिनः । निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम् ।। 18 ।।
cukruśuśca tadā saṅkhye bhīmaṃ laṅkānivāsinaḥ | nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam || 18 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   18

स तथा ह्रियमाणोऽपि हनुमांस्तेन रक्षसा । आजघानानिलसुतो वज्रकल्पेन मुष्टिना ।। 19 ।।
sa tathā hriyamāṇo'pi hanumāṃstena rakṣasā | ājaghānānilasuto vajrakalpena muṣṭinā || 19 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   19

आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यत । हनूमानुन्ममथाशु निकुम्भं मारुतात्मजः ।। 20 ।।
ātmānaṃ mocayitvātha kṣitāvabhyavapadyata | hanūmānunmamathāśu nikumbhaṃ mārutātmajaḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   20

निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च । उत्पत्य चास्य वेगेन पपातोरसि वेगवान् ।। 21 ।।
nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca | utpatya cāsya vegena papātorasi vegavān || 21 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   21

परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् । उत्पाटयामास शिरो भैरवं नदतो महत् ।। 22 ।।
parigṛhya ca bāhubhyāṃ parivṛtya śirodharām | utpāṭayāmāsa śiro bhairavaṃ nadato mahat || 22 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   22

अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम् । दशरथसुतराक्षसेन्द्रसून्वोर् भृशतरमागतरोषयोः सुभीमम् ।। 23 ।।
atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham | daśarathasutarākṣasendrasūnvor bhṛśataramāgataroṣayoḥ subhīmam || 23 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   23

व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवङ्गा दिश सस्वनुश्च । चचालेव चोर्वी पपालेव सा द्यौर्बलं राक्षसानां भयं चाविवेश ।। 24 ।।
vyapete tu jīve nikumbhasya hṛṣṭā vineduḥ plavaṅgā diśa sasvanuśca | cacāleva corvī papāleva sā dyaurbalaṃ rākṣasānāṃ bhayaṃ cāviveśa || 24 ||

Kanda : Yuddha Kanda

Sarga :   77

Shloka :   24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In