This overlay will guide you through the buttons:

| |
|
निकुम्भं निहतं श्रुत्वा कुम्भं च विनिपातितम् । रावणः परमामर्षी प्रजज्वालानलो यथा ॥ १॥
nikumbhaṃ nihataṃ śrutvā kumbhaṃ ca vinipātitam . rāvaṇaḥ paramāmarṣī prajajvālānalo yathā .. 1..
नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः । खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ॥ २॥
nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ . kharaputraṃ viśālākṣaṃ makarākṣamacodayat .. 2..
गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः । राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ ॥ ३॥
gaccha putra mayājñapto balenābhisamanvitaḥ . rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau .. 3..
रावणस्य वचः श्रुत्वा शूरो मानी खरात्मजः । बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरम् ॥ ४॥
rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ . bāḍhamityabravīddhṛṣṭo makarākṣo niśācaram .. 4..
सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् । निर्जगाम गृहाच्छुभ्राद् रावणस्याज्ञया बली ॥ ५॥
so'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam . nirjagāma gṛhācchubhrād rāvaṇasyājñayā balī .. 5..
समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम् । रथमानीयतां शीघ्रं सैन्यं चानीयतां त्वरात् ॥ ६॥
samīpasthaṃ balādhyakṣaṃ kharaputro'bravīdidam . rathamānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt .. 6..
तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः । स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ॥ ७॥
tasya tadvacanaṃ śrutvā balādhyakṣo niśācaraḥ . syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat .. 7..
प्रदक्षिणं रथं कृत्वा समारुह्य निशाचरः । सूतं सञ्चोदयामास शीघ्रं वै रथमावह ॥ ८॥
pradakṣiṇaṃ rathaṃ kṛtvā samāruhya niśācaraḥ . sūtaṃ sañcodayāmāsa śīghraṃ vai rathamāvaha .. 8..
अथ तान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् । यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः ॥ ९॥
atha tānrākṣasānsarvānmakarākṣo'bravīdidam . yūyaṃ sarve prayudhyadhvaṃ purastānmama rākṣasāḥ .. 9..
अहं राक्षसराजेन रावणेन महात्मना । आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ॥ १०॥
ahaṃ rākṣasarājena rāvaṇena mahātmanā . ājñaptaḥ samare hantuṃ tāvubhau rāmalakṣmaṇau .. 10..
अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः । शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ॥ ११॥
adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ . śākhāmṛgaṃ ca sugrīvaṃ vānarāṃśca śarottamaiḥ .. 11..
अद्य शूलनिपातैश्च वानराणां महाचमूम् । प्रदहिष्यामि सम्प्राप्तां शुष्केन्धनमिवानलः ॥ १२॥
adya śūlanipātaiśca vānarāṇāṃ mahācamūm . pradahiṣyāmi samprāptāṃ śuṣkendhanamivānalaḥ .. 12..
मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः । सर्वे नानायुधोपेता बलवन्तः समाहिताः ॥ १३॥
makarākṣasya tacchrutvā vacanaṃ te niśācarāḥ . sarve nānāyudhopetā balavantaḥ samāhitāḥ .. 13..
ते कामरूपिणः शूरा दंष्ट्रिणः पिङ्गलेक्षणाः । मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयावहाः ॥ १४॥
te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ . mātaṅgā iva nardanto dhvastakeśā bhayāvahāḥ .. 14..
परिवार्य महाकाया महाकायं खरात्मजम् । अभिजग्मुस्तदा हृष्टाश्चालयन्तो वसुन्धराम् ॥ १५॥
parivārya mahākāyā mahākāyaṃ kharātmajam . abhijagmustadā hṛṣṭāścālayanto vasundharām .. 15..
शङ्खभेरीसहस्राणामाहतानां समन्ततः । क्ष्वेडितास्फोटितानां च ततः शब्दो महानभूत् ॥ १६॥
śaṅkhabherīsahasrāṇāmāhatānāṃ samantataḥ . kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahānabhūt .. 16..
प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा । पपात सहसा दैवाद् ध्वजस्तस्य च रक्षसः ॥ १७॥
prabhraṣṭo'tha karāttasya pratodaḥ sārathestadā . papāta sahasā daivād dhvajastasya ca rakṣasaḥ .. 17..
तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः । चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ॥ १८॥
tasya te rathasaṃyuktā hayā vikramavarjitāḥ . caraṇairākulairgatvā dīnāḥ sāsramukhā yayuḥ .. 18..
प्रवाति पवनस्तस्य सपांसुः खरदारुणः । निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ॥ १९॥
pravāti pavanastasya sapāṃsuḥ kharadāruṇaḥ . niryāṇe tasya raudrasya makarākṣasya durmateḥ .. 19..
तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः । अचिन्त्यनिर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ॥ २०॥
tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ . acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau .. 20..
घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः । अहमहमिति युद्धकौशलास्ते रजनिचराः परिबभ्रमुर्मुहस्ते ॥ २१॥
ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛdgadāsibhinnāḥ . ahamahamiti yuddhakauśalāste rajanicarāḥ paribabhramurmuhaste .. 21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In