This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 78

Makaraksha Goes to War

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
निकुम्भं निहतं श्रुत्वा कुम्भं च विनिपातितम् । रावणः परमामर्षी प्रजज्वालानलो यथा ।। १।।
nikumbhaṃ nihataṃ śrutvā kumbhaṃ ca vinipātitam | rāvaṇaḥ paramāmarṣī prajajvālānalo yathā || 1||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   1

नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः । खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ।। २।।
nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ | kharaputraṃ viśālākṣaṃ makarākṣamacodayat || 2||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   2

गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः । राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ ।। ३।।
gaccha putra mayājñapto balenābhisamanvitaḥ | rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau || 3||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   3

रावणस्य वचः श्रुत्वा शूरो मानी खरात्मजः । बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरम् ।। ४।।
rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ | bāḍhamityabravīddhṛṣṭo makarākṣo niśācaram || 4||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   4

सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् । निर्जगाम गृहाच्छुभ्राद् रावणस्याज्ञया बली ।। ५।।
so'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam | nirjagāma gṛhācchubhrād rāvaṇasyājñayā balī || 5||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   5

समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम् । रथमानीयतां शीघ्रं सैन्यं चानीयतां त्वरात् ।। ६।।
samīpasthaṃ balādhyakṣaṃ kharaputro'bravīdidam | rathamānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt || 6||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   6

तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः । स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ।। ७।।
tasya tadvacanaṃ śrutvā balādhyakṣo niśācaraḥ | syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat || 7||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   7

प्रदक्षिणं रथं कृत्वा समारुह्य निशाचरः । सूतं सञ्चोदयामास शीघ्रं वै रथमावह ।। ८।।
pradakṣiṇaṃ rathaṃ kṛtvā samāruhya niśācaraḥ | sūtaṃ sañcodayāmāsa śīghraṃ vai rathamāvaha || 8||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   8

अथ तान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् । यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः ।। ९।।
atha tānrākṣasānsarvānmakarākṣo'bravīdidam | yūyaṃ sarve prayudhyadhvaṃ purastānmama rākṣasāḥ || 9||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   9

अहं राक्षसराजेन रावणेन महात्मना । आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ।। १०।।
ahaṃ rākṣasarājena rāvaṇena mahātmanā | ājñaptaḥ samare hantuṃ tāvubhau rāmalakṣmaṇau || 10||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   10

अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः । शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ।। ११।।
adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ | śākhāmṛgaṃ ca sugrīvaṃ vānarāṃśca śarottamaiḥ || 11||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   11

अद्य शूलनिपातैश्च वानराणां महाचमूम् । प्रदहिष्यामि सम्प्राप्तां शुष्केन्धनमिवानलः ।। १२।।
adya śūlanipātaiśca vānarāṇāṃ mahācamūm | pradahiṣyāmi samprāptāṃ śuṣkendhanamivānalaḥ || 12||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   12

मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः । सर्वे नानायुधोपेता बलवन्तः समाहिताः ।। १३।।
makarākṣasya tacchrutvā vacanaṃ te niśācarāḥ | sarve nānāyudhopetā balavantaḥ samāhitāḥ || 13||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   13

ते कामरूपिणः शूरा दंष्ट्रिणः पिङ्गलेक्षणाः । मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयावहाः ।। १४।।
te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ | mātaṅgā iva nardanto dhvastakeśā bhayāvahāḥ || 14||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   14

परिवार्य महाकाया महाकायं खरात्मजम् । अभिजग्मुस्तदा हृष्टाश्चालयन्तो वसुन्धराम् ।। १५।।
parivārya mahākāyā mahākāyaṃ kharātmajam | abhijagmustadā hṛṣṭāścālayanto vasundharām || 15||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   15

शङ्खभेरीसहस्राणामाहतानां समन्ततः । क्ष्वेडितास्फोटितानां च ततः शब्दो महानभूत् ।। १६।।
śaṅkhabherīsahasrāṇāmāhatānāṃ samantataḥ | kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahānabhūt || 16||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   16

प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा । पपात सहसा दैवाद् ध्वजस्तस्य च रक्षसः ।। १७।।
prabhraṣṭo'tha karāttasya pratodaḥ sārathestadā | papāta sahasā daivād dhvajastasya ca rakṣasaḥ || 17||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   17

तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः । चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ।। १८।।
tasya te rathasaṃyuktā hayā vikramavarjitāḥ | caraṇairākulairgatvā dīnāḥ sāsramukhā yayuḥ || 18||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   18

प्रवाति पवनस्तस्य सपांसुः खरदारुणः । निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ।। १९।।
pravāti pavanastasya sapāṃsuḥ kharadāruṇaḥ | niryāṇe tasya raudrasya makarākṣasya durmateḥ || 19||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   19

तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः । अचिन्त्यनिर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ।। २०।।
tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ | acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau || 20||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   20

घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः । अहमहमिति युद्धकौशलास्ते रजनिचराः परिबभ्रमुर्मुहस्ते ।। २१।।
ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛdgadāsibhinnāḥ | ahamahamiti yuddhakauśalāste rajanicarāḥ paribabhramurmuhaste || 21||

Kanda : Yuddha Kanda

Sarga :   78

Shloka :   21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In