This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 8

Ministers of Rakshasas Claim

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः । अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ।। १।।
tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ | abravītprāñjalirvākyaṃ śūraḥ senāpatistadā || 1||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   1

देवदानवगन्धर्वाः पिशाचपतगोरगाः । न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे ।। २।।
devadānavagandharvāḥ piśācapatagoragāḥ | na tvāṃ dharṣayituṃ śaktāḥ kiṃ punarvānarā raṇe || 2||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   2

सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता । न हि मे जीवतो गच्छेज्जीवन्स वनगोचरः ।। ३।।
sarve pramattā viśvastā vañcitāḥ sma hanūmatā | na hi me jīvato gacchejjīvansa vanagocaraḥ || 3||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   3

सर्वां सागरपर्यन्तां सशैलवनकाननाम् । करोम्यवानरां भूमिमाज्ञापयतु मां भवान् ।। ४।।
sarvāṃ sāgaraparyantāṃ saśailavanakānanām | karomyavānarāṃ bhūmimājñāpayatu māṃ bhavān || 4||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   4

रक्षां चैव विधास्यामि वानराद्रजनीचर । नागमिष्यति ते दुःखं किं चिदात्मापराधजम् ।। ५।।
rakṣāṃ caiva vidhāsyāmi vānarādrajanīcara | nāgamiṣyati te duḥkhaṃ kiṃ cidātmāparādhajam || 5||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   5

अब्रवीच्च सुसङ्क्रुद्धो दुर्मुखो नाम राक्षसः । इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ।। ६।।
abravīcca susaṅkruddho durmukho nāma rākṣasaḥ | idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam || 6||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   6

अयं परिभवो भूयः पुरस्यान्तःपुरस्य च । श्रीमतो राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम् ।। ७।।
ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca | śrīmato rākṣasendrasya vānarendrapradharṣaṇam || 7||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   7

अस्मिन्मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् । प्रविष्टान्सागरं भीममम्बरं वा रसातलम् ।। ८।।
asminmuhūrte hatvaiko nivartiṣyāmi vānarān | praviṣṭānsāgaraṃ bhīmamambaraṃ vā rasātalam || 8||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   8

ततोऽब्रवीत्सुसङ्क्रुद्धो वज्रदंष्ट्रो महाबलः । प्रगृह्य परिघं घोरं मांसशोणितरूपितम् ।। ९।।
tato'bravītsusaṅkruddho vajradaṃṣṭro mahābalaḥ | pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam || 9||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   9

किं वो हनुमता कार्यं कृपणेन तपस्विना । रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे ।। १०।।
kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā | rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe || 10||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   10

अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् । आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ।। ११।।
adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam | āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm || 11||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   11

इदंममापरंवाक्यंशृणुराजन् यदीच्छसि । उपायकुशलोह्येवजयेच्छत्रूनतन्द्रितः ।। 12 ।।
idaṃmamāparaṃvākyaṃśṛṇurājan yadīcchasi | upāyakuśalohyevajayecchatrūnatandritaḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   12

कामरूपधराश्शूरास्सुभीमाभीमदर्शनाः । राक्षसावैसहस्राणिराक्षसाधिपनिश्चिताः ।। 13 ।।
kāmarūpadharāśśūrāssubhīmābhīmadarśanāḥ | rākṣasāvaisahasrāṇirākṣasādhipaniścitāḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   13

काकुत्स्थमुपसङ्गम्यबिभ्रतोमानुषंवपुः । सर्वेह्यसम्भ्रमाभूत्वाब्रुवन्तुरघुसत्तमम् ।। 14 ।।
kākutsthamupasaṅgamyabibhratomānuṣaṃvapuḥ | sarvehyasambhramābhūtvābruvanturaghusattamam || 14 ||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   14

प्रेषिताभरतेनैवभ्रात्रातवयवीयसा । सहिसेनांसमुत्थाप्यक्षिप्रमेवोपयास्यति ।। 15 ।।
preṣitābharatenaivabhrātrātavayavīyasā | sahisenāṃsamutthāpyakṣipramevopayāsyati || 15 ||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   15

ततोवयमितस्तूर्णंशूलशक्तिगदाधराः । चापबाणासिहस्ताश्चत्वरितास्तत्रयामहे ।। 16 ।।
tatovayamitastūrṇaṃśūlaśaktigadādharāḥ | cāpabāṇāsihastāścatvaritāstatrayāmahe || 16 ||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   16

आकाशेगणशस्थ्सित्वाहत्वातांहरिवाहिनीम् । अश्मशस्त्रमहावृष्ट्याप्रापयामयमक्षयम् ।। 17 ।।
ākāśegaṇaśasthsitvāhatvātāṃharivāhinīm | aśmaśastramahāvṛṣṭyāprāpayāmayamakṣayam || 17 ||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   17

एवं चेदुपसर्पेतामनयं रामलक्ष्मणौ । अवश्यमपनीतेन जहतामेव जीवितम् ।। 18 ।।
evaṃ cedupasarpetāmanayaṃ rāmalakṣmaṇau | avaśyamapanītena jahatāmeva jīvitam || 18 ||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   18

कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् । अब्रवीत्परमकुर्द्धो रावणं लोकरावणम् ।। 19 ।।
kaumbhakarṇistato vīro nikumbho nāma vīryavān | abravītparamakurddho rāvaṇaṃ lokarāvaṇam || 19 ||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   19

सर्वे भवन्तस्तिष्ठन्तु महाराजेन सङ्गताः । अहमेको हनिष्यामि राघवं सहलक्ष्मणम् ।। 20 ।।
sarve bhavantastiṣṭhantu mahārājena saṅgatāḥ | ahameko haniṣyāmi rāghavaṃ sahalakṣmaṇam || 20 ||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   20

सुग्रीव सहनूमन्तं सर्वांश्चैवात्र वानरान् । ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ।। 21 ।।
sugrīva sahanūmantaṃ sarvāṃścaivātra vānarān | tato vajrahanurnāma rākṣasaḥ parvatopamaḥ || 21 ||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   21

क्रुद्धः परिलिहन्वक्त्रं जिह्वया वाक्यमब्रवीत् । स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः ।। 22 ।।
kruddhaḥ parilihanvaktraṃ jihvayā vākyamabravīt | svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   22

एकोऽहं भक्षयिष्यामि तान्सर्वान्हरियूथपान् । स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम् ।। 23 ।।
eko'haṃ bhakṣayiṣyāmi tānsarvānhariyūthapān | svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm || 23 ||

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   23

अहमेको हनिष्यामि सुग्रीवं सहलक्ष्मणम् । साङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् ।। 24 ।।
ahameko haniṣyāmi sugrīvaṃ sahalakṣmaṇam | sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram || 24 |

Kanda : Yuddha Kanda

Sarga :   8

Shloka :   24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In