This overlay will guide you through the buttons:

| |
|
ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः । अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ॥ १॥
tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ . abravītprāñjalirvākyaṃ śūraḥ senāpatistadā .. 1..
देवदानवगन्धर्वाः पिशाचपतगोरगाः । न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे ॥ २॥
devadānavagandharvāḥ piśācapatagoragāḥ . na tvāṃ dharṣayituṃ śaktāḥ kiṃ punarvānarā raṇe .. 2..
सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता । न हि मे जीवतो गच्छेज्जीवन्स वनगोचरः ॥ ३॥
sarve pramattā viśvastā vañcitāḥ sma hanūmatā . na hi me jīvato gacchejjīvansa vanagocaraḥ .. 3..
सर्वां सागरपर्यन्तां सशैलवनकाननाम् । करोम्यवानरां भूमिमाज्ञापयतु मां भवान् ॥ ४॥
sarvāṃ sāgaraparyantāṃ saśailavanakānanām . karomyavānarāṃ bhūmimājñāpayatu māṃ bhavān .. 4..
रक्षां चैव विधास्यामि वानराद्रजनीचर । नागमिष्यति ते दुःखं किं चिदात्मापराधजम् ॥ ५॥
rakṣāṃ caiva vidhāsyāmi vānarādrajanīcara . nāgamiṣyati te duḥkhaṃ kiṃ cidātmāparādhajam .. 5..
अब्रवीच्च सुसङ्क्रुद्धो दुर्मुखो नाम राक्षसः । इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ॥ ६॥
abravīcca susaṅkruddho durmukho nāma rākṣasaḥ . idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam .. 6..
अयं परिभवो भूयः पुरस्यान्तःपुरस्य च । श्रीमतो राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम् ॥ ७॥
ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca . śrīmato rākṣasendrasya vānarendrapradharṣaṇam .. 7..
अस्मिन्मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् । प्रविष्टान्सागरं भीममम्बरं वा रसातलम् ॥ ८॥
asminmuhūrte hatvaiko nivartiṣyāmi vānarān . praviṣṭānsāgaraṃ bhīmamambaraṃ vā rasātalam .. 8..
ततोऽब्रवीत्सुसङ्क्रुद्धो वज्रदंष्ट्रो महाबलः । प्रगृह्य परिघं घोरं मांसशोणितरूपितम् ॥ ९॥
tato'bravītsusaṅkruddho vajradaṃṣṭro mahābalaḥ . pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam .. 9..
किं वो हनुमता कार्यं कृपणेन तपस्विना । रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे ॥ १०॥
kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā . rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe .. 10..
अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् । आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ॥ ११॥
adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam . āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm .. 11..
इदंममापरंवाक्यंशृणुराजन् यदीच्छसि । उपायकुशलोह्येवजयेच्छत्रूनतन्द्रितः ॥ 12 ॥
idaṃmamāparaṃvākyaṃśṛṇurājan yadīcchasi . upāyakuśalohyevajayecchatrūnatandritaḥ .. 12 ..
कामरूपधराश्शूरास्सुभीमाभीमदर्शनाः । राक्षसावैसहस्राणिराक्षसाधिपनिश्चिताः ॥ 13 ॥
kāmarūpadharāśśūrāssubhīmābhīmadarśanāḥ . rākṣasāvaisahasrāṇirākṣasādhipaniścitāḥ .. 13 ..
काकुत्स्थमुपसङ्गम्यबिभ्रतोमानुषंवपुः । सर्वेह्यसम्भ्रमाभूत्वाब्रुवन्तुरघुसत्तमम् ॥ 14 ॥
kākutsthamupasaṅgamyabibhratomānuṣaṃvapuḥ . sarvehyasambhramābhūtvābruvanturaghusattamam .. 14 ..
प्रेषिताभरतेनैवभ्रात्रातवयवीयसा । सहिसेनांसमुत्थाप्यक्षिप्रमेवोपयास्यति ॥ 15 ॥
preṣitābharatenaivabhrātrātavayavīyasā . sahisenāṃsamutthāpyakṣipramevopayāsyati .. 15 ..
ततोवयमितस्तूर्णंशूलशक्तिगदाधराः । चापबाणासिहस्ताश्चत्वरितास्तत्रयामहे ॥ 16 ॥
tatovayamitastūrṇaṃśūlaśaktigadādharāḥ . cāpabāṇāsihastāścatvaritāstatrayāmahe .. 16 ..
आकाशेगणशस्थ्सित्वाहत्वातांहरिवाहिनीम् । अश्मशस्त्रमहावृष्ट्याप्रापयामयमक्षयम् ॥ 17 ॥
ākāśegaṇaśasthsitvāhatvātāṃharivāhinīm . aśmaśastramahāvṛṣṭyāprāpayāmayamakṣayam .. 17 ..
एवं चेदुपसर्पेतामनयं रामलक्ष्मणौ । अवश्यमपनीतेन जहतामेव जीवितम् ॥ 18 ॥
evaṃ cedupasarpetāmanayaṃ rāmalakṣmaṇau . avaśyamapanītena jahatāmeva jīvitam .. 18 ..
कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् । अब्रवीत्परमकुर्द्धो रावणं लोकरावणम् ॥ 19 ॥
kaumbhakarṇistato vīro nikumbho nāma vīryavān . abravītparamakurddho rāvaṇaṃ lokarāvaṇam .. 19 ..
सर्वे भवन्तस्तिष्ठन्तु महाराजेन सङ्गताः । अहमेको हनिष्यामि राघवं सहलक्ष्मणम् ॥ 20 ॥
sarve bhavantastiṣṭhantu mahārājena saṅgatāḥ . ahameko haniṣyāmi rāghavaṃ sahalakṣmaṇam .. 20 ..
सुग्रीव सहनूमन्तं सर्वांश्चैवात्र वानरान् । ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥ 21 ॥
sugrīva sahanūmantaṃ sarvāṃścaivātra vānarān . tato vajrahanurnāma rākṣasaḥ parvatopamaḥ .. 21 ..
क्रुद्धः परिलिहन्वक्त्रं जिह्वया वाक्यमब्रवीत् । स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः ॥ 22 ॥
kruddhaḥ parilihanvaktraṃ jihvayā vākyamabravīt . svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ .. 22 ..
एकोऽहं भक्षयिष्यामि तान्सर्वान्हरियूथपान् । स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम् ॥ 23 ॥
eko'haṃ bhakṣayiṣyāmi tānsarvānhariyūthapān . svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm .. 23 ..
अहमेको हनिष्यामि सुग्रीवं सहलक्ष्मणम् । साङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् ॥ 24 ॥
ahameko haniṣyāmi sugrīvaṃ sahalakṣmaṇam . sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In