This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 80

Indrajit Comes Again to Battle Field

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
मकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः । रोषेण महताविष्टो दन्तान् कटकटाय्य च ।। 1 ।।
makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiñjayaḥ | roṣeṇa mahatāviṣṭo dantān kaṭakaṭāyya ca || 1 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   1

कोपितश्च तदा तत्र किं कार्यमिति चिन्तयन् । आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् ।। 2 ।।
kopitaśca tadā tatra kiṃ kāryamiti cintayan | ādideśātha saṅkruddho raṇāyendrajitaṃ sutam || 2 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   2

जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ । अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ।। 3 ।।
jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau | adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   3

त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे । किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ।। 4 ।।
tvamapratimakarmāṇamindraṃ jayasi saṃyuge | kiṃ punarmānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge || 4 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   4

तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः । यज्ञभूमौ स विधिवत् पावकं जुहुवेन्द्रजित् ।। 5 ।।
tathokto rākṣasendreṇa pratigṛhya piturvacaḥ | yajñabhūmau sa vidhivat pāvakaṃ juhuvendrajit || 5 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   5

जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः । आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ।। 6 ।।
juhvataścāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ | ājagmustatra sambhrāntā rākṣasyo yatra rāvaṇiḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   6

शस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः । लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ।। 7 ।।
śastrāṇi śarapatrāṇi samidho'tha bibhītakāḥ | lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā || 7 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   7

सर्वतोऽग्निं समास्तीर्य शरपत्रैः समन्ततः । छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ।। 8 ।।
sarvato'gniṃ samāstīrya śarapatraiḥ samantataḥ | chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ || 8 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   8

चरुहोमसमिद्धस्य विधूमस्य महार्चिषः । बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ।। 9 ।।
caruhomasamiddhasya vidhūmasya mahārciṣaḥ | babhūvustāni liṅgāni vijayaṃ darśayanti ca || 9 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   9

प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः । हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ।। 10 ।।
pradakṣiṇāvartaśikhastaptahāṭakasaṃnibhaḥ | havistatpratijagrāha pāvakaḥ svayamutthitaḥ || 10 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   10

हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान् । आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ।। 11 ।।
hutvāgniṃ tarpayitvātha devadānavarākṣasān | āruroha rathaśreṣṭhamantardhānagataṃ śubham || 11 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   11

स वाजिभिश्चतुर्भिस्तु बाणैस्तु निशितैर्युतः । आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे ।। 12 ।।
sa vājibhiścaturbhistu bāṇaistu niśitairyutaḥ | āropitamahācāpaḥ śuśubhe syandanottame || 12 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   12

जाज्वल्यमानो वपुषा तपनीयपरिच्छदः । मृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलङ्कृतः ।। 13 ।।
jājvalyamāno vapuṣā tapanīyaparicchadaḥ | mṛgaiścandrārdhacandraiśca sa rathaḥ samalaṅkṛtaḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   13

जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः । बभूवेन्द्रजितः केतुर्वैदूर्यसमलङ्कृतः ।। 14 ।।
jāmbūnadamahākamburdīptapāvakasaṃnibhaḥ | babhūvendrajitaḥ keturvaidūryasamalaṅkṛtaḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   14

तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः । स बभूव दुराधर्षो रावणिः सुमहाबलः ।। 15 ।।
tena cādityakalpena brahmāstreṇa ca pālitaḥ | sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   15

सोऽभिनिर्याय नगरादिन्द्रजित्समितिञ्जयः । हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ।। 16 ।।
so'bhiniryāya nagarādindrajitsamitiñjayaḥ | hutvāgniṃ rākṣasairmantrairantardhānagato'bravīt || 16 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   16

अद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने । जयं पित्रे प्रदास्यामि रावणाय रणेऽधिकम् ।। 17 ।।
adya hatvāhave yau tau mithyā pravrajitau vane | jayaṃ pitre pradāsyāmi rāvaṇāya raṇe'dhikam || 17 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   17

अद्य निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम् । करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत ।। 18 ।।
adya nirvānarāmurvīṃ hatvā rāmaṃ salakṣmaṇam | kariṣye paramāṃ prītimityuktvāntaradhīyata || 18 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   18

आपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः । तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ।। 19 ।।
āpapātātha saṅkruddho daśagrīveṇa coditaḥ | tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇe || 19 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   19

स ददर्श महावीर्यौ नागौ त्रिशिरसाविव । सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ।। 20 ।।
sa dadarśa mahāvīryau nāgau triśirasāviva | sṛjantāviṣujālāni vīrau vānaramadhyagau || 20 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   20

इमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम् । सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ।। 21 ।।
imau tāviti sañcintya sajyaṃ kṛtvā ca kārmukam | santatāneṣudhārābhiḥ parjanya iva vṛṣṭimān || 21 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   21

स तु वैहायसरथो युधि तौ रामलक्ष्मणौ । अचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः ।। 22 ।।
sa tu vaihāyasaratho yudhi tau rāmalakṣmaṇau | acakṣurviṣaye tiṣṭhanvivyādha niśitaiḥ śaraiḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   22

तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ । धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ।। 23 ।।
tau tasya śaravegena parītau rāmalakṣmaṇau | dhanuṣī saśare kṛtvā divyamastraṃ pracakratuḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   23

प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ । तमस्त्रैः सुर्यसङ्काशौ र्नैव पस्पर्शतुः शरैः ।। 24 ।।
pracchādayantau gaganaṃ śarajālairmahābalau | tamastraiḥ suryasaṅkāśau rnaiva pasparśatuḥ śaraiḥ || 24 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   24

स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः । दिशश्चान्तर्दधे श्रीमान् नीहारतमसा वृतः ।। 25 ।।
sa hi dhūmāndhakāraṃ ca cakre pracchādayannabhaḥ | diśaścāntardadhe śrīmān nīhāratamasā vṛtaḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   25

नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः । शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ।। 26 ।।
naiva jyātalanirghoṣo na ca nemikhurasvanaḥ | śuśruve caratastasya na ca rūpaṃ prakāśate || 26 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   26

घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् । स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ।। 27 ।।
ghanāndhakāre timire śaravarṣamivādbhutam | sa vavarṣa mahābāhurnārācaśaravṛṣṭibhiḥ || 27 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   27

स रामं सूर्यसङ्काशैः शरैर्दत्तवरो भृशम् । विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ।। 28 ।।
sa rāmaṃ sūryasaṅkāśaiḥ śarairdattavaro bhṛśam | vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ || 28 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   28

तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ । हेमपुङ्खान्नरव्याघ्रौ तिग्मान्मुमुचतुः शरान् ।। 29 ।।
tau hanyamānau nārācairdhārābhiriva parvatau | hemapuṅkhānnaravyāghrau tigmānmumucatuḥ śarān || 29 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   29

अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः । निकृत्य पतगा भूमौ पेतुस्ते शोणिताप्लुताः ।। 30 ।।
antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ | nikṛtya patagā bhūmau petuste śoṇitāplutāḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   30

अतिमात्रं शरौघेण दिप्यमानौ नरोत्तमौ । तानिषून् पततो भल्लैरनेकैर्निचकर्ततुः ।। 31 ।।
atimātraṃ śaraugheṇa dipyamānau narottamau | tāniṣūn patato bhallairanekairnicakartatuḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   31

यतो हि ददृशाते तौ शरान् निपतिताञ्छितान् । ततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम् ।। 32 ।।
yato hi dadṛśāte tau śarān nipatitāñchitān | tatastu tau dāśarathī sasṛjāte'stramuttamam || 32 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   32

रावणिस्तु दिशः सर्वा रथेनातिरथोऽपतत् । विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः ।। 33 ।।
rāvaṇistu diśaḥ sarvā rathenātiratho'patat | vivyādha tau dāśarathī laghvastro niśitaiḥ śaraiḥ || 33 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   33

तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः । बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ।। 34 ।।
tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ | babhūvaturdāśarathī puṣpitāviva kiṃśukau || 34 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   34

नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् । न चान्यद्विदितं किं चित्सूर्यस्येवाभ्रसम्प्लवे ।। 35 ।।
nāsya veda gatiṃ kaścinna ca rūpaṃ dhanuḥ śarān | na cānyadviditaṃ kiṃ citsūryasyevābhrasamplave || 35 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   35

तेन विद्धाश्च हरयो निहताश्च गतासवः । बभूवुः शतशस्तत्र पतिता धरणीतले ।। 36 ।।
tena viddhāśca harayo nihatāśca gatāsavaḥ | babhūvuḥ śataśastatra patitā dharaṇītale || 36 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   36

लक्ष्मणस्तु सुसङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् । ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ।। 37 ।।
lakṣmaṇastu susaṅkruddho bhrātaraṃ vākyamabravīt | brāhmamastraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām || 37 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   37

तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् । नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ।। 38 ।।
tamuvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam | naikasya heto rakṣāṃsi pṛthivyāṃ hantumarhasi || 38 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   38

अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् । पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ।। 39 ।।
ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam | palāyantaṃ pramattaṃ vā na tvaṃ hantumihārhasi || 39 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   39

तस्यैव तु वधे यत्नं करिष्यामि महाभुज । आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ।। 40 ।।
tasyaiva tu vadhe yatnaṃ kariṣyāmi mahābhuja | ādekṣyāvo mahāvegānastrānāśīviṣopamān || 40 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   40

तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् । राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ।। 41 ।।
tamenaṃ māyinaṃ kṣudramantarhitarathaṃ balāt | rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ || 41 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   41

यद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्तलं वा । एवं निगूढोऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ।। 42 ।।
yadyeṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā | evaṃ nigūḍho'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ || 42 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   42

इत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः । वधाय रौद्रस्य नृशंसकर्मणस् तदा महात्मा त्वरितं निरीक्षते ।। 43 ।।
ityevamuktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhairvṛtaḥ | vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate || 43 ||

Kanda : Yuddha Kanda

Sarga :   80

Shloka :   43

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In