This overlay will guide you through the buttons:

| |
|
मकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः । रोषेण महताविष्टो दन्तान् कटकटाय्य च ॥ 1 ॥
makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiñjayaḥ . roṣeṇa mahatāviṣṭo dantān kaṭakaṭāyya ca .. 1 ..
कोपितश्च तदा तत्र किं कार्यमिति चिन्तयन् । आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् ॥ 2 ॥
kopitaśca tadā tatra kiṃ kāryamiti cintayan . ādideśātha saṅkruddho raṇāyendrajitaṃ sutam .. 2 ..
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ । अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥ 3 ॥
jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau . adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ .. 3 ..
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे । किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥ 4 ॥
tvamapratimakarmāṇamindraṃ jayasi saṃyuge . kiṃ punarmānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge .. 4 ..
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः । यज्ञभूमौ स विधिवत् पावकं जुहुवेन्द्रजित् ॥ 5 ॥
tathokto rākṣasendreṇa pratigṛhya piturvacaḥ . yajñabhūmau sa vidhivat pāvakaṃ juhuvendrajit .. 5 ..
जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः । आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ॥ 6 ॥
juhvataścāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ . ājagmustatra sambhrāntā rākṣasyo yatra rāvaṇiḥ .. 6 ..
शस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः । लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ 7 ॥
śastrāṇi śarapatrāṇi samidho'tha bibhītakāḥ . lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā .. 7 ..
सर्वतोऽग्निं समास्तीर्य शरपत्रैः समन्ततः । छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ॥ 8 ॥
sarvato'gniṃ samāstīrya śarapatraiḥ samantataḥ . chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ .. 8 ..
चरुहोमसमिद्धस्य विधूमस्य महार्चिषः । बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥ 9 ॥
caruhomasamiddhasya vidhūmasya mahārciṣaḥ . babhūvustāni liṅgāni vijayaṃ darśayanti ca .. 9 ..
प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः । हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ॥ 10 ॥
pradakṣiṇāvartaśikhastaptahāṭakasaṃnibhaḥ . havistatpratijagrāha pāvakaḥ svayamutthitaḥ .. 10 ..
हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान् । आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ॥ 11 ॥
hutvāgniṃ tarpayitvātha devadānavarākṣasān . āruroha rathaśreṣṭhamantardhānagataṃ śubham .. 11 ..
स वाजिभिश्चतुर्भिस्तु बाणैस्तु निशितैर्युतः । आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे ॥ 12 ॥
sa vājibhiścaturbhistu bāṇaistu niśitairyutaḥ . āropitamahācāpaḥ śuśubhe syandanottame .. 12 ..
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः । मृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलङ्कृतः ॥ 13 ॥
jājvalyamāno vapuṣā tapanīyaparicchadaḥ . mṛgaiścandrārdhacandraiśca sa rathaḥ samalaṅkṛtaḥ .. 13 ..
जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः । बभूवेन्द्रजितः केतुर्वैदूर्यसमलङ्कृतः ॥ 14 ॥
jāmbūnadamahākamburdīptapāvakasaṃnibhaḥ . babhūvendrajitaḥ keturvaidūryasamalaṅkṛtaḥ .. 14 ..
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः । स बभूव दुराधर्षो रावणिः सुमहाबलः ॥ 15 ॥
tena cādityakalpena brahmāstreṇa ca pālitaḥ . sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ .. 15 ..
सोऽभिनिर्याय नगरादिन्द्रजित्समितिञ्जयः । हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ 16 ॥
so'bhiniryāya nagarādindrajitsamitiñjayaḥ . hutvāgniṃ rākṣasairmantrairantardhānagato'bravīt .. 16 ..
अद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने । जयं पित्रे प्रदास्यामि रावणाय रणेऽधिकम् ॥ 17 ॥
adya hatvāhave yau tau mithyā pravrajitau vane . jayaṃ pitre pradāsyāmi rāvaṇāya raṇe'dhikam .. 17 ..
अद्य निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम् । करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत ॥ 18 ॥
adya nirvānarāmurvīṃ hatvā rāmaṃ salakṣmaṇam . kariṣye paramāṃ prītimityuktvāntaradhīyata .. 18 ..
आपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः । तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥ 19 ॥
āpapātātha saṅkruddho daśagrīveṇa coditaḥ . tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇe .. 19 ..
स ददर्श महावीर्यौ नागौ त्रिशिरसाविव । सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥ 20 ॥
sa dadarśa mahāvīryau nāgau triśirasāviva . sṛjantāviṣujālāni vīrau vānaramadhyagau .. 20 ..
इमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम् । सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ 21 ॥
imau tāviti sañcintya sajyaṃ kṛtvā ca kārmukam . santatāneṣudhārābhiḥ parjanya iva vṛṣṭimān .. 21 ..
स तु वैहायसरथो युधि तौ रामलक्ष्मणौ । अचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः ॥ 22 ॥
sa tu vaihāyasaratho yudhi tau rāmalakṣmaṇau . acakṣurviṣaye tiṣṭhanvivyādha niśitaiḥ śaraiḥ .. 22 ..
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ । धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ॥ 23 ॥
tau tasya śaravegena parītau rāmalakṣmaṇau . dhanuṣī saśare kṛtvā divyamastraṃ pracakratuḥ .. 23 ..
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ । तमस्त्रैः सुर्यसङ्काशौ र्नैव पस्पर्शतुः शरैः ॥ 24 ॥
pracchādayantau gaganaṃ śarajālairmahābalau . tamastraiḥ suryasaṅkāśau rnaiva pasparśatuḥ śaraiḥ .. 24 ..
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः । दिशश्चान्तर्दधे श्रीमान् नीहारतमसा वृतः ॥ 25 ॥
sa hi dhūmāndhakāraṃ ca cakre pracchādayannabhaḥ . diśaścāntardadhe śrīmān nīhāratamasā vṛtaḥ .. 25 ..
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः । शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ 26 ॥
naiva jyātalanirghoṣo na ca nemikhurasvanaḥ . śuśruve caratastasya na ca rūpaṃ prakāśate .. 26 ..
घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् । स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥ 27 ॥
ghanāndhakāre timire śaravarṣamivādbhutam . sa vavarṣa mahābāhurnārācaśaravṛṣṭibhiḥ .. 27 ..
स रामं सूर्यसङ्काशैः शरैर्दत्तवरो भृशम् । विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥ 28 ॥
sa rāmaṃ sūryasaṅkāśaiḥ śarairdattavaro bhṛśam . vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ .. 28 ..
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ । हेमपुङ्खान्नरव्याघ्रौ तिग्मान्मुमुचतुः शरान् ॥ 29 ॥
tau hanyamānau nārācairdhārābhiriva parvatau . hemapuṅkhānnaravyāghrau tigmānmumucatuḥ śarān .. 29 ..
अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः । निकृत्य पतगा भूमौ पेतुस्ते शोणिताप्लुताः ॥ 30 ॥
antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ . nikṛtya patagā bhūmau petuste śoṇitāplutāḥ .. 30 ..
अतिमात्रं शरौघेण दिप्यमानौ नरोत्तमौ । तानिषून् पततो भल्लैरनेकैर्निचकर्ततुः ॥ 31 ॥
atimātraṃ śaraugheṇa dipyamānau narottamau . tāniṣūn patato bhallairanekairnicakartatuḥ .. 31 ..
यतो हि ददृशाते तौ शरान् निपतिताञ्छितान् । ततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम् ॥ 32 ॥
yato hi dadṛśāte tau śarān nipatitāñchitān . tatastu tau dāśarathī sasṛjāte'stramuttamam .. 32 ..
रावणिस्तु दिशः सर्वा रथेनातिरथोऽपतत् । विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः ॥ 33 ॥
rāvaṇistu diśaḥ sarvā rathenātiratho'patat . vivyādha tau dāśarathī laghvastro niśitaiḥ śaraiḥ .. 33 ..
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः । बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ 34 ॥
tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ . babhūvaturdāśarathī puṣpitāviva kiṃśukau .. 34 ..
नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् । न चान्यद्विदितं किं चित्सूर्यस्येवाभ्रसम्प्लवे ॥ 35 ॥
nāsya veda gatiṃ kaścinna ca rūpaṃ dhanuḥ śarān . na cānyadviditaṃ kiṃ citsūryasyevābhrasamplave .. 35 ..
तेन विद्धाश्च हरयो निहताश्च गतासवः । बभूवुः शतशस्तत्र पतिता धरणीतले ॥ 36 ॥
tena viddhāśca harayo nihatāśca gatāsavaḥ . babhūvuḥ śataśastatra patitā dharaṇītale .. 36 ..
लक्ष्मणस्तु सुसङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् । ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥ 37 ॥
lakṣmaṇastu susaṅkruddho bhrātaraṃ vākyamabravīt . brāhmamastraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām .. 37 ..
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् । नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ॥ 38 ॥
tamuvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam . naikasya heto rakṣāṃsi pṛthivyāṃ hantumarhasi .. 38 ..
अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् । पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥ 39 ॥
ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam . palāyantaṃ pramattaṃ vā na tvaṃ hantumihārhasi .. 39 ..
तस्यैव तु वधे यत्नं करिष्यामि महाभुज । आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥ 40 ॥
tasyaiva tu vadhe yatnaṃ kariṣyāmi mahābhuja . ādekṣyāvo mahāvegānastrānāśīviṣopamān .. 40 ..
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् । राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥ 41 ॥
tamenaṃ māyinaṃ kṣudramantarhitarathaṃ balāt . rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ .. 41 ..
यद्येष भूमिं विशते दिवं वा रसातलं वापि नभस्तलं वा । एवं निगूढोऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ॥ 42 ॥
yadyeṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā . evaṃ nigūḍho'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ .. 42 ..
इत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः । वधाय रौद्रस्य नृशंसकर्मणस् तदा महात्मा त्वरितं निरीक्षते ॥ 43 ॥
ityevamuktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhairvṛtaḥ . vadhāya raudrasya nṛśaṃsakarmaṇas tadā mahātmā tvaritaṃ nirīkṣate .. 43 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In