This overlay will guide you through the buttons:

| |
|
राघवश्चापि विपुलं तं राक्षसवनौकसाम् । श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥ १॥
rāghavaścāpi vipulaṃ taṃ rākṣasavanaukasām . śrutvā saṅgrāmanirghoṣaṃ jāmbavantamuvāca ha .. 1..
सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् । श्रूयते च यथा भीमः सुमहानायुधस्वनः ॥ २॥
saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram . śrūyate ca yathā bhīmaḥ sumahānāyudhasvanaḥ .. 2..
तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः । क्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः ॥ ३॥
tadgaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ . kṣipramṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ .. 3..
ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः । आगच्छत्पश्चिमद्वारं हनूमान्यत्र वानरः ॥ ४॥
ṛkṣarājastathetyuktvā svenānīkena saṃvṛtaḥ . āgacchatpaścimadvāraṃ hanūmānyatra vānaraḥ .. 4..
अथायान्तं हनूमन्तं ददर्शर्क्षपतिस्तदा । वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् ॥ ५॥
athāyāntaṃ hanūmantaṃ dadarśarkṣapatistadā . vānaraiḥ kṛtasaṅgrāmaiḥ śvasadbhirabhisaṃvṛtam .. 5..
दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम् । नीलमेघनिभं भीमं संनिवार्य न्यवर्तत ॥ ६॥
dṛṣṭvā pathi hanūmāṃśca tadṛṣkabalamudyatam . nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata .. 6..
स तेन सह सैन्येन संनिकर्षं महायशाः । शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥ ७॥
sa tena saha sainyena saṃnikarṣaṃ mahāyaśāḥ . śīghramāgamya rāmāya duḥkhito vākyamabravīt .. 7..
समरे युध्यमानानामस्माकं प्रेक्षतां च सः । जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ॥ ८॥
samare yudhyamānānāmasmākaṃ prekṣatāṃ ca saḥ . jaghāna rudatīṃ sītāmindrajidrāvaṇātmajaḥ .. 8..
उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम । तदहं भवतो वृत्तं विज्ञापयितुमागतः ॥ ९॥
udbhrāntacittastāṃ dṛṣṭvā viṣaṇṇo'hamarindama . tadahaṃ bhavato vṛttaṃ vijñāpayitumāgataḥ .. 9..
तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः । निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ १०॥
tasya tadvacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ . nipapāta tadā bhūmau chinnamūla iva drumaḥ .. 10..
तं भूमौ देवसङ्काशं पतितं दृश्य राघवम् । अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥ ११॥
taṃ bhūmau devasaṅkāśaṃ patitaṃ dṛśya rāghavam . abhipetuḥ samutpatya sarvataḥ kapisattamāḥ .. 11..
असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः । प्रदहन्तमसंहार्य च सहसाग्निमिवोत्थितम् ॥ १२॥
asiñcansalilaiścainaṃ padmotpalasugandhibhiḥ . pradahantamasaṃhārya ca sahasāgnimivotthitam .. 12..
तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः । उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ॥ १३॥
taṃ lakṣmaṇo'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ . uvāca rāmamasvasthaṃ vākyaṃ hetvarthasaṃyutam .. 13..
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् । अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥ १४॥
śubhe vartmani tiṣṭhantaṃ tvāmārya vijitendriyam . anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ .. 14..
भूतानां स्थावराणां च जङ्गमानां च दर्शनम् । यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥ १५॥
bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam . yathāsti na tathā dharmastena nāstīti me matiḥ .. 15..
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् । नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥ १६॥
yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham . nāyamarthastathā yuktastvadvidho na vipadyate .. 16..
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् । भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात् ॥ १७॥
yadyadharmo bhavedbhūto rāvaṇo narakaṃ vrajet . bhavāṃśca dharmasaṃyukto naivaṃ vyasanamāpnuyāt .. 17..
तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि । धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ॥ 18 ॥
tasya ca vyasanābhāvādvyasanaṃ ca gate tvayi . dharmo bhavatyadharmaśca parasparavirodhinau .. 18 ..
धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः । यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ॥ 19 ॥
dharmeṇopalabheddharmamadharmaṃ cāpyadharmataḥ . yadyadharmeṇa yujyeyuryeṣvadharmaḥ pratiṣṭhitaḥ .. 19 ..
न धर्मेण वियुज्येरन्नाधर्मरुचयो जनाः । धर्मेणाचरतां तेषां तथा धर्मफलं भवेत् ॥ 20 ॥
na dharmeṇa viyujyerannādharmarucayo janāḥ . dharmeṇācaratāṃ teṣāṃ tathā dharmaphalaṃ bhavet .. 20 ..
यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः । क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ॥ 21 ॥
yasmādarthā vivardhante yeṣvadharmaḥ pratiṣṭhitaḥ . kliśyante dharmaśīlāśca tasmādetau nirarthakau .. 21 ..
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव । वधकर्महतो धर्मः स हतः कं वधिष्यति ॥ 22 ॥
vadhyante pāpakarmāṇo yadyadharmeṇa rāghava . vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati .. 22 ..
अथवा विहितेनायं हन्यते हन्ति वा परम् । विधिः स लिप्यते तेन न स पापेन कर्मणा ॥ 23 ॥
athavā vihitenāyaṃ hanyate hanti vā param . vidhiḥ sa lipyate tena na sa pāpena karmaṇā .. 23 ..
अदृष्टप्रतिकारेण अव्यक्तेनासता सता । कथं शक्यं परं प्राप्तुं धर्मेणारिविर्षण ॥ 24 ॥
adṛṣṭapratikāreṇa avyaktenāsatā satā . kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivirṣaṇa .. 24 ..
यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किं चन । त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते ॥ 25 ॥
yadi satsyātsatāṃ mukhya nāsatsyāttava kiṃ cana . tvayā yadīdṛśaṃ prāptaṃ tasmātsannopapadyate .. 25 ..
अथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते । दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥ 26 ॥
athavā durbalaḥ klībo balaṃ dharmo'nuvartate . durbalo hṛtamaryādo na sevya iti me matiḥ .. 26 ..
बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे । धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ 27 ॥
balasya yadi ceddharmo guṇabhūtaḥ parākrame . dharmamutsṛjya vartasva yathā dharme tathā bale .. 27 ..
अथ चेत्सत्यवचनं धर्मः किल परन्तप । अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया विना ॥ 28 ॥
atha cetsatyavacanaṃ dharmaḥ kila parantapa . anṛtastvayyakaruṇaḥ kiṃ na baddhastvayā vinā .. 28 ..
यदि धर्मो भवेद्भूत अधर्मो वा परन्तप । न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥ 29 ॥
yadi dharmo bhavedbhūta adharmo vā parantapa . na sma hatvā muniṃ vajrī kuryādijyāṃ śatakratuḥ .. 29 ..
अधर्मसंश्रितो धर्मो विनाशयति राघव । सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥ 30 ॥
adharmasaṃśrito dharmo vināśayati rāghava . sarvametadyathākāmaṃ kākutstha kurute naraḥ .. 30 ..
मम चेदं मतं तात धर्मोऽयमिति राघव । धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥ 31 ॥
mama cedaṃ mataṃ tāta dharmo'yamiti rāghava . dharmamūlaṃ tvayā chinnaṃ rājyamutsṛjatā tadā .. 31 ..
अर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः । क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ 32 ॥
arthebhyo'tha pravṛddhebhyaḥ saṃvṛttebhyastatastataḥ . kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ .. 32 ..
अर्थेन हि वियुक्तस्य पुरुषस्याल्पचेतसः । व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ 33 ॥
arthena hi viyuktasya puruṣasyālpacetasaḥ . vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā .. 33 ..
सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः । पापमाचरते कर्तुं तथा दोषः प्रवर्तते ॥ 34 ॥
so'yamarthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ . pāpamācarate kartuṃ tathā doṣaḥ pravartate .. 34 ..
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवः । यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ 35 ॥
yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavaḥ . yasyārthāḥ sa pumām̐lloke yasyārthāḥ sa ca paṇḍitaḥ .. 35 ..
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् । यस्यार्थाः स महाभागो यस्यार्थाः स गुणाधिकः ॥ 36 ॥
yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān . yasyārthāḥ sa mahābhāgo yasyārthāḥ sa guṇādhikaḥ .. 36 ..
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया । राज्यमुत्सृजता धीर येन बुद्धिस्त्वया कृता ॥ 37 ॥
arthasyaite parityāge doṣāḥ pravyāhṛtā mayā . rājyamutsṛjatā dhīra yena buddhistvayā kṛtā .. 37 ..
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् । अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ 38 ॥
yasyārthā dharmakāmārthāstasya sarvaṃ pradakṣiṇam . adhanenārthakāmena nārthaḥ śakyo vicinvatā .. 38 ..
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः । अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ 39 ॥
harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ . arthādetāni sarvāṇi pravartante narādhipa .. 39 ..
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् । तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥ 40 ॥
yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām . te'rthāstvayi na dṛśyante durdineṣu yathā grahāḥ .. 40 ..
त्वयि प्रव्रजिते वीर गुरोश् च वचने स्थिते । रक्षसापहृता भार्या प्राणैः प्रियतरा तव ॥ 41 ॥
tvayi pravrajite vīra guroś ca vacane sthite . rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava .. 41 ..
तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् । कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥ 42 ॥
tadadya vipulaṃ vīra duḥkhamindrajitā kṛtam . karmaṇā vyapaneṣyāmi tasmāduttiṣṭha rāghava .. 42 ..
उत्तिष्ठ नरशार्दूल दीर्घबाहो धृतव्रत । किमात्मानं महात्मानंमात्मानं नावबुध्यसे ॥ 43 ॥
uttiṣṭha naraśārdūla dīrghabāho dhṛtavrata . kimātmānaṃ mahātmānaṃmātmānaṃ nāvabudhyase .. 43 ..
अयमनघ तवोदितः प्रियार्थं जनकसुता निधनं निरीक्ष्य रुष्टः । सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥ 44 ॥
ayamanagha tavoditaḥ priyārthaṃ janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ . sahayagajarathāṃ sarākṣasendrāṃ bhṛśamiṣubhirvinipātayāmi laṅkām .. 44 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In