This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 83

Lakshmana Enraged

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
राघवश्चापि विपुलं तं राक्षसवनौकसाम् । श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह ।। १।।
rāghavaścāpi vipulaṃ taṃ rākṣasavanaukasām | śrutvā saṅgrāmanirghoṣaṃ jāmbavantamuvāca ha || 1||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   1

सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् । श्रूयते च यथा भीमः सुमहानायुधस्वनः ।। २।।
saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram | śrūyate ca yathā bhīmaḥ sumahānāyudhasvanaḥ || 2||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   2

तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः । क्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः ।। ३।।
tadgaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ | kṣipramṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ || 3||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   3

ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः । आगच्छत्पश्चिमद्वारं हनूमान्यत्र वानरः ।। ४।।
ṛkṣarājastathetyuktvā svenānīkena saṃvṛtaḥ | āgacchatpaścimadvāraṃ hanūmānyatra vānaraḥ || 4||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   4

अथायान्तं हनूमन्तं ददर्शर्क्षपतिस्तदा । वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् ।। ५।।
athāyāntaṃ hanūmantaṃ dadarśarkṣapatistadā | vānaraiḥ kṛtasaṅgrāmaiḥ śvasadbhirabhisaṃvṛtam || 5||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   5

दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम् । नीलमेघनिभं भीमं संनिवार्य न्यवर्तत ।। ६।।
dṛṣṭvā pathi hanūmāṃśca tadṛṣkabalamudyatam | nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata || 6||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   6

स तेन सह सैन्येन संनिकर्षं महायशाः । शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ।। ७।।
sa tena saha sainyena saṃnikarṣaṃ mahāyaśāḥ | śīghramāgamya rāmāya duḥkhito vākyamabravīt || 7||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   7

समरे युध्यमानानामस्माकं प्रेक्षतां च सः । जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ।। ८।।
samare yudhyamānānāmasmākaṃ prekṣatāṃ ca saḥ | jaghāna rudatīṃ sītāmindrajidrāvaṇātmajaḥ || 8||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   8

उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम । तदहं भवतो वृत्तं विज्ञापयितुमागतः ।। ९।।
udbhrāntacittastāṃ dṛṣṭvā viṣaṇṇo'hamarindama | tadahaṃ bhavato vṛttaṃ vijñāpayitumāgataḥ || 9||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   9

तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः । निपपात तदा भूमौ छिन्नमूल इव द्रुमः ।। १०।।
tasya tadvacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ | nipapāta tadā bhūmau chinnamūla iva drumaḥ || 10||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   10

तं भूमौ देवसङ्काशं पतितं दृश्य राघवम् । अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ।। ११।।
taṃ bhūmau devasaṅkāśaṃ patitaṃ dṛśya rāghavam | abhipetuḥ samutpatya sarvataḥ kapisattamāḥ || 11||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   11

असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः । प्रदहन्तमसंहार्य च सहसाग्निमिवोत्थितम् ।। १२।।
asiñcansalilaiścainaṃ padmotpalasugandhibhiḥ | pradahantamasaṃhārya ca sahasāgnimivotthitam || 12||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   12

तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः । उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ।। १३।।
taṃ lakṣmaṇo'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ | uvāca rāmamasvasthaṃ vākyaṃ hetvarthasaṃyutam || 13||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   13

शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् । अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ।। १४।।
śubhe vartmani tiṣṭhantaṃ tvāmārya vijitendriyam | anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ || 14||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   14

भूतानां स्थावराणां च जङ्गमानां च दर्शनम् । यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ।। १५।।
bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam | yathāsti na tathā dharmastena nāstīti me matiḥ || 15||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   15

यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् । नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ।। १६।।
yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham | nāyamarthastathā yuktastvadvidho na vipadyate || 16||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   16

यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् । भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात् ।। १७।।
yadyadharmo bhavedbhūto rāvaṇo narakaṃ vrajet | bhavāṃśca dharmasaṃyukto naivaṃ vyasanamāpnuyāt || 17||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   17

तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि । धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ।। 18 ।।
tasya ca vyasanābhāvādvyasanaṃ ca gate tvayi | dharmo bhavatyadharmaśca parasparavirodhinau || 18 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   18

धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः । यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ।। 19 ।।
dharmeṇopalabheddharmamadharmaṃ cāpyadharmataḥ | yadyadharmeṇa yujyeyuryeṣvadharmaḥ pratiṣṭhitaḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   19

न धर्मेण वियुज्येरन्नाधर्मरुचयो जनाः । धर्मेणाचरतां तेषां तथा धर्मफलं भवेत् ।। 20 ।।
na dharmeṇa viyujyerannādharmarucayo janāḥ | dharmeṇācaratāṃ teṣāṃ tathā dharmaphalaṃ bhavet || 20 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   20

यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः । क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ।। 21 ।।
yasmādarthā vivardhante yeṣvadharmaḥ pratiṣṭhitaḥ | kliśyante dharmaśīlāśca tasmādetau nirarthakau || 21 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   21

वध्यन्ते पापकर्माणो यद्यधर्मेण राघव । वधकर्महतो धर्मः स हतः कं वधिष्यति ।। 22 ।।
vadhyante pāpakarmāṇo yadyadharmeṇa rāghava | vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati || 22 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   22

अथवा विहितेनायं हन्यते हन्ति वा परम् । विधिः स लिप्यते तेन न स पापेन कर्मणा ।। 23 ।।
athavā vihitenāyaṃ hanyate hanti vā param | vidhiḥ sa lipyate tena na sa pāpena karmaṇā || 23 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   23

अदृष्टप्रतिकारेण अव्यक्तेनासता सता । कथं शक्यं परं प्राप्तुं धर्मेणारिविर्षण ।। 24 ।।
adṛṣṭapratikāreṇa avyaktenāsatā satā | kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivirṣaṇa || 24 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   24

यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किं चन । त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते ।। 25 ।।
yadi satsyātsatāṃ mukhya nāsatsyāttava kiṃ cana | tvayā yadīdṛśaṃ prāptaṃ tasmātsannopapadyate || 25 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   25

अथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते । दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ।। 26 ।।
athavā durbalaḥ klībo balaṃ dharmo'nuvartate | durbalo hṛtamaryādo na sevya iti me matiḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   26

बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे । धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ।। 27 ।।
balasya yadi ceddharmo guṇabhūtaḥ parākrame | dharmamutsṛjya vartasva yathā dharme tathā bale || 27 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   27

अथ चेत्सत्यवचनं धर्मः किल परन्तप । अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया विना ।। 28 ।।
atha cetsatyavacanaṃ dharmaḥ kila parantapa | anṛtastvayyakaruṇaḥ kiṃ na baddhastvayā vinā || 28 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   28

यदि धर्मो भवेद्भूत अधर्मो वा परन्तप । न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ।। 29 ।।
yadi dharmo bhavedbhūta adharmo vā parantapa | na sma hatvā muniṃ vajrī kuryādijyāṃ śatakratuḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   29

अधर्मसंश्रितो धर्मो विनाशयति राघव । सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ।। 30 ।।
adharmasaṃśrito dharmo vināśayati rāghava | sarvametadyathākāmaṃ kākutstha kurute naraḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   30

मम चेदं मतं तात धर्मोऽयमिति राघव । धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ।। 31 ।।
mama cedaṃ mataṃ tāta dharmo'yamiti rāghava | dharmamūlaṃ tvayā chinnaṃ rājyamutsṛjatā tadā || 31 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   31

अर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः । क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ।। 32 ।।
arthebhyo'tha pravṛddhebhyaḥ saṃvṛttebhyastatastataḥ | kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   32

अर्थेन हि वियुक्तस्य पुरुषस्याल्पचेतसः । व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ।। 33 ।।
arthena hi viyuktasya puruṣasyālpacetasaḥ | vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā || 33 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   33

सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः । पापमाचरते कर्तुं तथा दोषः प्रवर्तते ।। 34 ।।
so'yamarthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ | pāpamācarate kartuṃ tathā doṣaḥ pravartate || 34 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   34

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवः । यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ।। 35 ।।
yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavaḥ | yasyārthāḥ sa pumāँlloke yasyārthāḥ sa ca paṇḍitaḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   35

यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् । यस्यार्थाः स महाभागो यस्यार्थाः स गुणाधिकः ।। 36 ।।
yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān | yasyārthāḥ sa mahābhāgo yasyārthāḥ sa guṇādhikaḥ || 36 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   36

अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया । राज्यमुत्सृजता धीर येन बुद्धिस्त्वया कृता ।। 37 ।।
arthasyaite parityāge doṣāḥ pravyāhṛtā mayā | rājyamutsṛjatā dhīra yena buddhistvayā kṛtā || 37 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   37

यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् । अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ।। 38 ।।
yasyārthā dharmakāmārthāstasya sarvaṃ pradakṣiṇam | adhanenārthakāmena nārthaḥ śakyo vicinvatā || 38 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   38

हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः । अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ।। 39 ।।
harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ | arthādetāni sarvāṇi pravartante narādhipa || 39 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   39

येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् । तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ।। 40 ।।
yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām | te'rthāstvayi na dṛśyante durdineṣu yathā grahāḥ || 40 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   40

त्वयि प्रव्रजिते वीर गुरोश् च वचने स्थिते । रक्षसापहृता भार्या प्राणैः प्रियतरा तव ।। 41 ।।
tvayi pravrajite vīra guroś ca vacane sthite | rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava || 41 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   41

तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् । कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ।। 42 ।।
tadadya vipulaṃ vīra duḥkhamindrajitā kṛtam | karmaṇā vyapaneṣyāmi tasmāduttiṣṭha rāghava || 42 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   42

उत्तिष्ठ नरशार्दूल दीर्घबाहो धृतव्रत । किमात्मानं महात्मानंमात्मानं नावबुध्यसे ।। 43 ।।
uttiṣṭha naraśārdūla dīrghabāho dhṛtavrata | kimātmānaṃ mahātmānaṃmātmānaṃ nāvabudhyase || 43 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   43

अयमनघ तवोदितः प्रियार्थं जनकसुता निधनं निरीक्ष्य रुष्टः । सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ।। 44 ।।
ayamanagha tavoditaḥ priyārthaṃ janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ | sahayagajarathāṃ sarākṣasendrāṃ bhṛśamiṣubhirvinipātayāmi laṅkām || 44 ||

Kanda : Yuddha Kanda

Sarga :   83

Shloka :   44

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In