This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 84

Vibheeshana's Advice to Stop Yagna

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
राममाश्वासमाने तु लक्ष्मणे भ्रातृवत्सले।निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद् विभीषणः॥ १॥
rāmamāśvāsamāne tu lakṣmaṇe bhrātṛvatsale|nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ|| 1||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   1

नानाप्रहरणैर्वीरैश्चतुर्भिरभिसंवृतः।नीलाञ्जनचयाकारैर्मातंगैरिव यूथपैः॥ २॥
nānāpraharaṇairvīraiścaturbhirabhisaṃvṛtaḥ|nīlāñjanacayākārairmātaṃgairiva yūthapaiḥ|| 2||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   2

सोऽभिगम्य महात्मानं राघवं शोकलालसम्।वानरांश्चापि ददृशे बाष्पपर्याकुलेक्षणान्॥ ३॥
so'bhigamya mahātmānaṃ rāghavaṃ śokalālasam|vānarāṃścāpi dadṛśe bāṣpaparyākulekṣaṇān|| 3||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   3

राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम्।ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम्॥ ४॥
rāghavaṃ ca mahātmānamikṣvākukulanandanam|dadarśa mohamāpannaṃ lakṣmaṇasyāṅkamāśritam|| 4||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   4

व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः।अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत्॥ ५॥
vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ|antarduḥkhena dīnātmā kimetaditi so'bravīt|| 5||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   5

विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्।लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः॥ ६॥
vibhīṣaṇamukhaṃ dṛṣṭvā sugrīvaṃ tāṃśca vānarān|lakṣmaṇovāca mandārthamidaṃ bāṣpapariplutaḥ|| 6||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   6

हता इन्द्रजिता सीता इति श्रुत्वैव राघवः।हनूमद्वचनात् सौम्य ततो मोहमुपाश्रितः॥ ७॥
hatā indrajitā sītā iti śrutvaiva rāghavaḥ|hanūmadvacanāt saumya tato mohamupāśritaḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   7

कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः।पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत्॥ ८॥
kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ|puṣkalārthamidaṃ vākyaṃ visaṃjñaṃ rāmamabravīt|| 8||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   8

मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता।तदयुक्तमहं मन्ये सागरस्येव शोषणम्॥ ९॥
manujendrārtarūpeṇa yaduktastvaṃ hanūmatā|tadayuktamahaṃ manye sāgarasyeva śoṣaṇam|| 9||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   9

अभिप्रायं तु जानामि रावणस्य दुरात्मनः।सीतां प्रति महाबाहो न च घातं करिष्यति॥ १०॥
abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ|sītāṃ prati mahābāho na ca ghātaṃ kariṣyati|| 10||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   10

याच्यमानः सुबहुशो मया हितचिकीर्षुणा।वैदेहीमुत्सृजस्वेति न च तत् कृतवान् वचः॥ ११॥
yācyamānaḥ subahuśo mayā hitacikīrṣuṇā|vaidehīmutsṛjasveti na ca tat kṛtavān vacaḥ|| 11||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   11

नैव साम्ना न दानेन न भेदेन कुतो युधा।सा द्रष्टुमपि शक्येत नैव चान्येन केनचित्॥ १२॥
naiva sāmnā na dānena na bhedena kuto yudhā|sā draṣṭumapi śakyeta naiva cānyena kenacit|| 12||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   12

वानरान् मोहयित्वा तु प्रतियातः स राक्षसः।मायामयीं महाबाहो तां विद्धि जनकात्मजाम्॥ १३॥
vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ|māyāmayīṃ mahābāho tāṃ viddhi janakātmajām|| 13||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   13

चैत्यं निकुम्भिलामद्य प्राप्य होमं करिष्यति।हुतवानुपयातो हि देवैरपि सवासवैः॥ १४॥
caityaṃ nikumbhilāmadya prāpya homaṃ kariṣyati|hutavānupayāto hi devairapi savāsavaiḥ|| 14||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   14

दुराधर्षो भवत्येष संग्रामे रावणात्मजः।तेन मोहयता नूनमेषा माया प्रयोजिता॥ १५॥
durādharṣo bhavatyeṣa saṃgrāme rāvaṇātmajaḥ|tena mohayatā nūnameṣā māyā prayojitā|| 15||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   15

विघ्नमन्विच्छता तत्र वानराणां पराक्रमे।ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते॥ १६॥
vighnamanvicchatā tatra vānarāṇāṃ parākrame|sasainyāstatra gacchāmo yāvattanna samāpyate|| 16||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   16

त्यजैनं नरशार्दूल मिथ्या संतापमागतम्।सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम्॥ १७॥
tyajainaṃ naraśārdūla mithyā saṃtāpamāgatam|sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam|| 17||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   17

इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः।लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः॥ १८॥
iha tvaṃ svasthahṛdayastiṣṭha sattvasamucchritaḥ|lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   18

एष तं नरशार्दूलो रावणिं निशितैः शरैः।त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति॥ १९॥
eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ|tyājayiṣyati tatkarma tato vadhyo bhaviṣyati|| 19||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   19

तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः।पतत्त्रिण इवासौम्याः शराः पास्यन्ति शोणितम्॥ २०॥
tasyaite niśitāstīkṣṇāḥ patripatrāṅgavājinaḥ|patattriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam|| 20||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   20

तत् संदिश महाबाहो लक्ष्मणं शुभलक्षणम्।राक्षसस्य विनाशाय वज्रं वज्रधरो यथा॥ २१॥
tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam|rākṣasasya vināśāya vajraṃ vajradharo yathā|| 21||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   21

मनुजवर न कालविप्रकर्षो दिविजरिपोर्मथने यथा महेन्द्रः॥ २२॥
manujavara na kālaviprakarṣo divijaripormathane yathā mahendraḥ|| 22||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   22

समाप्तकर्मा हि स राक्षसर्षभो भवेत् सुराणामपि संशयो महान्॥ २३॥
samāptakarmā hi sa rākṣasarṣabho bhavet surāṇāmapi saṃśayo mahān|| 23||

Kanda : Yuddha Kanda

Sarga :   84

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In