This overlay will guide you through the buttons:

| |
|
राममाश्वासमाने तु लक्ष्मणे भ्रातृवत्सले।निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद् विभीषणः॥ १॥
rāmamāśvāsamāne tu lakṣmaṇe bhrātṛvatsale.nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ.. 1..
नानाप्रहरणैर्वीरैश्चतुर्भिरभिसंवृतः।नीलाञ्जनचयाकारैर्मातंगैरिव यूथपैः॥ २॥
nānāpraharaṇairvīraiścaturbhirabhisaṃvṛtaḥ.nīlāñjanacayākārairmātaṃgairiva yūthapaiḥ.. 2..
सोऽभिगम्य महात्मानं राघवं शोकलालसम्।वानरांश्चापि ददृशे बाष्पपर्याकुलेक्षणान्॥ ३॥
so'bhigamya mahātmānaṃ rāghavaṃ śokalālasam.vānarāṃścāpi dadṛśe bāṣpaparyākulekṣaṇān.. 3..
राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम्।ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम्॥ ४॥
rāghavaṃ ca mahātmānamikṣvākukulanandanam.dadarśa mohamāpannaṃ lakṣmaṇasyāṅkamāśritam.. 4..
व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः।अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत्॥ ५॥
vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ.antarduḥkhena dīnātmā kimetaditi so'bravīt.. 5..
विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्।लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः॥ ६॥
vibhīṣaṇamukhaṃ dṛṣṭvā sugrīvaṃ tāṃśca vānarān.lakṣmaṇovāca mandārthamidaṃ bāṣpapariplutaḥ.. 6..
हता इन्द्रजिता सीता इति श्रुत्वैव राघवः।हनूमद्वचनात् सौम्य ततो मोहमुपाश्रितः॥ ७॥
hatā indrajitā sītā iti śrutvaiva rāghavaḥ.hanūmadvacanāt saumya tato mohamupāśritaḥ.. 7..
कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः।पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत्॥ ८॥
kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ.puṣkalārthamidaṃ vākyaṃ visaṃjñaṃ rāmamabravīt.. 8..
मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता।तदयुक्तमहं मन्ये सागरस्येव शोषणम्॥ ९॥
manujendrārtarūpeṇa yaduktastvaṃ hanūmatā.tadayuktamahaṃ manye sāgarasyeva śoṣaṇam.. 9..
अभिप्रायं तु जानामि रावणस्य दुरात्मनः।सीतां प्रति महाबाहो न च घातं करिष्यति॥ १०॥
abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ.sītāṃ prati mahābāho na ca ghātaṃ kariṣyati.. 10..
याच्यमानः सुबहुशो मया हितचिकीर्षुणा।वैदेहीमुत्सृजस्वेति न च तत् कृतवान् वचः॥ ११॥
yācyamānaḥ subahuśo mayā hitacikīrṣuṇā.vaidehīmutsṛjasveti na ca tat kṛtavān vacaḥ.. 11..
नैव साम्ना न दानेन न भेदेन कुतो युधा।सा द्रष्टुमपि शक्येत नैव चान्येन केनचित्॥ १२॥
naiva sāmnā na dānena na bhedena kuto yudhā.sā draṣṭumapi śakyeta naiva cānyena kenacit.. 12..
वानरान् मोहयित्वा तु प्रतियातः स राक्षसः।मायामयीं महाबाहो तां विद्धि जनकात्मजाम्॥ १३॥
vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ.māyāmayīṃ mahābāho tāṃ viddhi janakātmajām.. 13..
चैत्यं निकुम्भिलामद्य प्राप्य होमं करिष्यति।हुतवानुपयातो हि देवैरपि सवासवैः॥ १४॥
caityaṃ nikumbhilāmadya prāpya homaṃ kariṣyati.hutavānupayāto hi devairapi savāsavaiḥ.. 14..
दुराधर्षो भवत्येष संग्रामे रावणात्मजः।तेन मोहयता नूनमेषा माया प्रयोजिता॥ १५॥
durādharṣo bhavatyeṣa saṃgrāme rāvaṇātmajaḥ.tena mohayatā nūnameṣā māyā prayojitā.. 15..
विघ्नमन्विच्छता तत्र वानराणां पराक्रमे।ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते॥ १६॥
vighnamanvicchatā tatra vānarāṇāṃ parākrame.sasainyāstatra gacchāmo yāvattanna samāpyate.. 16..
त्यजैनं नरशार्दूल मिथ्या संतापमागतम्।सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम्॥ १७॥
tyajainaṃ naraśārdūla mithyā saṃtāpamāgatam.sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam.. 17..
इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः।लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः॥ १८॥
iha tvaṃ svasthahṛdayastiṣṭha sattvasamucchritaḥ.lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ.. 18..
एष तं नरशार्दूलो रावणिं निशितैः शरैः।त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति॥ १९॥
eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ.tyājayiṣyati tatkarma tato vadhyo bhaviṣyati.. 19..
तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः।पतत्त्रिण इवासौम्याः शराः पास्यन्ति शोणितम्॥ २०॥
tasyaite niśitāstīkṣṇāḥ patripatrāṅgavājinaḥ.patattriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam.. 20..
तत् संदिश महाबाहो लक्ष्मणं शुभलक्षणम्।राक्षसस्य विनाशाय वज्रं वज्रधरो यथा॥ २१॥
tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam.rākṣasasya vināśāya vajraṃ vajradharo yathā.. 21..
मनुजवर न कालविप्रकर्षो दिविजरिपोर्मथने यथा महेन्द्रः॥ २२॥
manujavara na kālaviprakarṣo divijaripormathane yathā mahendraḥ.. 22..
समाप्तकर्मा हि स राक्षसर्षभो भवेत् सुराणामपि संशयो महान्॥ २३॥
samāptakarmā hi sa rākṣasarṣabho bhavet surāṇāmapi saṃśayo mahān.. 23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In