तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः । नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ।। १।।
tasya tadvacanaṃ śrutvā rāghavaḥ śokakarśitaḥ | nopadhārayate vyaktaṃ yaduktaṃ tena rakṣasā || 1||
ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः । विभीषणमुपासीनमुवाच कपिसंनिधौ ।। २।।
tato dhairyamavaṣṭabhya rāmaḥ parapurañjayaḥ | vibhīṣaṇamupāsīnamuvāca kapisaṃnidhau || 2||
नैरृताधिपते वाक्यं यदुक्तं ते विभीषण । भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ।। ३।।
nairṛtādhipate vākyaṃ yaduktaṃ te vibhīṣaṇa | bhūyastacchrotumicchāmi brūhi yatte vivakṣitam || 3||
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः । यत्तत्पुनरिदं वाक्यं बभाषेऽथ विभीषणः ।। ४।।
rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ | yattatpunaridaṃ vākyaṃ babhāṣe'tha vibhīṣaṇaḥ || 4||
यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् । तत्तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ।। ५।।
yathājñaptaṃ mahābāho tvayā gulmaniveśanam | tattathānuṣṭhitaṃ vīra tvadvākyasamanantaram || 5||
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः । विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ।। ६।।
tānyanīkāni sarvāṇi vibhaktāni samantataḥ | vinyastā yūthapāścaiva yathānyāyaṃ vibhāgaśaḥ || 6||
भूयस्तु मम विजाप्यं तच्छृणुष्व महाप्रभो । त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम् ।। ७।।
bhūyastu mama vijāpyaṃ tacchṛṇuṣva mahāprabho | tvayyakāraṇasantapte santaptahṛdayā vayam || 7||
त्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् । तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी ।। ८।।
tyaja rājannimaṃ śokaṃ mithyā santāpamāgatam | tadiyaṃ tyajyatāṃ cintā śatruharṣavivardhanī || 8||
उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् । प्राप्तव्या यदि ते सीता हन्तव्यश्व्च निशाचराः ।। ९।।
udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām | prāptavyā yadi te sītā hantavyaśvca niśācarāḥ || 9||
रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः । साध्वयं यातु सौमित्रिर्बलेन महता वृतः ।। १०।।
raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ | sādhvayaṃ yātu saumitrirbalena mahatā vṛtaḥ || 10||
निकुम्भिलायां सम्प्राप्तं हन्तुं रावणिमाहवे । धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ।। ११।।
nikumbhilāyāṃ samprāptaṃ hantuṃ rāvaṇimāhave | dhanurmaṇḍalanirmuktairāśīviṣaviṣopamaiḥ || 11||
शरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः । तेन वीरेण तपसा वरदानात्स्वयम्भुतः । अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ।। १२।।
śarairhantuṃ maheṣvāso rāvaṇiṃ samitiñjayaḥ | tena vīreṇa tapasā varadānātsvayambhutaḥ | astraṃ brahmaśiraḥ prāptaṃ kāmagāśca turaṅgamāḥ || 12||
स एष किल सैन्येन प्राप्तः किल निकुम्भिलाम् । यद्युत्तिष्ठेत्कृतं कर्म हतान् सर्वाश्च विद्धि नः ।। 13 ।।
sa eṣa kila sainyena prāptaḥ kila nikumbhilām | yadyuttiṣṭhetkṛtaṃ karma hatān sarvāśca viddhi naḥ || 13 ||
निकुम्भिलामसम्प्राप्तमहुताग्निं च यो रिपुः । त्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः ।। 14 ।।
nikumbhilāmasamprāptamahutāgniṃ ca yo ripuḥ | tvāmātatāyinaṃ hanyādindraśatro sa te vadhaḥ || 14 ||
वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै । इत्येवं विहितो राजन्वधस्तस्यैव धीमतः ।। 15 ।।
varo datto mahābāho sarvalokeśvareṇa vai | ityevaṃ vihito rājanvadhastasyaiva dhīmataḥ || 15 ||
वधायेन्द्रजितो राम तं दिशस्व महाबलम् । हते तस्मिन्हतं विद्धि रावणं ससुहृज्जनम् ।। 16 ।।
vadhāyendrajito rāma taṃ diśasva mahābalam | hate tasminhataṃ viddhi rāvaṇaṃ sasuhṛjjanam || 16 ||
विभीषणवचः श्रुत्व रामो वाक्यमथाब्रवीत् । जानामि तस्य रौद्रस्य मायां सत्यपराक्रम ।। 17 ।।
vibhīṣaṇavacaḥ śrutva rāmo vākyamathābravīt | jānāmi tasya raudrasya māyāṃ satyaparākrama || 17 ||
स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः । करोत्यसंज्ञान् सङ्ग्रामे देवान्सवरुणानपि ।। 18 ।।
sa hi brahmāstravitprājño mahāmāyo mahābalaḥ | karotyasaṃjñān saṅgrāme devānsavaruṇānapi || 18 ||
तस्यान्तरिक्षे चरतो रथस्थस्य महायशः । न गतिर्ज्ञायते वीरसूर्यस्येवाभ्रसम्प्लवे ।। 19 ।।
tasyāntarikṣe carato rathasthasya mahāyaśaḥ | na gatirjñāyate vīrasūryasyevābhrasamplave || 19 ||
राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः । लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ।। 20 ।।
rāghavastu riporjñātvā māyāvīryaṃ durātmanaḥ | lakṣmaṇaṃ kīrtisampannamidaṃ vacanamabravīt || 20 ||
यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः । हनूमत्प्रमुखैश्चैव यूथपैः सहलक्ष्मण ।। 21 ।।
yadvānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ | hanūmatpramukhaiścaiva yūthapaiḥ sahalakṣmaṇa || 21 ||
जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः । जहि तं राक्षससुतं मायाबलविशारदम् ।। 22 ।।
jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ | jahi taṃ rākṣasasutaṃ māyābalaviśāradam || 22 ||
अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः । अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ।। 23 ।।
ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ | abhijñastasya deśasya pṛṣṭhato'nugamiṣyati || 23 ||
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः । जग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः ।। 24 ।।
rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ | jagrāha kārmukaṃ śreṣṭhamanyadbhīmaparākramaḥ || 24 ||
संनद्धः कवची खड्गी सशरी वामचापभृत् । रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ।। 25 ।।
saṃnaddhaḥ kavacī khaḍgī saśarī vāmacāpabhṛt | rāmapādāvupaspṛśya hṛṣṭaḥ saumitrirabravīt || 25 ||
अद्य मत्कार्मुकोन्मुक्त्ताः शरा निर्भिद्य रावणिम् । लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ।। 26 ।।
adya matkārmukonmukttāḥ śarā nirbhidya rāvaṇim | laṅkāmabhipatiṣyanti haṃsāḥ puṣkariṇīmiva || 26 ||
अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः । विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ।। 27 ।।
adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ | vidhamiṣyanti bhittvā taṃ mahācāpaguṇacyutāḥ || 27 ||
एवमुक्त्वा तु वचनं द्युतिमान् भ्रातुरग्रतः । स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितं ययौ ।। 28 ।।
evamuktvā tu vacanaṃ dyutimān bhrāturagrataḥ | sa rāvaṇivadhākāṅkṣī lakṣmaṇastvaritaṃ yayau || 28 ||
सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् । निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ।। 29 ।।
so'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam | nikumbhilāmabhiyayau caityaṃ rāvaṇipālitam || 29 ||
विभीषणेन सहितो राजपुत्रः प्रतापवान् । कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ।। 30 ।।
vibhīṣaṇena sahito rājaputraḥ pratāpavān | kṛtasvastyayano bhrātrā lakṣmaṇastvarito yayau || 30 ||
वानराणां सहस्रैस्तु हनूमान्बहुभिर्वृतः । विभीषणश्च सहामात्यो लक्ष्मणं त्वरितं ययौ ।। 31 ।।
vānarāṇāṃ sahasraistu hanūmānbahubhirvṛtaḥ | vibhīṣaṇaśca sahāmātyo lakṣmaṇaṃ tvaritaṃ yayau || 31 ||
महता हरिसैन्येन सवेगमभिसंवृतः । ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ।। 32 ।।
mahatā harisainyena savegamabhisaṃvṛtaḥ | ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam || 32 ||
स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः । राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमाश्रितम् ।। 33 ।।
sa gatvā dūramadhvānaṃ saumitrirmitranandanaḥ | rākṣasendrabalaṃ dūrādapaśyad vyūhamāśritam || 33 ||
स सम्प्राप्य धनुष्पाणिर्मायायोगमरिन्दम । तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ।। 34 ।।
sa samprāpya dhanuṣpāṇirmāyāyogamarindama | tasthau brahmavidhānena vijetuṃ raghunandanaḥ || 34 ||
विभीषणेन सहितो राजपुत्रः प्रतापवान् । अङ्गदेन च वीरेण तथानिलसुतेन च ।। 35 ।।
vibhīṣaṇena sahito rājaputraḥ pratāpavān | aṅgadena ca vīreṇa tathānilasutena ca || 35 ||
विविधममलशस्त्रभास्वरं तद् ध्वजगहनं विपुलं महारथैश् च । प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ।। 36 ।।
vividhamamalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiś ca | pratibhayatamamaprameyavegaṃ timiramiva dviṣatāṃ balaṃ viveśa || 36 ||