This overlay will guide you through the buttons:

| |
|
तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः । नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥ १॥
tasya tadvacanaṃ śrutvā rāghavaḥ śokakarśitaḥ . nopadhārayate vyaktaṃ yaduktaṃ tena rakṣasā .. 1..
ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः । विभीषणमुपासीनमुवाच कपिसंनिधौ ॥ २॥
tato dhairyamavaṣṭabhya rāmaḥ parapurañjayaḥ . vibhīṣaṇamupāsīnamuvāca kapisaṃnidhau .. 2..
नैरृताधिपते वाक्यं यदुक्तं ते विभीषण । भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ ३॥
nairṛtādhipate vākyaṃ yaduktaṃ te vibhīṣaṇa . bhūyastacchrotumicchāmi brūhi yatte vivakṣitam .. 3..
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः । यत्तत्पुनरिदं वाक्यं बभाषेऽथ विभीषणः ॥ ४॥
rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ . yattatpunaridaṃ vākyaṃ babhāṣe'tha vibhīṣaṇaḥ .. 4..
यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् । तत्तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥ ५॥
yathājñaptaṃ mahābāho tvayā gulmaniveśanam . tattathānuṣṭhitaṃ vīra tvadvākyasamanantaram .. 5..
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः । विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥ ६॥
tānyanīkāni sarvāṇi vibhaktāni samantataḥ . vinyastā yūthapāścaiva yathānyāyaṃ vibhāgaśaḥ .. 6..
भूयस्तु मम विजाप्यं तच्छृणुष्व महाप्रभो । त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम् ॥ ७॥
bhūyastu mama vijāpyaṃ tacchṛṇuṣva mahāprabho . tvayyakāraṇasantapte santaptahṛdayā vayam .. 7..
त्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् । तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी ॥ ८॥
tyaja rājannimaṃ śokaṃ mithyā santāpamāgatam . tadiyaṃ tyajyatāṃ cintā śatruharṣavivardhanī .. 8..
उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् । प्राप्तव्या यदि ते सीता हन्तव्यश्व्च निशाचराः ॥ ९॥
udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām . prāptavyā yadi te sītā hantavyaśvca niśācarāḥ .. 9..
रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः । साध्वयं यातु सौमित्रिर्बलेन महता वृतः ॥ १०॥
raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ . sādhvayaṃ yātu saumitrirbalena mahatā vṛtaḥ .. 10..
निकुम्भिलायां सम्प्राप्तं हन्तुं रावणिमाहवे । धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ॥ ११॥
nikumbhilāyāṃ samprāptaṃ hantuṃ rāvaṇimāhave . dhanurmaṇḍalanirmuktairāśīviṣaviṣopamaiḥ .. 11..
शरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः । तेन वीरेण तपसा वरदानात्स्वयम्भुतः । अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ॥ १२॥
śarairhantuṃ maheṣvāso rāvaṇiṃ samitiñjayaḥ . tena vīreṇa tapasā varadānātsvayambhutaḥ . astraṃ brahmaśiraḥ prāptaṃ kāmagāśca turaṅgamāḥ .. 12..
स एष किल सैन्येन प्राप्तः किल निकुम्भिलाम् । यद्युत्तिष्ठेत्कृतं कर्म हतान् सर्वाश्च विद्धि नः ॥ 13 ॥
sa eṣa kila sainyena prāptaḥ kila nikumbhilām . yadyuttiṣṭhetkṛtaṃ karma hatān sarvāśca viddhi naḥ .. 13 ..
निकुम्भिलामसम्प्राप्तमहुताग्निं च यो रिपुः । त्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः ॥ 14 ॥
nikumbhilāmasamprāptamahutāgniṃ ca yo ripuḥ . tvāmātatāyinaṃ hanyādindraśatro sa te vadhaḥ .. 14 ..
वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै । इत्येवं विहितो राजन्वधस्तस्यैव धीमतः ॥ 15 ॥
varo datto mahābāho sarvalokeśvareṇa vai . ityevaṃ vihito rājanvadhastasyaiva dhīmataḥ .. 15 ..
वधायेन्द्रजितो राम तं दिशस्व महाबलम् । हते तस्मिन्हतं विद्धि रावणं ससुहृज्जनम् ॥ 16 ॥
vadhāyendrajito rāma taṃ diśasva mahābalam . hate tasminhataṃ viddhi rāvaṇaṃ sasuhṛjjanam .. 16 ..
विभीषणवचः श्रुत्व रामो वाक्यमथाब्रवीत् । जानामि तस्य रौद्रस्य मायां सत्यपराक्रम ॥ 17 ॥
vibhīṣaṇavacaḥ śrutva rāmo vākyamathābravīt . jānāmi tasya raudrasya māyāṃ satyaparākrama .. 17 ..
स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः । करोत्यसंज्ञान् सङ्ग्रामे देवान्सवरुणानपि ॥ 18 ॥
sa hi brahmāstravitprājño mahāmāyo mahābalaḥ . karotyasaṃjñān saṅgrāme devānsavaruṇānapi .. 18 ..
तस्यान्तरिक्षे चरतो रथस्थस्य महायशः । न गतिर्ज्ञायते वीरसूर्यस्येवाभ्रसम्प्लवे ॥ 19 ॥
tasyāntarikṣe carato rathasthasya mahāyaśaḥ . na gatirjñāyate vīrasūryasyevābhrasamplave .. 19 ..
राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः । लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ॥ 20 ॥
rāghavastu riporjñātvā māyāvīryaṃ durātmanaḥ . lakṣmaṇaṃ kīrtisampannamidaṃ vacanamabravīt .. 20 ..
यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः । हनूमत्प्रमुखैश्चैव यूथपैः सहलक्ष्मण ॥ 21 ॥
yadvānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ . hanūmatpramukhaiścaiva yūthapaiḥ sahalakṣmaṇa .. 21 ..
जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः । जहि तं राक्षससुतं मायाबलविशारदम् ॥ 22 ॥
jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ . jahi taṃ rākṣasasutaṃ māyābalaviśāradam .. 22 ..
अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः । अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ॥ 23 ॥
ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ . abhijñastasya deśasya pṛṣṭhato'nugamiṣyati .. 23 ..
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः । जग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः ॥ 24 ॥
rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ . jagrāha kārmukaṃ śreṣṭhamanyadbhīmaparākramaḥ .. 24 ..
संनद्धः कवची खड्गी सशरी वामचापभृत् । रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥ 25 ॥
saṃnaddhaḥ kavacī khaḍgī saśarī vāmacāpabhṛt . rāmapādāvupaspṛśya hṛṣṭaḥ saumitrirabravīt .. 25 ..
अद्य मत्कार्मुकोन्मुक्त्ताः शरा निर्भिद्य रावणिम् । लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥ 26 ॥
adya matkārmukonmukttāḥ śarā nirbhidya rāvaṇim . laṅkāmabhipatiṣyanti haṃsāḥ puṣkariṇīmiva .. 26 ..
अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः । विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ॥ 27 ॥
adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ . vidhamiṣyanti bhittvā taṃ mahācāpaguṇacyutāḥ .. 27 ..
एवमुक्त्वा तु वचनं द्युतिमान् भ्रातुरग्रतः । स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितं ययौ ॥ 28 ॥
evamuktvā tu vacanaṃ dyutimān bhrāturagrataḥ . sa rāvaṇivadhākāṅkṣī lakṣmaṇastvaritaṃ yayau .. 28 ..
सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् । निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥ 29 ॥
so'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam . nikumbhilāmabhiyayau caityaṃ rāvaṇipālitam .. 29 ..
विभीषणेन सहितो राजपुत्रः प्रतापवान् । कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥ 30 ॥
vibhīṣaṇena sahito rājaputraḥ pratāpavān . kṛtasvastyayano bhrātrā lakṣmaṇastvarito yayau .. 30 ..
वानराणां सहस्रैस्तु हनूमान्बहुभिर्वृतः । विभीषणश्च सहामात्यो लक्ष्मणं त्वरितं ययौ ॥ 31 ॥
vānarāṇāṃ sahasraistu hanūmānbahubhirvṛtaḥ . vibhīṣaṇaśca sahāmātyo lakṣmaṇaṃ tvaritaṃ yayau .. 31 ..
महता हरिसैन्येन सवेगमभिसंवृतः । ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥ 32 ॥
mahatā harisainyena savegamabhisaṃvṛtaḥ . ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam .. 32 ..
स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः । राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमाश्रितम् ॥ 33 ॥
sa gatvā dūramadhvānaṃ saumitrirmitranandanaḥ . rākṣasendrabalaṃ dūrādapaśyad vyūhamāśritam .. 33 ..
स सम्प्राप्य धनुष्पाणिर्मायायोगमरिन्दम । तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥ 34 ॥
sa samprāpya dhanuṣpāṇirmāyāyogamarindama . tasthau brahmavidhānena vijetuṃ raghunandanaḥ .. 34 ..
विभीषणेन सहितो राजपुत्रः प्रतापवान् । अङ्गदेन च वीरेण तथानिलसुतेन च ॥ 35 ॥
vibhīṣaṇena sahito rājaputraḥ pratāpavān . aṅgadena ca vīreṇa tathānilasutena ca .. 35 ..
विविधममलशस्त्रभास्वरं तद् ध्वजगहनं विपुलं महारथैश् च । प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ॥ 36 ॥
vividhamamalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiś ca . pratibhayatamamaprameyavegaṃ timiramiva dviṣatāṃ balaṃ viveśa .. 36 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In