This overlay will guide you through the buttons:

| |
|
अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः । परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ 1 ॥
atha tasyāmavasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ . pareṣāmahitaṃ vākyamarthasādhakamabravīt .. 1 ..
यदेतद् राक्षसानीकं मेघश्यामं विलोक्यते । एतदायोध्यतां शीघ्रं कपिभिश्च शिलायुधौः ॥ 2 ॥
yadetad rākṣasānīkaṃ meghaśyāmaṃ vilokyate . etadāyodhyatāṃ śīghraṃ kapibhiśca śilāyudhauḥ .. 2 ..
तस्यानीकस्य महतो भेदने यत् लक्ष्मण । राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥ 3 ॥
tasyānīkasya mahato bhedane yat lakṣmaṇa . rākṣasendrasuto'pyatra bhinne dṛśyo bhaviṣyati .. 3 ..
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् । अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥ 4 ॥
sa tvamindrāśaniprakhyaiḥ śarairavakiranparān . abhidravāśu yāvadvai naitatkarma samāpyate .. 4 ..
जहि वीर दुरात्मानं मायापरमधार्मिकम् । रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ 5 ॥
jahi vīra durātmānaṃ māyāparamadhārmikam . rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham .. 5 ..
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः । ववर्ष शरवर्षेण राक्षसेन्द्रसुतं प्रति ॥ 6 ॥
vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ . vavarṣa śaravarṣeṇa rākṣasendrasutaṃ prati .. 6 ..
ऋक्षाः शाखामृगाश्चैव द्रुमाप्रवरयोधिनः । अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ 7 ॥
ṛkṣāḥ śākhāmṛgāścaiva drumāpravarayodhinaḥ . abhyadhāvanta sahitāstadanīkamavasthitam .. 7 ..
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः । अभ्यमवर्तन्त समरे कपिसैन्यजिघांसवः ॥ 8 ॥
rākṣasāśca śitairbāṇairasibhiḥ śaktitomaraiḥ . abhyamavartanta samare kapisainyajighāṃsavaḥ .. 8 ..
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम् । शब्देन महता लङ्कां नादयन् वै समन्ततः ॥ 9 ॥
sa samprahārastumulaḥ sañjajñe kapirakṣasām . śabdena mahatā laṅkāṃ nādayan vai samantataḥ .. 9 ..
शस्त्रैश्च विविधाकारैः शितैर्बाणैश्च पादपैः । उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥ 10 ॥
śastraiśca vividhākāraiḥ śitairbāṇaiśca pādapaiḥ . udyatairgiriśṛṅgaiśca ghorairākāśamāvṛtam .. 10 ..
राक्षसा वानरेन्द्रेषु विकृताननबाहवः । निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ 11 ॥
rākṣasā vānarendreṣu vikṛtānanabāhavaḥ . niveśayantaḥ śastrāṇi cakruste sumahadbhayam .. 11 ..
तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः । अभिजघ्नुर्निजघ्नुश्च समरे सर्वराक्षसान् ॥ 12 ॥
tathaiva sakalairvṛkṣairgiriśṛṅgaiśca vānarāḥ . abhijaghnurnijaghnuśca samare sarvarākṣasān .. 12 ..
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः । रक्षसां वध्यमानानां महद्भयमजायत ॥ 13 ॥
ṛkṣavānaramukhyaiśca mahākāyairmahābalaiḥ . rakṣasāṃ vadhyamānānāṃ mahadbhayamajāyata .. 13 ..
स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् । उदतिष्ठत दुर्धर्षः स कर्मण्यननुष्ठिते ॥ 14 ॥
svamanīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhirarditam . udatiṣṭhata durdharṣaḥ sa karmaṇyananuṣṭhite .. 14 ..
वृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः । आरुरोह रथं सज्जं पूर्वयुक्तं सुसंयतम् ॥ 15 ॥
vṛkṣāndhakārānniṣkramya jātakrodhaḥ sa rāvaṇiḥ . āruroha rathaṃ sajjaṃ pūrvayuktaṃ susaṃyatam .. 15 ..
स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः । रक्तास्यनयनो भीमो बभौ मृत्युरिवान्तकः ॥ 16 ॥
sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ . raktāsyanayano bhīmo babhau mṛtyurivāntakaḥ .. 16 ..
दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् । रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ 17 ॥
dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tadbalam . rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām .. 17 ..
तस्मिंस्तु काले तु हनुमानुद्यम्य स दुरासदम् । धरणीधरसंकाशो महावृक्षमरिन्दमः ॥ 18 ॥
tasmiṃstu kāle tu hanumānudyamya sa durāsadam . dharaṇīdharasaṃkāśo mahāvṛkṣamarindamaḥ .. 18 ..
स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् । चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः ॥ 19 ॥
sa rākṣasānāṃ tatsainyaṃ kālāgniriva nirdahan . cakāra bahubhirvṛkṣairniḥsaṃjñaṃ yudhi vānaraḥ .. 19 ..
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् । राक्षसानां सहस्राणि हनूमन्तमवाकिरन् ॥ 20 ॥
vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam . rākṣasānāṃ sahasrāṇi hanūmantamavākiran .. 20 ..
शितशूलधराः शूलैरसिभिश्चासिपाणयः । शक्तिहस्ताश्च शक्तिभिः पट्टशैः पट्टिशायुधाः ॥ 21 ॥
śitaśūladharāḥ śūlairasibhiścāsipāṇayaḥ . śaktihastāśca śaktibhiḥ paṭṭaśaiḥ paṭṭiśāyudhāḥ .. 21 ..
परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः । शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ 22 ॥
parighaiśca gadābhiśca kuntaiśca śubhadarśanaiḥ . śataśaśca śataghnībhirāyasairapi mudgaraiḥ .. 22 ..
घोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाः । मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसंनिभैः ॥ 23 ॥
ghoraiḥ paraśubhiścaiva bhiṇḍipālaiśca rākṣasāḥ . muṣṭibhirvajrakalpaiśca talairaśanisaṃnibhaiḥ .. 23 ..
अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् । तेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ॥ 24 ॥
abhijaghnuḥ samāsādya samantātparvatopamam . teṣāmapi ca saṅkruddhaścakāra kadanaṃ mahat .. 24 ..
स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् । सूदयानममित्रघ्नममित्रान्पवनात्मजम् ॥ 25 ॥
sa dadarśa kapiśreṣṭhamacalopamamindrajit . sūdayānamamitraghnamamitrānpavanātmajam .. 25 ..
स सारथिमुवाचेदं याहि यत्रैष वानरः । क्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ 26 ॥
sa sārathimuvācedaṃ yāhi yatraiṣa vānaraḥ . kṣayameva hi naḥ kuryādrākṣasānāmupekṣitaḥ .. 26 ..
इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः । वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ 27 ॥
ityuktaḥ sārathistena yayau yatra sa mārutiḥ . vahanparamadurdharṣaṃ sthitamindrajitaṃ rathe .. 27 ..
सोऽभ्युपेत्य शरान्खड्गान् पट्टशांश्च परश्वधान् । अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि राक्षसः ॥ 28 ॥
so'bhyupetya śarānkhaḍgān paṭṭaśāṃśca paraśvadhān . abhyavarṣata durdharṣaḥ kapimūrdhni rākṣasaḥ .. 28 ..
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः । रोषेण महताविषो वाक्यं चेदमुवाच ह ॥ 29 ॥
tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ . roṣeṇa mahatāviṣo vākyaṃ cedamuvāca ha .. 29 ..
युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते । वायुपुत्रं समासाद्य न जीवन्प्रतियास्यसि ॥ 30 ॥
yudhyasva yadi śūro'si rāvaṇātmaja durmate . vāyuputraṃ samāsādya na jīvanpratiyāsyasi .. 30 ..
बाहुभ्यां सम्प्रयुध्यस्व यदि मे द्वन्द्वमाहवे । वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ 31 ॥
bāhubhyāṃ samprayudhyasva yadi me dvandvamāhave . vegaṃ sahasva durbuddhe tatastvaṃ rakṣasāṃ varaḥ .. 31 ..
हनूमन्तं जिघांसन्तं समुद्यतशरासनम् । रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ 32 ॥
hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam . rāvaṇātmajamācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ .. 32 ..
यः स वासवनिर्जेता रावणस्यात्मसम्भवः । सं एष रथमास्थाय हनूमन्तं जिघांसति ॥ 33 ॥
yaḥ sa vāsavanirjetā rāvaṇasyātmasambhavaḥ . saṃ eṣa rathamāsthāya hanūmantaṃ jighāṃsati .. 33 ..
तमप्रतिमसंस्थानैः शरैः शत्रुनिवारणैः । जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥ 34 ॥
tamapratimasaṃsthānaiḥ śaraiḥ śatrunivāraṇaiḥ . jīvitāntakarairghoraiḥ saumitre rāvaṇiṃ jahi .. 34 ..
इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन । ददर्श तं पर्वतसंनिकाशं रथस्थितं भीमबलं दुरासदम् ॥ 35 ॥
ityevamuktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena . dadarśa taṃ parvatasaṃnikāśaṃ rathasthitaṃ bhīmabalaṃ durāsadam .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In