This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 86

Yagna at Nikumbila Stopped

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः । परेषामहितं वाक्यमर्थसाधकमब्रवीत् ।। 1 ।।
atha tasyāmavasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ | pareṣāmahitaṃ vākyamarthasādhakamabravīt || 1 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   1

यदेतद् राक्षसानीकं मेघश्यामं विलोक्यते । एतदायोध्यतां शीघ्रं कपिभिश्च शिलायुधौः ।। 2 ।।
yadetad rākṣasānīkaṃ meghaśyāmaṃ vilokyate | etadāyodhyatāṃ śīghraṃ kapibhiśca śilāyudhauḥ || 2 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   2

तस्यानीकस्य महतो भेदने यत् लक्ष्मण । राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ।। 3 ।।
tasyānīkasya mahato bhedane yat lakṣmaṇa | rākṣasendrasuto'pyatra bhinne dṛśyo bhaviṣyati || 3 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   3

स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् । अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ।। 4 ।।
sa tvamindrāśaniprakhyaiḥ śarairavakiranparān | abhidravāśu yāvadvai naitatkarma samāpyate || 4 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   4

जहि वीर दुरात्मानं मायापरमधार्मिकम् । रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ।। 5 ।।
jahi vīra durātmānaṃ māyāparamadhārmikam | rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham || 5 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   5

विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः । ववर्ष शरवर्षेण राक्षसेन्द्रसुतं प्रति ।। 6 ।।
vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ | vavarṣa śaravarṣeṇa rākṣasendrasutaṃ prati || 6 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   6

ऋक्षाः शाखामृगाश्चैव द्रुमाप्रवरयोधिनः । अभ्यधावन्त सहितास्तदनीकमवस्थितम् ।। 7 ।।
ṛkṣāḥ śākhāmṛgāścaiva drumāpravarayodhinaḥ | abhyadhāvanta sahitāstadanīkamavasthitam || 7 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   7

राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः । अभ्यमवर्तन्त समरे कपिसैन्यजिघांसवः ।। 8 ।।
rākṣasāśca śitairbāṇairasibhiḥ śaktitomaraiḥ | abhyamavartanta samare kapisainyajighāṃsavaḥ || 8 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   8

स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम् । शब्देन महता लङ्कां नादयन् वै समन्ततः ।। 9 ।।
sa samprahārastumulaḥ sañjajñe kapirakṣasām | śabdena mahatā laṅkāṃ nādayan vai samantataḥ || 9 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   9

शस्त्रैश्च विविधाकारैः शितैर्बाणैश्च पादपैः । उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ।। 10 ।।
śastraiśca vividhākāraiḥ śitairbāṇaiśca pādapaiḥ | udyatairgiriśṛṅgaiśca ghorairākāśamāvṛtam || 10 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   10

राक्षसा वानरेन्द्रेषु विकृताननबाहवः । निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ।। 11 ।।
rākṣasā vānarendreṣu vikṛtānanabāhavaḥ | niveśayantaḥ śastrāṇi cakruste sumahadbhayam || 11 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   11

तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः । अभिजघ्नुर्निजघ्नुश्च समरे सर्वराक्षसान् ।। 12 ।।
tathaiva sakalairvṛkṣairgiriśṛṅgaiśca vānarāḥ | abhijaghnurnijaghnuśca samare sarvarākṣasān || 12 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   12

ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः । रक्षसां वध्यमानानां महद्भयमजायत ।। 13 ।।
ṛkṣavānaramukhyaiśca mahākāyairmahābalaiḥ | rakṣasāṃ vadhyamānānāṃ mahadbhayamajāyata || 13 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   13

स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् । उदतिष्ठत दुर्धर्षः स कर्मण्यननुष्ठिते ।। 14 ।।
svamanīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhirarditam | udatiṣṭhata durdharṣaḥ sa karmaṇyananuṣṭhite || 14 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   14

वृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः । आरुरोह रथं सज्जं पूर्वयुक्तं सुसंयतम् ।। 15 ।।
vṛkṣāndhakārānniṣkramya jātakrodhaḥ sa rāvaṇiḥ | āruroha rathaṃ sajjaṃ pūrvayuktaṃ susaṃyatam || 15 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   15

स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः । रक्तास्यनयनो भीमो बभौ मृत्युरिवान्तकः ।। 16 ।।
sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ | raktāsyanayano bhīmo babhau mṛtyurivāntakaḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   16

दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् । रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ।। 17 ।।
dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tadbalam | rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām || 17 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   17

तस्मिंस्तु काले तु हनुमानुद्यम्य स दुरासदम् । धरणीधरसंकाशो महावृक्षमरिन्दमः ।। 18 ।।
tasmiṃstu kāle tu hanumānudyamya sa durāsadam | dharaṇīdharasaṃkāśo mahāvṛkṣamarindamaḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   18

स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् । चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः ।। 19 ।।
sa rākṣasānāṃ tatsainyaṃ kālāgniriva nirdahan | cakāra bahubhirvṛkṣairniḥsaṃjñaṃ yudhi vānaraḥ || 19 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   19

विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् । राक्षसानां सहस्राणि हनूमन्तमवाकिरन् ।। 20 ।।
vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam | rākṣasānāṃ sahasrāṇi hanūmantamavākiran || 20 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   20

शितशूलधराः शूलैरसिभिश्चासिपाणयः । शक्तिहस्ताश्च शक्तिभिः पट्टशैः पट्टिशायुधाः ।। 21 ।।
śitaśūladharāḥ śūlairasibhiścāsipāṇayaḥ | śaktihastāśca śaktibhiḥ paṭṭaśaiḥ paṭṭiśāyudhāḥ || 21 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   21

परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः । शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ।। 22 ।।
parighaiśca gadābhiśca kuntaiśca śubhadarśanaiḥ | śataśaśca śataghnībhirāyasairapi mudgaraiḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   22

घोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाः । मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसंनिभैः ।। 23 ।।
ghoraiḥ paraśubhiścaiva bhiṇḍipālaiśca rākṣasāḥ | muṣṭibhirvajrakalpaiśca talairaśanisaṃnibhaiḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   23

अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् । तेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ।। 24 ।।
abhijaghnuḥ samāsādya samantātparvatopamam | teṣāmapi ca saṅkruddhaścakāra kadanaṃ mahat || 24 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   24

स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् । सूदयानममित्रघ्नममित्रान्पवनात्मजम् ।। 25 ।।
sa dadarśa kapiśreṣṭhamacalopamamindrajit | sūdayānamamitraghnamamitrānpavanātmajam || 25 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   25

स सारथिमुवाचेदं याहि यत्रैष वानरः । क्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः ।। 26 ।।
sa sārathimuvācedaṃ yāhi yatraiṣa vānaraḥ | kṣayameva hi naḥ kuryādrākṣasānāmupekṣitaḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   26

इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः । वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ।। 27 ।।
ityuktaḥ sārathistena yayau yatra sa mārutiḥ | vahanparamadurdharṣaṃ sthitamindrajitaṃ rathe || 27 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   27

सोऽभ्युपेत्य शरान्खड्गान् पट्टशांश्च परश्वधान् । अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि राक्षसः ।। 28 ।।
so'bhyupetya śarānkhaḍgān paṭṭaśāṃśca paraśvadhān | abhyavarṣata durdharṣaḥ kapimūrdhni rākṣasaḥ || 28 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   28

तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः । रोषेण महताविषो वाक्यं चेदमुवाच ह ।। 29 ।।
tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ | roṣeṇa mahatāviṣo vākyaṃ cedamuvāca ha || 29 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   29

युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते । वायुपुत्रं समासाद्य न जीवन्प्रतियास्यसि ।। 30 ।।
yudhyasva yadi śūro'si rāvaṇātmaja durmate | vāyuputraṃ samāsādya na jīvanpratiyāsyasi || 30 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   30

बाहुभ्यां सम्प्रयुध्यस्व यदि मे द्वन्द्वमाहवे । वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ।। 31 ।।
bāhubhyāṃ samprayudhyasva yadi me dvandvamāhave | vegaṃ sahasva durbuddhe tatastvaṃ rakṣasāṃ varaḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   31

हनूमन्तं जिघांसन्तं समुद्यतशरासनम् । रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ।। 32 ।।
hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam | rāvaṇātmajamācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ || 32 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   32

यः स वासवनिर्जेता रावणस्यात्मसम्भवः । सं एष रथमास्थाय हनूमन्तं जिघांसति ।। 33 ।।
yaḥ sa vāsavanirjetā rāvaṇasyātmasambhavaḥ | saṃ eṣa rathamāsthāya hanūmantaṃ jighāṃsati || 33 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   33

तमप्रतिमसंस्थानैः शरैः शत्रुनिवारणैः । जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ।। 34 ।।
tamapratimasaṃsthānaiḥ śaraiḥ śatrunivāraṇaiḥ | jīvitāntakarairghoraiḥ saumitre rāvaṇiṃ jahi || 34 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   34

इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन । ददर्श तं पर्वतसंनिकाशं रथस्थितं भीमबलं दुरासदम् ।। 35 ।।
ityevamuktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena | dadarśa taṃ parvatasaṃnikāśaṃ rathasthitaṃ bhīmabalaṃ durāsadam || 35 ||

Kanda : Yuddha Kanda

Sarga :   86

Shloka :   35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In