This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 87

Vibheeshana Takes Lakshmana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः । धनुष्पाणिं तमादाय त्वरमाणो जगाम सः ।। १।।
evamuktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ | dhanuṣpāṇiṃ tamādāya tvaramāṇo jagāma saḥ || 1||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   1

अविदूरं ततो गत्वा प्रविश्य च महद्वनम् । अदर्शयत तत्कर्म लक्ष्मणाय विभीषणः ।। २।।
avidūraṃ tato gatvā praviśya ca mahadvanam | adarśayata tatkarma lakṣmaṇāya vibhīṣaṇaḥ || 2||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   2

नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम् । तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ।। ३।।
nīlajīmūtasaṅkāśaṃ nyagrodhaṃ bhīmadarśanam | tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat || 3||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   3

इहोपहारं भूतानां बलवान् रावणातजः । उपहृत्य ततः पश्चात् सङ्ग्राममभिवर्तते ।। ४।।
ihopahāraṃ bhūtānāṃ balavān rāvaṇātajaḥ | upahṛtya tataḥ paścāt saṅgrāmamabhivartate || 4||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   4

अदृश्यः सर्वभूतानां ततो भवति राक्षसः । निहन्ति समरे शत्रून् वध्नाति च शरोत्तमैः ।। ५।।
adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ | nihanti samare śatrūn vadhnāti ca śarottamaiḥ || 5||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   5

तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम् । विध्वंसय शरैर्दीप्तैः सरथं साश्वसारथिम् ।। ६।।
tamapraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam | vidhvaṃsaya śarairdīptaiḥ sarathaṃ sāśvasārathim || 6||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   6

तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः । बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः ।। ७।।
tathetyuktvā mahātejāḥ saumitrirmitranandanaḥ | babhūvāvasthitastatra citraṃ visphārayandhanuḥ || 7||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   7

स रथेनाग्निवर्णेन बलवान्रावणात्मजः । इन्द्रजित्कवची खड्गी सध्वजः प्रत्यदृश्यत ।। ८।।
sa rathenāgnivarṇena balavānrāvaṇātmajaḥ | indrajitkavacī khaḍgī sadhvajaḥ pratyadṛśyata || 8||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   8

तमुवाच महातेजाः पौलस्त्यमपराजितम् । समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ।। ९।।
tamuvāca mahātejāḥ paulastyamaparājitam | samāhvaye tvāṃ samare samyagyuddhaṃ prayaccha me || 9||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   9

एवमुक्तो महातेजा मनस्वी रावणात्मजः । अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ।। १०।।
evamukto mahātejā manasvī rāvaṇātmajaḥ | abravītparuṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam || 10||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   10

इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम । कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ।। ११।।
iha tvaṃ jātasaṃvṛddhaḥ sākṣādbhrātā piturmama | kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa || 11||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   11

न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते । प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण ।। १२।।
na jñātitvaṃ na sauhārdaṃ na jātistava durmate | pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa || 12||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   12

शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः । यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ।। १३।।
śocyastvamasi durbuddhe nindanīyaśca sādhubhiḥ | yastvaṃ svajanamutsṛjya parabhṛtyatvamāgataḥ || 13||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   13

नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् । क्व च स्वजनसंवासः क्व च नीच पराश्रयः ।। १४।।
naitacchithilayā buddhyā tvaṃ vetsi mahadantaram | kva ca svajanasaṃvāsaḥ kva ca nīca parāśrayaḥ || 14||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   14

गुणवान्वा परजनः स्वजनो निर्गुणोऽपि वा । निर्गुणः स्वजनः श्रेयान्यः परः पर एव सः ।। १५।।
guṇavānvā parajanaḥ svajano nirguṇo'pi vā | nirguṇaḥ svajanaḥ śreyānyaḥ paraḥ para eva saḥ || 15||

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   15

यः स्वपक्षं परित्यज्य परपक्षं निषेवते । स स्वपक्षे क्षयं याते पश्चात्तैरेव हन्यते ।। 16
yaḥ svapakṣaṃ parityajya parapakṣaṃ niṣevate | sa svapakṣe kṣayaṃ yāte paścāttaireva hanyate || 16

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   16

निरनुक्रोशता चेयं यादृशी ते निशाचर । स्वजनेन त्वया शक्यं परुषं रावणानुज ।। 17
niranukrośatā ceyaṃ yādṛśī te niśācara | svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja || 17

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   17

इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः । अजानन्निव मच्छीलं किं राक्षस विकत्थसे ।। 18
ityukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ | ajānanniva macchīlaṃ kiṃ rākṣasa vikatthase || 18

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   18

राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् । गुणोऽयं प्रथमो नॄणां तन्मे शीलमराक्षसं । कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् ।। 19
rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt | guṇo'yaṃ prathamo nṝṇāṃ tanme śīlamarākṣasaṃ | kule yadyapyahaṃ jāto rakṣasāṃ krūrakarmaṇām || 19

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   19

न रमे दारुणेनाहं न चाधर्मेण वै रमे । भ्रात्रा विषमशीलेऽपि कथं भ्राता निरस्यते ।। 20
na rame dāruṇenāhaṃ na cādharmeṇa vai rame | bhrātrā viṣamaśīle'pi kathaṃ bhrātā nirasyate || 20

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   20

धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम् । त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ।। 21
dharmāt pracyutaśīlaṃ hi puruṣaṃ pāpaniścayam | tyaktvā sukhamavāpnoti hastādāśīviṣaṃ yathā || 21

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   21

परस्वहरणे युक्त्तं परदाराभिमर्शकम् । त्याज्यमाहुर्दुरात्मानं वेशम् प्रज्वलितं यथा ।। 22
parasvaharaṇe yukttaṃ paradārābhimarśakam | tyājyamāhurdurātmānaṃ veśam prajvalitaṃ yathā || 22

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   22

परस्वानां च हरणं परदाराभिमर्शनम् । सुहृदामतिशङ्कां च त्रयो दोषाः क्षयावहाः ।। 23
parasvānāṃ ca haraṇaṃ paradārābhimarśanam | suhṛdāmatiśaṅkāṃ ca trayo doṣāḥ kṣayāvahāḥ || 23

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   23

महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः । अभिमानश्च कोपश्च वैरत्वं प्रतिकूलता ।। 24
maharṣīṇāṃ vadho ghoraḥ sarvadevaiśca vigrahaḥ | abhimānaśca kopaśca vairatvaṃ pratikūlatā || 24

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   24

एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः । गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः ।। 25
ete doṣā mama bhrāturjīvitaiśvaryanāśanāḥ | guṇānpracchādayāmāsuḥ parvatāniva toyadāḥ || 25

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   25

दोषैरेतैः परित्यक्तो मया भ्राता पिता तव । नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ।। 26
doṣairetaiḥ parityakto mayā bhrātā pitā tava | neyamasti purī laṅkā na ca tvaṃ na ca te pitā || 26

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   26

अतिमानाश्च बालश्च दुर्विनीतश्च राक्षस । बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ।। 27
atimānāśca bālaśca durvinītaśca rākṣasa | baddhastvaṃ kālapāśena brūhi māṃ yadyadicchasi || 27

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   27

अद्येह व्यसनं प्राप्तं यन्मां परुषमुक्त्तवान् । प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ।। 28
adyeha vyasanaṃ prāptaṃ yanmāṃ paruṣamukttavān | praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama || 28

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   28

धर्षयित्वा तु काकुत्स्थं न शक्यं जीवितुं त्वया । युध्यस्व नरदेवेन लक्ष्मणेन रणे सह । हतस्त्वं देवताकार्यं करिष्यसि यमक्षयम् ।। 29
dharṣayitvā tu kākutsthaṃ na śakyaṃ jīvituṃ tvayā | yudhyasva naradevena lakṣmaṇena raṇe saha | hatastvaṃ devatākāryaṃ kariṣyasi yamakṣayam || 29

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   29

निदर्शयस्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम् । न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन्सबलो गमिष्यसि ।। 30
nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam | na lakṣmaṇasyaitya hi bāṇagocaraṃ tvamadya jīvansabalo gamiṣyasi || 30

Kanda : Yuddha Kanda

Sarga :   87

Shloka :   30

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In