This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 88

Indrajit and Lakshmana War

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः। अब्रवीत् परुषं वाक्यं क्रोधेनाभ्युत्पपात च॥ १॥
vibhīṣaṇavacaḥ śrutvā rāvaṇiḥ krodhamūrcchitaḥ| abravīt paruṣaṃ vākyaṃ krodhenābhyutpapāta ca|| 1||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   1

उद्यतायुधनिस्त्रिंशो रथे सुसमलंकृते। कालाश्वयुक्ते महति स्थितः कालान्तकोपमः॥ २॥
udyatāyudhanistriṃśo rathe susamalaṃkṛte| kālāśvayukte mahati sthitaḥ kālāntakopamaḥ|| 2||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   2

महाप्रमाणमुद्यम्य विपुलं वेगवद् दृढम्। धनुर्भीमबलो भीमं शरांश्चामित्रनाशनान्॥ ३॥
mahāpramāṇamudyamya vipulaṃ vegavad dṛḍham| dhanurbhīmabalo bhīmaṃ śarāṃścāmitranāśanān|| 3||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   3

तं ददर्श महेष्वासो रथस्थः समलंकृतः। अलंकृतममित्रघ्नो रावणस्यात्मजो बली॥ ४॥
taṃ dadarśa maheṣvāso rathasthaḥ samalaṃkṛtaḥ| alaṃkṛtamamitraghno rāvaṇasyātmajo balī|| 4||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   4

हनूमत्पृष्ठमारूढमुदयस्थरविप्रभम्। उवाचैनं सुसंरब्धः सौमित्रिं सविभीषणम्॥ ५॥
hanūmatpṛṣṭhamārūḍhamudayastharaviprabham| uvācainaṃ susaṃrabdhaḥ saumitriṃ savibhīṣaṇam|| 5||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   5

तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम्। अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम्॥ ६॥
tāṃśca vānaraśārdūlān paśyadhvaṃ me parākramam| adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam|| 6||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   6

मुक्तवर्षमिवाकाशे धारयिष्यथ संयुगे। अद्य वो मामका बाणा महाकार्मुकनिःसृताः। विधमिष्यन्ति गात्राणि तूलराशिमिवानलः॥ ७॥
muktavarṣamivākāśe dhārayiṣyatha saṃyuge| adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ| vidhamiṣyanti gātrāṇi tūlarāśimivānalaḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   7

तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यृष्टितोमरैः। अद्य वो गमयिष्यामि सर्वानेव यमक्षयम्॥ ८॥
tīkṣṇasāyakanirbhinnān śūlaśaktyṛṣṭitomaraiḥ| adya vo gamayiṣyāmi sarvāneva yamakṣayam|| 8||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   8

सृजतः शरवर्षाणि क्षिप्रहस्तस्य संयुगे। जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः॥ ९॥
sṛjataḥ śaravarṣāṇi kṣiprahastasya saṃyuge| jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ|| 9||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   9

रात्रियुद्धे तदा पूर्वं वज्राशनिसमैः शरैः। शायितौ तौ मया भूयो विसंज्ञौ सपुरःसरौ॥ १०॥
rātriyuddhe tadā pūrvaṃ vajrāśanisamaiḥ śaraiḥ| śāyitau tau mayā bhūyo visaṃjñau sapuraḥsarau|| 10||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   10

स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं यातो यमक्षयम्। आशीविषसमं क्रुद्धं यन्मां योद्धुमुपस्थितः॥ ११॥
smṛtirna te'sti vā manye vyaktaṃ yāto yamakṣayam| āśīviṣasamaṃ kruddhaṃ yanmāṃ yoddhumupasthitaḥ|| 11||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   11

तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं राघवस्तदा। अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत्॥ १२॥
tacchrutvā rākṣasendrasya garjitaṃ rāghavastadā| abhītavadanaḥ kruddho rāvaṇiṃ vākyamabravīt|| 12||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   12

उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया। कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान्॥ १३॥
uktaśca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā| kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān|| 13||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   13

स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित्। वाचा व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते॥ १४॥
sa tvamarthasya hīnārtho duravāpasya kenacit| vācā vyāhṛtya jānīṣe kṛtārtho'smīti durmate|| 14||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   14

अन्तर्धानगतेनाजौ यत्त्वया चरितस्तदा। तस्कराचरितो मार्गो नैष वीरनिषेवितः॥ १५॥
antardhānagatenājau yattvayā caritastadā| taskarācarito mārgo naiṣa vīraniṣevitaḥ|| 15||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   15

यथा बाणपथं प्राप्य स्थितोऽस्मि तव राक्षस। दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे॥ १६॥
yathā bāṇapathaṃ prāpya sthito'smi tava rākṣasa| darśayasvādya tattejo vācā tvaṃ kiṃ vikatthase|| 16||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   16

एवमुक्तो धनुर्भीमं परामृश्य महाबलः। ससर्ज निशितान् बाणानिन्द्रजित् समितिंजयः॥ १७॥
evamukto dhanurbhīmaṃ parāmṛśya mahābalaḥ| sasarja niśitān bāṇānindrajit samitiṃjayaḥ|| 17||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   17

तेन सृष्टा महावेगाः शराः सर्पविषोपमाः। सम्प्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः॥ १८॥
tena sṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ| samprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   18

शरैरतिमहावेगैर्वेगवान् रावणात्मजः। सौमित्रिमिन्द्रजिद् युद्धे विव्याध शुभलक्षणम्॥ १९॥
śarairatimahāvegairvegavān rāvaṇātmajaḥ| saumitrimindrajid yuddhe vivyādha śubhalakṣaṇam|| 19||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   19

स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः। शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः॥ २०॥
sa śarairatividdhāṅgo rudhireṇa samukṣitaḥ| śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ|| 20||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   20

इन्द्रजित् त्वात्मनः कर्म प्रसमीक्ष्याभिगम्य च। विनद्य सुमहानादमिदं वचनमब्रवीत्॥ २१॥
indrajit tvātmanaḥ karma prasamīkṣyābhigamya ca| vinadya sumahānādamidaṃ vacanamabravīt|| 21||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   21

पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः। आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तकाः॥ २२॥
patriṇaḥ śitadhārāste śarā matkārmukacyutāḥ| ādāsyante'dya saumitre jīvitaṃ jīvitāntakāḥ|| 22||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   22

अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण। गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया॥ २३॥
adya gomāyusaṅghāśca śyenasaṅghāśca lakṣmaṇa| gṛdhrāśca nipatantu tvāṃ gatāsuṃ nihataṃ mayā|| 23||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   23

क्षत्रबन्धुं सदानार्यं रामः परमदुर्मतिः। भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति हतं मया॥ २४॥
kṣatrabandhuṃ sadānāryaṃ rāmaḥ paramadurmatiḥ| bhaktaṃ bhrātaramadyaiva tvāṃ drakṣyati hataṃ mayā|| 24||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   24

विस्रस्तकवचं भूमौ व्यपविद्धशरासनम्। हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया॥ २५॥
visrastakavacaṃ bhūmau vyapaviddhaśarāsanam| hṛtottamāṅgaṃ saumitre tvāmadya nihataṃ mayā|| 25||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   25

इति ब्रुवाणं संक्रुद्धः परुषं रावणात्मजम्। हेतुमद् वाक्यमर्थज्ञो लक्ष्मणः प्रत्युवाच ह॥ २६॥
iti bruvāṇaṃ saṃkruddhaḥ paruṣaṃ rāvaṇātmajam| hetumad vākyamarthajño lakṣmaṇaḥ pratyuvāca ha|| 26||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   26

वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मन् हि राक्षस। अथ कस्माद् वदस्येतत् सम्पादय सुकर्मणा॥ २७॥
vāgbalaṃ tyaja durbuddhe krūrakarman hi rākṣasa| atha kasmād vadasyetat sampādaya sukarmaṇā|| 27||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   27

अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस। कुरु तत् कर्म येनाहं श्रद्धेयं तव कत्थनम्॥ २८॥
akṛtvā katthase karma kimarthamiha rākṣasa| kuru tat karma yenāhaṃ śraddheyaṃ tava katthanam|| 28||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   28

अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन्। अविकत्थन् वधिष्यामि त्वां पश्य पुरुषादन॥ २९॥
anuktvā paruṣaṃ vākyaṃ kiṃcidapyanavakṣipan| avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana|| 29||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   29

इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शरान्। विजघान महावेगाल्लक्ष्मणो राक्षसोरसि॥ ३०॥
ityuktvā pañca nārācānākarṇāpūritān śarān| vijaghāna mahāvegāllakṣmaṇo rākṣasorasi|| 30||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   30

सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः। नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा॥ ३१॥
supatravājitā bāṇā jvalitā iva pannagāḥ| nairṛtorasyabhāsanta savitū raśmayo yathā|| 31||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   31

स शरैराहतस्तेन सरोषो रावणात्मजः। सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम्॥ ३२॥
sa śarairāhatastena saroṣo rāvaṇātmajaḥ| suprayuktaistribhirbāṇaiḥ prativivyādha lakṣmaṇam|| 32||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   32

स बभूव महाभीमो नरराक्षससिंहयोः। विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः॥ ३३॥
sa babhūva mahābhīmo nararākṣasasiṃhayoḥ| vimardastumulo yuddhe parasparajayaiṣiṇoḥ|| 33||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   33

विक्रान्तौ बलसम्पन्नावुभौ विक्रमशालिनौ। उभौ परमदुर्जेयावतुल्यबलतेजसौ॥ ३४॥
vikrāntau balasampannāvubhau vikramaśālinau| ubhau paramadurjeyāvatulyabalatejasau|| 34||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   34

युयुधाते तदा वीरौ ग्रहाविव नभोगतौ। बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ॥ ३५॥
yuyudhāte tadā vīrau grahāviva nabhogatau| balavṛtrāviva hi tau yudhi vai duṣpradharṣaṇau|| 35||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   35

युयुधाते महात्मानौ तदा केसरिणाविव। बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ। नरराक्षसमुख्यौ तौ प्रहृष्टावभ्ययुध्यताम्॥ ३६॥
yuyudhāte mahātmānau tadā kesariṇāviva| bahūnavasṛjantau hi mārgaṇaughānavasthitau| nararākṣasamukhyau tau prahṛṣṭāvabhyayudhyatām|| 36||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   36

ततः शरान् दाशरथिः संधायामित्रकर्षणः। ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन्॥ ३७॥
tataḥ śarān dāśarathiḥ saṃdhāyāmitrakarṣaṇaḥ| sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan|| 37||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   37

तस्य ज्यातलनिर्घोषं स श्रुत्वा राक्षसाधिपः। विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत॥ ३८॥
tasya jyātalanirghoṣaṃ sa śrutvā rākṣasādhipaḥ| vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata|| 38||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   38

विवर्णवदनं दृष्ट्वा राक्षसं रावणात्मजम्। सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः॥ ३९॥
vivarṇavadanaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam| saumitriṃ yuddhasaṃyuktaṃ pratyuvāca vibhīṣaṇaḥ|| 39||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   39

निमित्तान्युपपश्यामि यान्यस्मिन् रावणात्मजे। त्वर तेन महाबाहो भग्न एष न संशयः॥ ४०॥
nimittānyupapaśyāmi yānyasmin rāvaṇātmaje| tvara tena mahābāho bhagna eṣa na saṃśayaḥ|| 40||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   40

ततः संधाय सौमित्रिः शरानाशीविषोपमान्। मुमोच विशिखांस्तस्मिन् सर्पानिव विषोल्बणान्॥ ४१॥
tataḥ saṃdhāya saumitriḥ śarānāśīviṣopamān| mumoca viśikhāṃstasmin sarpāniva viṣolbaṇān|| 41||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   41

शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः। मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः॥ ४२॥
śakrāśanisamasparśairlakṣmaṇenāhataḥ śaraiḥ| muhūrtamabhavanmūḍhaḥ sarvasaṃkṣubhitendriyaḥ|| 42||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   42

उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः। ददर्शावस्थितं वीरमाजौ दशरथात्मजम्। सोऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः॥ ४३॥
upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ| dadarśāvasthitaṃ vīramājau daśarathātmajam| so'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ|| 43||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   43

अब्रवीच्चैनमासाद्य पुनः स परुषं वचः। किं न स्मरसि तद् युद्धे प्रथमे मत्पराक्रमम्। निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे॥ ४४॥
abravīccainamāsādya punaḥ sa paruṣaṃ vacaḥ| kiṃ na smarasi tad yuddhe prathame matparākramam| nibaddhastvaṃ saha bhrātrā yadā yudhi viceṣṭase|| 44||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   44

युवां खलु महायुद्धे वज्राशनिसमैः शरैः। शायितौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ॥ ४५॥
yuvāṃ khalu mahāyuddhe vajrāśanisamaiḥ śaraiḥ| śāyitau prathamaṃ bhūmau visaṃjñau sapuraḥsarau|| 45||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   45

स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्। गन्तुमिच्छसि यन्मां त्वमाधर्षयितुमिच्छसि॥ ४६॥
smṛtirvā nāsti te manye vyaktaṃ vā yamasādanam| gantumicchasi yanmāṃ tvamādharṣayitumicchasi|| 46||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   46

यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः। अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः॥ ४७॥
yadi te prathame yuddhe na dṛṣṭo matparākramaḥ| adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ|| 47||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   47

इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम्। दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः॥ ४८॥
ityuktvā saptabhirbāṇairabhivivyādha lakṣmaṇam| daśabhistu hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ|| 48||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   48

ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्। क्रोधाद् द्विगुणसंरब्धो निर्बिभेद विभीषणम्॥ ४९॥
tataḥ śaraśatenaiva suprayuktena vīryavān| krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam|| 49||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   49

तद् दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा। अचिन्तयित्वा प्रहसन्नैतत् किंचिदिति ब्रुवन्॥ ५०॥
tad dṛṣṭvendrajitā karma kṛtaṃ rāmānujastadā| acintayitvā prahasannaitat kiṃciditi bruvan|| 50||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   50

मुमोच च शरान् घोरान् संगृह्य नरपुंगवः। अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि॥ ५१॥
mumoca ca śarān ghorān saṃgṛhya narapuṃgavaḥ| abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi|| 51||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   51

नैवं रणगताः शूराः प्रहरन्ति निशाचर। लघवश्चाल्पवीर्याश्च शरा हीमे सुखास्तव॥ ५२॥
naivaṃ raṇagatāḥ śūrāḥ praharanti niśācara| laghavaścālpavīryāśca śarā hīme sukhāstava|| 52||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   52

नैवं शूरास्तु युध्यन्ते समरे युद्धकाङ्क्षिणः। इत्येवं तं ब्रुवन् धन्वी शरैरभिववर्ष ह॥ ५३॥
naivaṃ śūrāstu yudhyante samare yuddhakāṅkṣiṇaḥ| ityevaṃ taṃ bruvan dhanvī śarairabhivavarṣa ha|| 53||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   53

तस्य बाणैः सुविध्वस्तं कवचं काञ्चनं महत्। व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात्॥ ५४॥
tasya bāṇaiḥ suvidhvastaṃ kavacaṃ kāñcanaṃ mahat| vyaśīryata rathopasthe tārājālamivāmbarāt|| 54||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   54

विधूतवर्मा नाराचैर्बभूव स कृतव्रणः। इन्द्रजित् समरे वीरः प्रत्यूषे भानुमानिव॥ ५५॥
vidhūtavarmā nārācairbabhūva sa kṛtavraṇaḥ| indrajit samare vīraḥ pratyūṣe bhānumāniva|| 55||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   55

ततः शरसहस्रेण संक्रुद्धो रावणात्मजः। बिभेद समरे वीरो लक्ष्मणं भीमविक्रमः॥ ५६॥
tataḥ śarasahasreṇa saṃkruddho rāvaṇātmajaḥ| bibheda samare vīro lakṣmaṇaṃ bhīmavikramaḥ|| 56||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   56

व्यशीर्यत महद्दिव्यं कवचं लक्ष्मणस्य तु। कृतप्रतिकृतान्योन्यं बभूवतुररिंदमौ॥ ५७॥
vyaśīryata mahaddivyaṃ kavacaṃ lakṣmaṇasya tu| kṛtapratikṛtānyonyaṃ babhūvaturariṃdamau|| 57||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   57

अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं युधि। शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ॥ ५८॥
abhīkṣṇaṃ niḥśvasantau tau yudhyetāṃ tumulaṃ yudhi| śarasaṃkṛttasarvāṅgau sarvato rudhirokṣitau|| 58||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   58

सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः। ततक्षतुर्महात्मानौ रणकर्मविशारदौ। बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ॥ ५९॥
sudīrghakālaṃ tau vīrāvanyonyaṃ niśitaiḥ śaraiḥ| tatakṣaturmahātmānau raṇakarmaviśāradau| babhūvatuścātmajaye yattau bhīmaparākramau|| 59||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   59

तौ शरौघैस्तथाकीर्णौ निकृत्तकवचध्वजौ। सृजन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव॥ ६०॥
tau śaraughaistathākīrṇau nikṛttakavacadhvajau| sṛjantau rudhiraṃ coṣṇaṃ jalaṃ prasravaṇāviva|| 60||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   60

शरवर्षं ततो घोरं मुञ्चतोर्भीमनिःस्वनम्। सासारयोरिवाकाशे नीलयोः कालमेघयोः॥ ६१॥
śaravarṣaṃ tato ghoraṃ muñcatorbhīmaniḥsvanam| sāsārayorivākāśe nīlayoḥ kālameghayoḥ|| 61||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   61

तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः। न च तौ युद्धवैमुख्यं क्लमं चाप्युपजग्मतुः॥ ६२॥
tayoratha mahān kālo vyatīyād yudhyamānayoḥ| na ca tau yuddhavaimukhyaṃ klamaṃ cāpyupajagmatuḥ|| 62||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   62

अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः। शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः॥ ६३॥
astrāṇyastravidāṃ śreṣṭhau darśayantau punaḥ punaḥ| śarānuccāvacākārānantarikṣe babandhatuḥ|| 63||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   63

व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च। उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ॥ ६४॥
vyapetadoṣamasyantau laghu citraṃ ca suṣṭhu ca| ubhau tu tumulaṃ ghoraṃ cakraturnararākṣasau|| 64||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   64

तयोः पृथक् पृथग् भीमः शुश्रुवे तलनिस्वनः। स कम्पं जनयामास निर्घात इव दारुणः॥ ६५॥
tayoḥ pṛthak pṛthag bhīmaḥ śuśruve talanisvanaḥ| sa kampaṃ janayāmāsa nirghāta iva dāruṇaḥ|| 65||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   65

तयोः स भ्राजते शब्दस्तथा समरमत्तयोः। सुघोरयोर्निष्टनतोर्गगने मेघयोरिव॥ ६६॥
tayoḥ sa bhrājate śabdastathā samaramattayoḥ| sughorayorniṣṭanatorgagane meghayoriva|| 66||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   66

सुवर्णपुंखैर्नाराचैर्बलवन्तौ कृतव्रणौ। प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ॥ ६७॥
suvarṇapuṃkhairnārācairbalavantau kṛtavraṇau| prasusruvāte rudhiraṃ kīrtimantau jaye dhṛtau|| 67||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   67

ते गात्रयोर्निपतिता रुक्मपुंखाः शरा युधि। असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम्॥ ६८॥
te gātrayornipatitā rukmapuṃkhāḥ śarā yudhi| asṛgdigdhā viniṣpeturviviśurdharaṇītalam|| 68||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   68

अन्ये सुनिशितैः शस्त्रैराकाशे संजघट्टिरे। बभञ्जुश्चिच्छिदुश्चैव तयोर्बाणाः सहस्रशः॥ ६९॥
anye suniśitaiḥ śastrairākāśe saṃjaghaṭṭire| babhañjuścicchiduścaiva tayorbāṇāḥ sahasraśaḥ|| 69||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   69

स बभूव रणो घोरस्तयोर्बाणमयश्चयः। अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः॥ ७०॥
sa babhūva raṇo ghorastayorbāṇamayaścayaḥ| agnibhyāmiva dīptābhyāṃ satre kuśamayaścayaḥ|| 70||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   70

तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः। सुपुष्पाविव निष्पत्रौ वने किंशुकशाल्मली॥ ७१॥
tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ| supuṣpāviva niṣpatrau vane kiṃśukaśālmalī|| 71||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   71

चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः। इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ॥ ७२॥
cakratustumulaṃ ghoraṃ saṃnipātaṃ muhurmuhuḥ| indrajillakṣmaṇaścaiva parasparajayaiṣiṇau|| 72||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   72

लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्। अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रतिपद्यताम्॥ ७३॥
lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiścāpi lakṣmaṇam| anyonyaṃ tāvabhighnantau na śramaṃ pratipadyatām|| 73||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   73

बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ। शुशुभाते महावीर्यौ प्ररूढाविव पर्वतौ॥ ७४॥
bāṇajālaiḥ śarīrasthairavagāḍhaistarasvinau| śuśubhāte mahāvīryau prarūḍhāviva parvatau|| 74||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   74

तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम्। बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः॥ ७५॥
tayo rudhirasiktāni saṃvṛtāni śarairbhṛśam| babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ|| 75||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   75

तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः। न च तौ युद्धवैमुख्यं श्रमं चाप्यभिजग्मतुः॥ ७६॥
tayoratha mahān kālo vyatīyād yudhyamānayoḥ| na ca tau yuddhavaimukhyaṃ śramaṃ cāpyabhijagmatuḥ|| 76||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   76

अथ समरपरिश्रमं निहन्तुंसमरमुखेष्वजितस्य लक्ष्मणस्य। प्रियहितमुपपादयन् महात्मासमरमुपेत्य विभीषणोऽवतस्थे॥ ७७॥
atha samarapariśramaṃ nihantuṃsamaramukheṣvajitasya lakṣmaṇasya| priyahitamupapādayan mahātmāsamaramupetya vibhīṣaṇo'vatasthe|| 77||

Kanda : Yuddha Kanda

Sarga :   88

Shloka :   77

Add to Playlist

Practice Later

No Playlist Found

Mudra Cost :

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In