अब्रवीच्चैनमासाद्य पुनः स परुषं वचः। किं न स्मरसि तद् युद्धे प्रथमे मत्पराक्रमम्। निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे॥ ४४॥
PADACHEDA
अब्रवीत् च एनम् आसाद्य पुनर् स परुषम् वचः। किम् न स्मरसि तत् युद्धे प्रथमे मद्-पराक्रमम्। निबद्धः त्वम् सह भ्रात्रा यदा युधि विचेष्टसे॥ ४४॥
TRANSLITERATION
abravīt ca enam āsādya punar sa paruṣam vacaḥ. kim na smarasi tat yuddhe prathame mad-parākramam. nibaddhaḥ tvam saha bhrātrā yadā yudhi viceṣṭase.. 44..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.