This overlay will guide you through the buttons:

| |
|
विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः। अब्रवीत् परुषं वाक्यं क्रोधेनाभ्युत्पपात च॥ १॥
vibhīṣaṇavacaḥ śrutvā rāvaṇiḥ krodhamūrcchitaḥ. abravīt paruṣaṃ vākyaṃ krodhenābhyutpapāta ca.. 1..
उद्यतायुधनिस्त्रिंशो रथे सुसमलंकृते। कालाश्वयुक्ते महति स्थितः कालान्तकोपमः॥ २॥
udyatāyudhanistriṃśo rathe susamalaṃkṛte. kālāśvayukte mahati sthitaḥ kālāntakopamaḥ.. 2..
महाप्रमाणमुद्यम्य विपुलं वेगवद् दृढम्। धनुर्भीमबलो भीमं शरांश्चामित्रनाशनान्॥ ३॥
mahāpramāṇamudyamya vipulaṃ vegavad dṛḍham. dhanurbhīmabalo bhīmaṃ śarāṃścāmitranāśanān.. 3..
तं ददर्श महेष्वासो रथस्थः समलंकृतः। अलंकृतममित्रघ्नो रावणस्यात्मजो बली॥ ४॥
taṃ dadarśa maheṣvāso rathasthaḥ samalaṃkṛtaḥ. alaṃkṛtamamitraghno rāvaṇasyātmajo balī.. 4..
हनूमत्पृष्ठमारूढमुदयस्थरविप्रभम्। उवाचैनं सुसंरब्धः सौमित्रिं सविभीषणम्॥ ५॥
hanūmatpṛṣṭhamārūḍhamudayastharaviprabham. uvācainaṃ susaṃrabdhaḥ saumitriṃ savibhīṣaṇam.. 5..
तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम्। अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम्॥ ६॥
tāṃśca vānaraśārdūlān paśyadhvaṃ me parākramam. adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam.. 6..
मुक्तवर्षमिवाकाशे धारयिष्यथ संयुगे। अद्य वो मामका बाणा महाकार्मुकनिःसृताः। विधमिष्यन्ति गात्राणि तूलराशिमिवानलः॥ ७॥
muktavarṣamivākāśe dhārayiṣyatha saṃyuge. adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ. vidhamiṣyanti gātrāṇi tūlarāśimivānalaḥ.. 7..
तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यृष्टितोमरैः। अद्य वो गमयिष्यामि सर्वानेव यमक्षयम्॥ ८॥
tīkṣṇasāyakanirbhinnān śūlaśaktyṛṣṭitomaraiḥ. adya vo gamayiṣyāmi sarvāneva yamakṣayam.. 8..
सृजतः शरवर्षाणि क्षिप्रहस्तस्य संयुगे। जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः॥ ९॥
sṛjataḥ śaravarṣāṇi kṣiprahastasya saṃyuge. jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ.. 9..
रात्रियुद्धे तदा पूर्वं वज्राशनिसमैः शरैः। शायितौ तौ मया भूयो विसंज्ञौ सपुरःसरौ॥ १०॥
rātriyuddhe tadā pūrvaṃ vajrāśanisamaiḥ śaraiḥ. śāyitau tau mayā bhūyo visaṃjñau sapuraḥsarau.. 10..
स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं यातो यमक्षयम्। आशीविषसमं क्रुद्धं यन्मां योद्धुमुपस्थितः॥ ११॥
smṛtirna te'sti vā manye vyaktaṃ yāto yamakṣayam. āśīviṣasamaṃ kruddhaṃ yanmāṃ yoddhumupasthitaḥ.. 11..
तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं राघवस्तदा। अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत्॥ १२॥
tacchrutvā rākṣasendrasya garjitaṃ rāghavastadā. abhītavadanaḥ kruddho rāvaṇiṃ vākyamabravīt.. 12..
उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया। कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान्॥ १३॥
uktaśca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā. kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān.. 13..
स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित्। वाचा व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते॥ १४॥
sa tvamarthasya hīnārtho duravāpasya kenacit. vācā vyāhṛtya jānīṣe kṛtārtho'smīti durmate.. 14..
अन्तर्धानगतेनाजौ यत्त्वया चरितस्तदा। तस्कराचरितो मार्गो नैष वीरनिषेवितः॥ १५॥
antardhānagatenājau yattvayā caritastadā. taskarācarito mārgo naiṣa vīraniṣevitaḥ.. 15..
यथा बाणपथं प्राप्य स्थितोऽस्मि तव राक्षस। दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे॥ १६॥
yathā bāṇapathaṃ prāpya sthito'smi tava rākṣasa. darśayasvādya tattejo vācā tvaṃ kiṃ vikatthase.. 16..
एवमुक्तो धनुर्भीमं परामृश्य महाबलः। ससर्ज निशितान् बाणानिन्द्रजित् समितिंजयः॥ १७॥
evamukto dhanurbhīmaṃ parāmṛśya mahābalaḥ. sasarja niśitān bāṇānindrajit samitiṃjayaḥ.. 17..
तेन सृष्टा महावेगाः शराः सर्पविषोपमाः। सम्प्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः॥ १८॥
tena sṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ. samprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ.. 18..
शरैरतिमहावेगैर्वेगवान् रावणात्मजः। सौमित्रिमिन्द्रजिद् युद्धे विव्याध शुभलक्षणम्॥ १९॥
śarairatimahāvegairvegavān rāvaṇātmajaḥ. saumitrimindrajid yuddhe vivyādha śubhalakṣaṇam.. 19..
स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः। शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः॥ २०॥
sa śarairatividdhāṅgo rudhireṇa samukṣitaḥ. śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ.. 20..
इन्द्रजित् त्वात्मनः कर्म प्रसमीक्ष्याभिगम्य च। विनद्य सुमहानादमिदं वचनमब्रवीत्॥ २१॥
indrajit tvātmanaḥ karma prasamīkṣyābhigamya ca. vinadya sumahānādamidaṃ vacanamabravīt.. 21..
पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः। आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तकाः॥ २२॥
patriṇaḥ śitadhārāste śarā matkārmukacyutāḥ. ādāsyante'dya saumitre jīvitaṃ jīvitāntakāḥ.. 22..
अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण। गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया॥ २३॥
adya gomāyusaṅghāśca śyenasaṅghāśca lakṣmaṇa. gṛdhrāśca nipatantu tvāṃ gatāsuṃ nihataṃ mayā.. 23..
क्षत्रबन्धुं सदानार्यं रामः परमदुर्मतिः। भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति हतं मया॥ २४॥
kṣatrabandhuṃ sadānāryaṃ rāmaḥ paramadurmatiḥ. bhaktaṃ bhrātaramadyaiva tvāṃ drakṣyati hataṃ mayā.. 24..
विस्रस्तकवचं भूमौ व्यपविद्धशरासनम्। हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया॥ २५॥
visrastakavacaṃ bhūmau vyapaviddhaśarāsanam. hṛtottamāṅgaṃ saumitre tvāmadya nihataṃ mayā.. 25..
इति ब्रुवाणं संक्रुद्धः परुषं रावणात्मजम्। हेतुमद् वाक्यमर्थज्ञो लक्ष्मणः प्रत्युवाच ह॥ २६॥
iti bruvāṇaṃ saṃkruddhaḥ paruṣaṃ rāvaṇātmajam. hetumad vākyamarthajño lakṣmaṇaḥ pratyuvāca ha.. 26..
वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मन् हि राक्षस। अथ कस्माद् वदस्येतत् सम्पादय सुकर्मणा॥ २७॥
vāgbalaṃ tyaja durbuddhe krūrakarman hi rākṣasa. atha kasmād vadasyetat sampādaya sukarmaṇā.. 27..
अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस। कुरु तत् कर्म येनाहं श्रद्धेयं तव कत्थनम्॥ २८॥
akṛtvā katthase karma kimarthamiha rākṣasa. kuru tat karma yenāhaṃ śraddheyaṃ tava katthanam.. 28..
अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन्। अविकत्थन् वधिष्यामि त्वां पश्य पुरुषादन॥ २९॥
anuktvā paruṣaṃ vākyaṃ kiṃcidapyanavakṣipan. avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana.. 29..
इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शरान्। विजघान महावेगाल्लक्ष्मणो राक्षसोरसि॥ ३०॥
ityuktvā pañca nārācānākarṇāpūritān śarān. vijaghāna mahāvegāllakṣmaṇo rākṣasorasi.. 30..
सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः। नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा॥ ३१॥
supatravājitā bāṇā jvalitā iva pannagāḥ. nairṛtorasyabhāsanta savitū raśmayo yathā.. 31..
स शरैराहतस्तेन सरोषो रावणात्मजः। सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम्॥ ३२॥
sa śarairāhatastena saroṣo rāvaṇātmajaḥ. suprayuktaistribhirbāṇaiḥ prativivyādha lakṣmaṇam.. 32..
स बभूव महाभीमो नरराक्षससिंहयोः। विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः॥ ३३॥
sa babhūva mahābhīmo nararākṣasasiṃhayoḥ. vimardastumulo yuddhe parasparajayaiṣiṇoḥ.. 33..
विक्रान्तौ बलसम्पन्नावुभौ विक्रमशालिनौ। उभौ परमदुर्जेयावतुल्यबलतेजसौ॥ ३४॥
vikrāntau balasampannāvubhau vikramaśālinau. ubhau paramadurjeyāvatulyabalatejasau.. 34..
युयुधाते तदा वीरौ ग्रहाविव नभोगतौ। बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ॥ ३५॥
yuyudhāte tadā vīrau grahāviva nabhogatau. balavṛtrāviva hi tau yudhi vai duṣpradharṣaṇau.. 35..
युयुधाते महात्मानौ तदा केसरिणाविव। बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ। नरराक्षसमुख्यौ तौ प्रहृष्टावभ्ययुध्यताम्॥ ३६॥
yuyudhāte mahātmānau tadā kesariṇāviva. bahūnavasṛjantau hi mārgaṇaughānavasthitau. nararākṣasamukhyau tau prahṛṣṭāvabhyayudhyatām.. 36..
ततः शरान् दाशरथिः संधायामित्रकर्षणः। ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन्॥ ३७॥
tataḥ śarān dāśarathiḥ saṃdhāyāmitrakarṣaṇaḥ. sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan.. 37..
तस्य ज्यातलनिर्घोषं स श्रुत्वा राक्षसाधिपः। विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत॥ ३८॥
tasya jyātalanirghoṣaṃ sa śrutvā rākṣasādhipaḥ. vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata.. 38..
विवर्णवदनं दृष्ट्वा राक्षसं रावणात्मजम्। सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः॥ ३९॥
vivarṇavadanaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam. saumitriṃ yuddhasaṃyuktaṃ pratyuvāca vibhīṣaṇaḥ.. 39..
निमित्तान्युपपश्यामि यान्यस्मिन् रावणात्मजे। त्वर तेन महाबाहो भग्न एष न संशयः॥ ४०॥
nimittānyupapaśyāmi yānyasmin rāvaṇātmaje. tvara tena mahābāho bhagna eṣa na saṃśayaḥ.. 40..
ततः संधाय सौमित्रिः शरानाशीविषोपमान्। मुमोच विशिखांस्तस्मिन् सर्पानिव विषोल्बणान्॥ ४१॥
tataḥ saṃdhāya saumitriḥ śarānāśīviṣopamān. mumoca viśikhāṃstasmin sarpāniva viṣolbaṇān.. 41..
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः। मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः॥ ४२॥
śakrāśanisamasparśairlakṣmaṇenāhataḥ śaraiḥ. muhūrtamabhavanmūḍhaḥ sarvasaṃkṣubhitendriyaḥ.. 42..
उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः। ददर्शावस्थितं वीरमाजौ दशरथात्मजम्। सोऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः॥ ४३॥
upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ. dadarśāvasthitaṃ vīramājau daśarathātmajam. so'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ.. 43..
अब्रवीच्चैनमासाद्य पुनः स परुषं वचः। किं न स्मरसि तद् युद्धे प्रथमे मत्पराक्रमम्। निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे॥ ४४॥
abravīccainamāsādya punaḥ sa paruṣaṃ vacaḥ. kiṃ na smarasi tad yuddhe prathame matparākramam. nibaddhastvaṃ saha bhrātrā yadā yudhi viceṣṭase.. 44..
युवां खलु महायुद्धे वज्राशनिसमैः शरैः। शायितौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ॥ ४५॥
yuvāṃ khalu mahāyuddhe vajrāśanisamaiḥ śaraiḥ. śāyitau prathamaṃ bhūmau visaṃjñau sapuraḥsarau.. 45..
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्। गन्तुमिच्छसि यन्मां त्वमाधर्षयितुमिच्छसि॥ ४६॥
smṛtirvā nāsti te manye vyaktaṃ vā yamasādanam. gantumicchasi yanmāṃ tvamādharṣayitumicchasi.. 46..
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः। अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः॥ ४७॥
yadi te prathame yuddhe na dṛṣṭo matparākramaḥ. adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ.. 47..
इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम्। दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः॥ ४८॥
ityuktvā saptabhirbāṇairabhivivyādha lakṣmaṇam. daśabhistu hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ.. 48..
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्। क्रोधाद् द्विगुणसंरब्धो निर्बिभेद विभीषणम्॥ ४९॥
tataḥ śaraśatenaiva suprayuktena vīryavān. krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam.. 49..
तद् दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा। अचिन्तयित्वा प्रहसन्नैतत् किंचिदिति ब्रुवन्॥ ५०॥
tad dṛṣṭvendrajitā karma kṛtaṃ rāmānujastadā. acintayitvā prahasannaitat kiṃciditi bruvan.. 50..
मुमोच च शरान् घोरान् संगृह्य नरपुंगवः। अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि॥ ५१॥
mumoca ca śarān ghorān saṃgṛhya narapuṃgavaḥ. abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi.. 51..
नैवं रणगताः शूराः प्रहरन्ति निशाचर। लघवश्चाल्पवीर्याश्च शरा हीमे सुखास्तव॥ ५२॥
naivaṃ raṇagatāḥ śūrāḥ praharanti niśācara. laghavaścālpavīryāśca śarā hīme sukhāstava.. 52..
नैवं शूरास्तु युध्यन्ते समरे युद्धकाङ्क्षिणः। इत्येवं तं ब्रुवन् धन्वी शरैरभिववर्ष ह॥ ५३॥
naivaṃ śūrāstu yudhyante samare yuddhakāṅkṣiṇaḥ. ityevaṃ taṃ bruvan dhanvī śarairabhivavarṣa ha.. 53..
तस्य बाणैः सुविध्वस्तं कवचं काञ्चनं महत्। व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात्॥ ५४॥
tasya bāṇaiḥ suvidhvastaṃ kavacaṃ kāñcanaṃ mahat. vyaśīryata rathopasthe tārājālamivāmbarāt.. 54..
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः। इन्द्रजित् समरे वीरः प्रत्यूषे भानुमानिव॥ ५५॥
vidhūtavarmā nārācairbabhūva sa kṛtavraṇaḥ. indrajit samare vīraḥ pratyūṣe bhānumāniva.. 55..
ततः शरसहस्रेण संक्रुद्धो रावणात्मजः। बिभेद समरे वीरो लक्ष्मणं भीमविक्रमः॥ ५६॥
tataḥ śarasahasreṇa saṃkruddho rāvaṇātmajaḥ. bibheda samare vīro lakṣmaṇaṃ bhīmavikramaḥ.. 56..
व्यशीर्यत महद्दिव्यं कवचं लक्ष्मणस्य तु। कृतप्रतिकृतान्योन्यं बभूवतुररिंदमौ॥ ५७॥
vyaśīryata mahaddivyaṃ kavacaṃ lakṣmaṇasya tu. kṛtapratikṛtānyonyaṃ babhūvaturariṃdamau.. 57..
अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं युधि। शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ॥ ५८॥
abhīkṣṇaṃ niḥśvasantau tau yudhyetāṃ tumulaṃ yudhi. śarasaṃkṛttasarvāṅgau sarvato rudhirokṣitau.. 58..
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः। ततक्षतुर्महात्मानौ रणकर्मविशारदौ। बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ॥ ५९॥
sudīrghakālaṃ tau vīrāvanyonyaṃ niśitaiḥ śaraiḥ. tatakṣaturmahātmānau raṇakarmaviśāradau. babhūvatuścātmajaye yattau bhīmaparākramau.. 59..
तौ शरौघैस्तथाकीर्णौ निकृत्तकवचध्वजौ। सृजन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव॥ ६०॥
tau śaraughaistathākīrṇau nikṛttakavacadhvajau. sṛjantau rudhiraṃ coṣṇaṃ jalaṃ prasravaṇāviva.. 60..
शरवर्षं ततो घोरं मुञ्चतोर्भीमनिःस्वनम्। सासारयोरिवाकाशे नीलयोः कालमेघयोः॥ ६१॥
śaravarṣaṃ tato ghoraṃ muñcatorbhīmaniḥsvanam. sāsārayorivākāśe nīlayoḥ kālameghayoḥ.. 61..
तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः। न च तौ युद्धवैमुख्यं क्लमं चाप्युपजग्मतुः॥ ६२॥
tayoratha mahān kālo vyatīyād yudhyamānayoḥ. na ca tau yuddhavaimukhyaṃ klamaṃ cāpyupajagmatuḥ.. 62..
अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः। शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः॥ ६३॥
astrāṇyastravidāṃ śreṣṭhau darśayantau punaḥ punaḥ. śarānuccāvacākārānantarikṣe babandhatuḥ.. 63..
व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च। उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ॥ ६४॥
vyapetadoṣamasyantau laghu citraṃ ca suṣṭhu ca. ubhau tu tumulaṃ ghoraṃ cakraturnararākṣasau.. 64..
तयोः पृथक् पृथग् भीमः शुश्रुवे तलनिस्वनः। स कम्पं जनयामास निर्घात इव दारुणः॥ ६५॥
tayoḥ pṛthak pṛthag bhīmaḥ śuśruve talanisvanaḥ. sa kampaṃ janayāmāsa nirghāta iva dāruṇaḥ.. 65..
तयोः स भ्राजते शब्दस्तथा समरमत्तयोः। सुघोरयोर्निष्टनतोर्गगने मेघयोरिव॥ ६६॥
tayoḥ sa bhrājate śabdastathā samaramattayoḥ. sughorayorniṣṭanatorgagane meghayoriva.. 66..
सुवर्णपुंखैर्नाराचैर्बलवन्तौ कृतव्रणौ। प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ॥ ६७॥
suvarṇapuṃkhairnārācairbalavantau kṛtavraṇau. prasusruvāte rudhiraṃ kīrtimantau jaye dhṛtau.. 67..
ते गात्रयोर्निपतिता रुक्मपुंखाः शरा युधि। असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम्॥ ६८॥
te gātrayornipatitā rukmapuṃkhāḥ śarā yudhi. asṛgdigdhā viniṣpeturviviśurdharaṇītalam.. 68..
अन्ये सुनिशितैः शस्त्रैराकाशे संजघट्टिरे। बभञ्जुश्चिच्छिदुश्चैव तयोर्बाणाः सहस्रशः॥ ६९॥
anye suniśitaiḥ śastrairākāśe saṃjaghaṭṭire. babhañjuścicchiduścaiva tayorbāṇāḥ sahasraśaḥ.. 69..
स बभूव रणो घोरस्तयोर्बाणमयश्चयः। अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः॥ ७०॥
sa babhūva raṇo ghorastayorbāṇamayaścayaḥ. agnibhyāmiva dīptābhyāṃ satre kuśamayaścayaḥ.. 70..
तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः। सुपुष्पाविव निष्पत्रौ वने किंशुकशाल्मली॥ ७१॥
tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ. supuṣpāviva niṣpatrau vane kiṃśukaśālmalī.. 71..
चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः। इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ॥ ७२॥
cakratustumulaṃ ghoraṃ saṃnipātaṃ muhurmuhuḥ. indrajillakṣmaṇaścaiva parasparajayaiṣiṇau.. 72..
लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्। अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रतिपद्यताम्॥ ७३॥
lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiścāpi lakṣmaṇam. anyonyaṃ tāvabhighnantau na śramaṃ pratipadyatām.. 73..
बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ। शुशुभाते महावीर्यौ प्ररूढाविव पर्वतौ॥ ७४॥
bāṇajālaiḥ śarīrasthairavagāḍhaistarasvinau. śuśubhāte mahāvīryau prarūḍhāviva parvatau.. 74..
तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम्। बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः॥ ७५॥
tayo rudhirasiktāni saṃvṛtāni śarairbhṛśam. babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ.. 75..
तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः। न च तौ युद्धवैमुख्यं श्रमं चाप्यभिजग्मतुः॥ ७६॥
tayoratha mahān kālo vyatīyād yudhyamānayoḥ. na ca tau yuddhavaimukhyaṃ śramaṃ cāpyabhijagmatuḥ.. 76..
अथ समरपरिश्रमं निहन्तुंसमरमुखेष्वजितस्य लक्ष्मणस्य। प्रियहितमुपपादयन् महात्मासमरमुपेत्य विभीषणोऽवतस्थे॥ ७७॥
atha samarapariśramaṃ nihantuṃsamaramukheṣvajitasya lakṣmaṇasya. priyahitamupapādayan mahātmāsamaramupetya vibhīṣaṇo'vatasthe.. 77..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In