This overlay will guide you through the buttons:

| |
|
युध्यमानौ ततो दृष्ट्वा प्रसक्तौ नरराक्षसौ। प्रभिन्नाविव मातङ्गौ परस्परजयैषिणौ॥ १॥
yudhyamānau tato dṛṣṭvā prasaktau nararākṣasau. prabhinnāviva mātaṅgau parasparajayaiṣiṇau.. 1..
तयोर्युद्धं द्रष्टुकामो वरचापधरो बली। शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि॥ २॥
tayoryuddhaṃ draṣṭukāmo varacāpadharo balī. śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani.. 2..
ततो विस्फारयामास महद् धनुरवस्थितः। उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान्॥ ३॥
tato visphārayāmāsa mahad dhanuravasthitaḥ. utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān.. 3..
ते शराः शिखिसंस्पर्शा निपतन्तः समाहिताः। राक्षसान् द्रावयामासुर्वज्राणीव महागिरीन्॥ ४॥
te śarāḥ śikhisaṃsparśā nipatantaḥ samāhitāḥ. rākṣasān drāvayāmāsurvajrāṇīva mahāgirīn.. 4..
विभीषणस्यानुचरास्तेऽपि शूलासिपट्टिशैः। चिच्छिदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः॥ ५॥
vibhīṣaṇasyānucarāste'pi śūlāsipaṭṭiśaiḥ. cicchiduḥ samare vīrān rākṣasān rākṣasottamāḥ.. 5..
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः। बभौ मध्ये प्रधृष्टानां कलभानामिव द्विपः॥ ६॥
rākṣasaistaiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ. babhau madhye pradhṛṣṭānāṃ kalabhānāmiva dvipaḥ.. 6..
ततः संचोदमानो वै हरीन् रक्षोवधप्रियान्। उवाच वचनं काले कालज्ञो रक्षसां वरः॥ ७॥
tataḥ saṃcodamāno vai harīn rakṣovadhapriyān. uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ.. 7..
एकोऽयं राक्षसेन्द्रस्य परायणमवस्थितः। एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः॥ ८॥
eko'yaṃ rākṣasendrasya parāyaṇamavasthitaḥ. etaccheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ.. 8..
अस्मिंश्च निहते पापे राक्षसे रणमूर्धनि। रावणं वर्जयित्वा तु शेषमस्य बलं हतम्॥ ९॥
asmiṃśca nihate pāpe rākṣase raṇamūrdhani. rāvaṇaṃ varjayitvā tu śeṣamasya balaṃ hatam.. 9..
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः। कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः॥ १०॥
prahasto nihato vīro nikumbhaśca mahābalaḥ. kumbhakarṇaśca kumbhaśca dhūmrākṣaśca niśācaraḥ.. 10..
जम्बुमाली महामाली तीक्ष्णवेगोऽशनिप्रभः। सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः॥ ११॥
jambumālī mahāmālī tīkṣṇavego'śaniprabhaḥ. suptaghno yajñakopaśca vajradaṃṣṭraśca rākṣasaḥ.. 11..
संह्रादी विकटोऽरिघ्नस्तपनो मन्द एव च। प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च॥ १२॥
saṃhrādī vikaṭo'righnastapano manda eva ca. praghāsaḥ praghasaścaiva prajaṅgho jaṅgha eva ca.. 12..
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान्। विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः॥ १३॥
agniketuśca durdharṣo raśmiketuśca vīryavān. vidyujjihvo dvijihvaśca sūryaśatruśca rākṣasaḥ.. 13..
अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः। कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ॥ १४॥
akampanaḥ supārśvaśca cakramālī ca rākṣasaḥ. kampanaḥ sattvavantau tau devāntakanarāntakau.. 14..
एतान् निहत्यातिबलान् बहून् राक्षससत्तमान्। बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु॥ १५॥
etān nihatyātibalān bahūn rākṣasasattamān. bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu.. 15..
एतावदेव शेषं वो जेतव्यमिति वानराः। हताः सर्वे समागम्य राक्षसा बलदर्पिताः॥ १६॥
etāvadeva śeṣaṃ vo jetavyamiti vānarāḥ. hatāḥ sarve samāgamya rākṣasā baladarpitāḥ.. 16..
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम। घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम्॥ १७॥
ayuktaṃ nidhanaṃ kartuṃ putrasya janiturmama. ghṛṇāmapāsya rāmārthe nihanyāṃ bhrāturātmajam.. 17..
हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुध्यति। तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति॥ १८॥
hantukāmasya me bāṣpaṃ cakṣuścaiva nirudhyati. tamevaiṣa mahābāhurlakṣmaṇaḥ śamayiṣyati.. 18..
वानरा घ्नत सम्भूय भृत्यानस्य समीपगान्। इति तेनातियशसा राक्षसेनाभिचोदिताः॥ १९॥
vānarā ghnata sambhūya bhṛtyānasya samīpagān. iti tenātiyaśasā rākṣasenābhicoditāḥ.. 19..
वानरेन्द्रा जहृषिरे लाङ्गूलानि च विव्यधुः। ततस्तु कपिशार्दूलाः क्ष्वेडन्तश्च पुनः पुनः। मुमुचुर्विविधान् नादान् मेघान् दृष्ट्वेव बर्हिणः॥ २०॥
vānarendrā jahṛṣire lāṅgūlāni ca vivyadhuḥ. tatastu kapiśārdūlāḥ kṣveḍantaśca punaḥ punaḥ. mumucurvividhān nādān meghān dṛṣṭveva barhiṇaḥ.. 20..
जाम्बवानपि तैः सर्वैः स्वयूथ्यैरभिसंवृतः। तेऽश्मभिस्ताडयामासुर्नखैर्दन्तैश्च राक्षसान्॥ २१॥
jāmbavānapi taiḥ sarvaiḥ svayūthyairabhisaṃvṛtaḥ. te'śmabhistāḍayāmāsurnakhairdantaiśca rākṣasān.. 21..
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः। परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः॥ २२॥
nighnantamṛkṣādhipatiṃ rākṣasāste mahābalāḥ. parivavrurbhayaṃ tyaktvā tamanekavidhāyudhāḥ.. 22..
शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः। जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम्॥ २३॥
śaraiḥ paraśubhistīkṣṇaiḥ paṭṭiśairyaṣṭitomaraiḥ. jāmbavantaṃ mṛdhe jaghnurnighnantaṃ rākṣasīṃ camūm.. 23..
स सम्प्रहारस्तुमुलः संजज्ञे कपिरक्षसाम्। देवासुराणां क्रुद्धानां यथा भीमो महास्वनः॥ २४॥
sa samprahārastumulaḥ saṃjajñe kapirakṣasām. devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ.. 24..
हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात्। स लक्ष्मणं स्वयं पृष्ठादवरोप्य महामनाः॥ २५॥
hanūmānapi saṃkruddhaḥ sālamutpāṭya parvatāt. sa lakṣmaṇaṃ svayaṃ pṛṣṭhādavaropya mahāmanāḥ.. 25..
रक्षसां कदनं चक्रे दुरासादः सहस्रशः। स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद् बली॥ २६॥
rakṣasāṃ kadanaṃ cakre durāsādaḥ sahasraśaḥ. sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid balī.. 26..
लक्ष्मणं परवीरघ्नः पुनरेवाभ्यधावत। तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ॥ २७॥
lakṣmaṇaṃ paravīraghnaḥ punarevābhyadhāvata. tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau.. 27..
शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम्। अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ॥ २८॥
śaraughānabhivarṣantau jaghnatustau parasparam. abhīkṣṇamantardadhatuḥ śarajālairmahābalau.. 28..
चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ। नह्यादानं न संधानं धनुषो वा परिग्रहः॥ २९॥
candrādityāvivoṣṇānte yathā meghaistarasvinau. nahyādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ.. 29..
न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः। न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम्॥ ३०॥
na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ. na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam.. 30..
अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात्। चापवेगप्रयुक्तैश्च बाणजालैः समन्ततः॥ ३१॥
adṛśyata tayostatra yudhyatoḥ pāṇilāghavāt. cāpavegaprayuktaiśca bāṇajālaiḥ samantataḥ.. 31..
अन्तरिक्षेऽभिसम्पन्ने न रूपाणि चकाशिरे। लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम्॥ ३२॥
antarikṣe'bhisampanne na rūpāṇi cakāśire. lakṣmaṇo rāvaṇiṃ prāpya rāvaṇiścāpi lakṣmaṇam.. 32..
अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे। ताभ्यामुभाभ्यां तरसा प्रसृष्टैर्विशिखैः शितैः॥ ३३॥
avyavasthā bhavatyugrā tābhyāmanyonyavigrahe. tābhyāmubhābhyāṃ tarasā prasṛṣṭairviśikhaiḥ śitaiḥ.. 33..
निरन्तरमिवाकाशं बभूव तमसा वृतम्। तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः॥ ३४॥
nirantaramivākāśaṃ babhūva tamasā vṛtam. taiḥ patadbhiśca bahubhistayoḥ śaraśataiḥ śitaiḥ.. 34..
दिशश्च प्रदिशश्चैव बभूवुः शरसंकुलाः। तमसा पिहितं सर्वमासीत् प्रतिभयं महत्॥ ३५॥
diśaśca pradiśaścaiva babhūvuḥ śarasaṃkulāḥ. tamasā pihitaṃ sarvamāsīt pratibhayaṃ mahat.. 35..
अस्तं गते सहस्रांशौ संवृते तमसा च वै। रुधिरौघा महानद्यः प्रावर्तन्त सहस्रशः॥ ३६॥
astaṃ gate sahasrāṃśau saṃvṛte tamasā ca vai. rudhiraughā mahānadyaḥ prāvartanta sahasraśaḥ.. 36..
क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिःस्वनान्। न तदानीं ववौ वायुर्न च जज्वाल पावकः॥ ३७॥
kravyādā dāruṇā vāgbhiścikṣipurbhīmaniḥsvanān. na tadānīṃ vavau vāyurna ca jajvāla pāvakaḥ.. 37..
स्वस्त्यस्तु लोकेभ्य इति जजल्पुस्ते महर्षयः। सम्पेतुश्चात्र संतप्ता गन्धर्वाः सह चारणैः॥ ३८॥
svastyastu lokebhya iti jajalpuste maharṣayaḥ. sampetuścātra saṃtaptā gandharvāḥ saha cāraṇaiḥ.. 38..
अथ राक्षससिंहस्य कृष्णान् कनकभूषणान्। शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान्॥ ३९॥
atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān. śaraiścaturbhiḥ saumitrirvivyādha caturo hayān.. 39..
ततोऽपरेण भल्लेन पीतेन निशितेन च। सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा॥ ४०॥
tato'pareṇa bhallena pītena niśitena ca. sampūrṇāyatamuktena supatreṇa suvarcasā.. 40..
महेन्द्राशनिकल्पेन सूतस्य विचरिष्यतः। स तेन बाणाशनिना तलशब्दानुनादिना॥ ४१॥
mahendrāśanikalpena sūtasya vicariṣyataḥ. sa tena bāṇāśaninā talaśabdānunādinā.. 41..
लाघवाद् राघवः श्रीमान् शिरः कायादपाहरत्। स यन्तरि महातेजा हते मन्दोदरीसुतः॥ ४२॥
lāghavād rāghavaḥ śrīmān śiraḥ kāyādapāharat. sa yantari mahātejā hate mandodarīsutaḥ.. 42..
स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशत्। तदद्भुतमभूत् तत्र सारथ्यं पश्यतां युधि॥ ४३॥
svayaṃ sārathyamakarot punaśca dhanuraspṛśat. tadadbhutamabhūt tatra sārathyaṃ paśyatāṃ yudhi.. 43..
हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः। धनुष्यथ पुनर्व्यग्रं हयेषु मुमुचे शरान्॥ ४४॥
hayeṣu vyagrahastaṃ taṃ vivyādha niśitaiḥ śaraiḥ. dhanuṣyatha punarvyagraṃ hayeṣu mumuce śarān.. 44..
छिद्रेषु तेषु बाणौघैर्विचरन्तमभीतवत्। अर्दयामास समरे सौमित्रिः शीघ्रकृत्तमः॥ ४५॥
chidreṣu teṣu bāṇaughairvicarantamabhītavat. ardayāmāsa samare saumitriḥ śīghrakṛttamaḥ.. 45..
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः। प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह॥ ४६॥
nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ. prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha.. 46..
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः। ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन्॥ ४७॥
viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ. tataḥ paramasaṃhṛṣṭā lakṣmaṇaṃ cābhyapūjayan.. 47..
ततः प्रमाथी रभसः शरभो गन्धमादनः। अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः॥ ४८॥
tataḥ pramāthī rabhasaḥ śarabho gandhamādanaḥ. amṛṣyamāṇāścatvāraścakrurvegaṃ harīśvarāḥ.. 48..
ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः। चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः॥ ४९॥
te cāsya hayamukhyeṣu tūrṇamutpatya vānarāḥ. caturṣu sumahāvīryā nipeturbhīmavikramāḥ.. 49..
तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः। मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत॥ ५०॥
teṣāmadhiṣṭhitānāṃ tairvānaraiḥ parvatopamaiḥ. mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata.. 50..
ते हया मथिता भग्ना व्यसवो धरणीं गताः। ते निहत्य हयांस्तस्य प्रमथ्य च महारथम्। पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः॥ ५१॥
te hayā mathitā bhagnā vyasavo dharaṇīṃ gatāḥ. te nihatya hayāṃstasya pramathya ca mahāratham. punarutpatya vegena tasthurlakṣmaṇapārśvataḥ.. 51..
स हताश्वादवप्लुत्य रथान्मथितसारथिः। शरवर्षेण सौमित्रिमभ्यधावत रावणिः॥ ५२॥
sa hatāśvādavaplutya rathānmathitasārathiḥ. śaravarṣeṇa saumitrimabhyadhāvata rāvaṇiḥ.. 52..
ततो महेन्द्रप्रतिमः स लक्ष्मणःपदातिनं तं निहतैर्हयोत्तमैः। सृजन्तमाजौ निशितान् शरोत्तमान्भृशं तदा बाणगणैर्व्यदारयत्॥ ५३॥
tato mahendrapratimaḥ sa lakṣmaṇaḥpadātinaṃ taṃ nihatairhayottamaiḥ. sṛjantamājau niśitān śarottamānbhṛśaṃ tadā bāṇagaṇairvyadārayat.. 53..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In