This overlay will guide you through the buttons:

| |
|
ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः । सुप्तघ्नो यज्ञकोपश्च महापार्श्वो महोअर् ॥ १॥
tato nikumbho rabhasaḥ sūryaśatrurmahābalaḥ . suptaghno yajñakopaśca mahāpārśvo mahoar .. 1..
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः । इन्द्रजिच्च महातेजा बलवान्रावणात्मजः ॥ २॥
agniketuśca durdharṣo raśmiketuśca rākṣasaḥ . indrajicca mahātejā balavānrāvaṇātmajaḥ .. 2..
प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः । धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥ ३॥
prahasto'tha virūpākṣo vajradaṃṣṭro mahābalaḥ . dhūmrākṣaścātikāyaśca durmukhaścaiva rākṣasaḥ .. 3..
परिघान्पट्टसान्प्रासाञ्शक्तिशूलपरश्वधान् । चापानि च सबाणानि खड्गांश्च विपुलाञ्शितान् ॥ ४॥
parighānpaṭṭasānprāsāñśaktiśūlaparaśvadhān . cāpāni ca sabāṇāni khaḍgāṃśca vipulāñśitān .. 4..
प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः । अब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा ॥ ५॥
pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ . abruvanrāvaṇaṃ sarve pradīptā iva tejasā .. 5..
अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् । कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥ ६॥
adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam . kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā .. 6..
तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः । अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥ ७॥
tāngṛhītāyudhānsarvānvārayitvā vibhīṣaṇaḥ . abravītprāñjalirvākyaṃ punaḥ pratyupaveśya tān .. 7..
अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते । तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः ॥ ८॥
apyupāyaistribhistāta yo'rthaḥ prāptuṃ na śakyate . tasya vikramakālāṃstānyuktānāhurmanīṣiṇaḥ .. 8..
प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च । विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥ ९॥
pramatteṣvabhiyukteṣu daivena prahateṣu ca . vikramāstāta sidhyanti parīkṣya vidhinā kṛtāḥ .. 9..
अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् । जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ ॥ १०॥
apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam . jitaroṣaṃ durādharṣaṃ pradharṣayitumicchatha .. 10..
समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् । कृतं हनुमता कर्म दुष्करं तर्कयेत कः ॥ ११॥
samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim . kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ .. 11..
बलान्यपरिमेयानि वीर्याणि च निशाचराः । परेषां सहसावज्ञा न कर्तव्या कथं चन ॥ १२॥
balānyaparimeyāni vīryāṇi ca niśācarāḥ . pareṣāṃ sahasāvajñā na kartavyā kathaṃ cana .. 12..
किं च राक्षसराजस्य रामेणापकृतं पुरा । आजहार जनस्थानाद्यस्य भार्यां यशस्विनः ॥ १३॥
kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā . ājahāra janasthānādyasya bhāryāṃ yaśasvinaḥ .. 13..
खरो यद्यतिवृत्तस्तु रामेण निहतो रणे । अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम् ॥ १४॥
kharo yadyativṛttastu rāmeṇa nihato raṇe . avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam .. 14..
एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत् । आहृता सा परित्याज्या कलहार्थे कृते न किम् ॥ १५॥
etannimittaṃ vaidehī bhayaṃ naḥ sumahadbhavet . āhṛtā sā parityājyā kalahārthe kṛte na kim .. 15..
न तु क्षमं वीर्यवता तेन धर्मानुवर्तिना । वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥ १६॥
na tu kṣamaṃ vīryavatā tena dharmānuvartinā . vairaṃ nirarthakaṃ kartuṃ dīyatāmasya maithilī .. 16..
यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् । पुरीं दारयते बाणैर्दीयतामस्य मैथिली ॥ १७॥
yāvanna sagajāṃ sāśvāṃ bahuratnasamākulām . purīṃ dārayate bāṇairdīyatāmasya maithilī .. 17..
यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी । नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम् ॥ १८॥
yāvatsughorā mahatī durdharṣā harivāhinī . nāvaskandati no laṅkāṃ tāvatsītā pradīyatām .. 18..
विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः । रामस्य दयिता पत्नी न स्वयं यदि दीयते ॥ १९॥
vinaśyeddhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ . rāmasya dayitā patnī na svayaṃ yadi dīyate .. 19..
प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम । हितं पथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली ॥ २०॥
prasādaye tvāṃ bandhutvātkuruṣva vacanaṃ mama . hitaṃ pathyaṃ tvahaṃ brūmi dīyatāmasya maithilī .. 20..
पुरा शरत्सूर्यमरीचिसंनिभान् नवाग्रपुङ्खान्सुदृढान्नृपात्मजः । सृजत्यमोघान्विशिखान्वधाय ते प्रदीयतां दाशरथाय मैथिली ॥ २१॥
purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhānsudṛḍhānnṛpātmajaḥ . sṛjatyamoghānviśikhānvadhāya te pradīyatāṃ dāśarathāya maithilī .. 21..
त्यजस्व कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम् । प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली ॥ २२॥
tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam . prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī .. 22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In