This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 92

Ravana Wails for Indrajit

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितो वधम्। आचचक्षुरभिज्ञाय दशग्रीवाय सत्वराः॥ १॥
tataḥ paulastyasacivāḥ śrutvā cendrajito vadham| ācacakṣurabhijñāya daśagrīvāya satvarāḥ|| 1||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   1

युद्धे हतो महाराज लक्ष्मणेन तवात्मजः। विभीषणसहायेन मिषतां नो महाद्युतिः॥ २॥
yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ| vibhīṣaṇasahāyena miṣatāṃ no mahādyutiḥ|| 2||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   2

शूरः शूरेण संगम्य संयुगेष्वपराजितः। लक्ष्मणेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित्॥ ३॥
śūraḥ śūreṇa saṃgamya saṃyugeṣvaparājitaḥ| lakṣmaṇena hataḥ śūraḥ putraste vibudhendrajit|| 3||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   3

गतः स परमाँल्लोकान् शरैः संतर्प्य लक्ष्मणम्। स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्॥ ४॥
gataḥ sa paramāँllokān śaraiḥ saṃtarpya lakṣmaṇam| sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam|| 4||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   4

घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत्। उपलभ्य चिरात् संज्ञां राजा राक्षसपुंगवः॥ ५॥
ghoramindrajitaḥ saṃkhye kaśmalaṃ prāviśanmahat| upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ|| 5||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   5

पुत्रशोकाकुलो दीनो विललापाकुलेन्द्रियः। हा राक्षसचमूमुख्य मम वत्स महाबल॥ ६॥
putraśokākulo dīno vilalāpākulendriyaḥ| hā rākṣasacamūmukhya mama vatsa mahābala|| 6||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   6

जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः। ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि॥ ७॥
jitvendraṃ kathamadya tvaṃ lakṣmaṇasya vaśaṃ gataḥ| nanu tvamiṣubhiḥ kruddho bhindyāḥ kālāntakāvapi|| 7||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   7

मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि। अद्य वैवस्वतो राजा भूयो बहुमतो मम॥ ८॥
mandarasyāpi śṛṅgāṇi kiṃ punarlakṣmaṇaṃ yudhi| adya vaivasvato rājā bhūyo bahumato mama|| 8||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   8

येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा। एष पन्थाः सुयोधानां सर्वामरगणेष्वपि। यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति॥ ९॥
yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā| eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣvapi| yaḥ kṛte hanyate bhartuḥ sa pumān svargamṛcchati|| 9||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   9

अद्य देवगणाः सर्वे लोकपाला महर्षयः। हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः॥ १०॥
adya devagaṇāḥ sarve lokapālā maharṣayaḥ| hatamindrajitaṃ śrutvā sukhaṃ svapsyanti nirbhayāḥ|| 10||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   10

अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना। एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे॥ ११॥
adya lokāstrayaḥ kṛtsnā pṛthivī ca sakānanā| ekenendrajitā hīnā śūnyeva pratibhāti me|| 11||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   11

अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम्। करेणुसङ्घस्य यथा निनादं गिरिगह्वरे॥ १२॥
adya nairṛtakanyānāṃ śroṣyāmyantaḥpure ravam| kareṇusaṅghasya yathā ninādaṃ girigahvare|| 12||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   12

यौवराज्यं च लङ्कां च रक्षांसि च परंतप। मातरं मां च भार्याश्च क्व गतोऽसि विहाय नः॥ १३॥
yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa| mātaraṃ māṃ ca bhāryāśca kva gato'si vihāya naḥ|| 13||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   13

मम नाम त्वया वीर गतस्य यमसादनम्। प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे॥ १४॥
mama nāma tvayā vīra gatasya yamasādanam| pretakāryāṇi kāryāṇi viparīte hi vartase|| 14||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   14

स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे। मम शल्यमनुद‍्धृत्य क्व गतोऽसि विहाय नः॥ १५॥
sa tvaṃ jīvati sugrīve lakṣmaṇe ca sarāghave| mama śalyamanuda‍्dhṛtya kva gato'si vihāya naḥ|| 15||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   15

एवमादिविलापार्तं रावणं राक्षसाधिपम्। आविवेश महान् कोपः पुत्रव्यसनसम्भवः॥ १६॥
evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam| āviveśa mahān kopaḥ putravyasanasambhavaḥ|| 16||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   16

प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः। दीप्तं संदीपयामासुर्घर्मेऽर्कमिव रश्मयः॥ १७॥
prakṛtyā kopanaṃ hyenaṃ putrasya punarādhayaḥ| dīptaṃ saṃdīpayāmāsurgharme'rkamiva raśmayaḥ|| 17||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   17

ललाटे भ्रुकुटीभिश्च संगताभिर्व्यरोचत। युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः॥ १८॥
lalāṭe bhrukuṭībhiśca saṃgatābhirvyarocata| yugānte saha nakraistu mahormibhirivodadhiḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   18

कोपाद् विजृम्भमाणस्य वक्त्राद् व्यक्तमिव ज्वलन्। उत्पपात सधूमाग्निर्वृत्रस्य वदनादिव॥ १९॥
kopād vijṛmbhamāṇasya vaktrād vyaktamiva jvalan| utpapāta sadhūmāgnirvṛtrasya vadanādiva|| 19||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   19

स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः। समीक्ष्य रावणो बुद्‍ध्या वैदेह्या रोचयद् वधम्॥ २०॥
sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ| samīkṣya rāvaṇo bud‍dhyā vaidehyā rocayad vadham|| 20||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   20

तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनापि च। रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः॥ २१॥
tasya prakṛtyā rakte ca rakte krodhāgnināpi ca| rāvaṇasya mahāghore dīpte netre babhūvatuḥ|| 21||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   21

घोरं प्रकृत्या रूपं तत् तस्य क्रोधाग्निमूर्च्छितम्। बभूव रूपं क्रुद्धस्य रुद्रस्येव दुरासदम्॥ २२॥
ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrcchitam| babhūva rūpaṃ kruddhasya rudrasyeva durāsadam|| 22||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   22

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः। दीपाभ्यामिव दीप्ताभ्यां सार्चिषः स्नेहबिन्दवः॥ २३॥
tasya kruddhasya netrābhyāṃ prāpatannaśrubindavaḥ| dīpābhyāmiva dīptābhyāṃ sārciṣaḥ snehabindavaḥ|| 23||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   23

दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः। यन्त्रस्याकृष्यमाणस्य मथ्नतो दानवैरिव॥ २४॥
dantān vidaśatastasya śrūyate daśanasvanaḥ| yantrasyākṛṣyamāṇasya mathnato dānavairiva|| 24||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   24

कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत। तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे॥ २५॥
kālāgniriva saṃkruddho yāṃ yāṃ diśamavaikṣata| tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃvililyire|| 25||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   25

तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्। वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः॥ २६॥
tamantakamiva kruddhaṃ carācaracikhādiṣum| vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ|| 26||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   26

ततः परमसंक्रुद्धो रावणो राक्षसाधिपः। अब्रवीद् रक्षसां मध्ये संस्तम्भयिषुराहवे॥ २७॥
tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ| abravīd rakṣasāṃ madhye saṃstambhayiṣurāhave|| 27||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   27

मया वर्षसहस्राणि चरित्वा परमं तपः। तेषु तेष्ववकाशेषु स्वयंभूः परितोषितः॥ २८॥
mayā varṣasahasrāṇi caritvā paramaṃ tapaḥ| teṣu teṣvavakāśeṣu svayaṃbhūḥ paritoṣitaḥ|| 28||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   28

तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयंभुवः। नासुरेभ्यो न देवेभ्यो भयं मम कदाचन॥ २९॥
tasyaiva tapaso vyuṣṭyā prasādācca svayaṃbhuvaḥ| nāsurebhyo na devebhyo bhayaṃ mama kadācana|| 29||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   29

कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्। देवासुरविमर्देषु न च्छिन्नं वज्रमुष्टिभिः॥ ३०॥
kavacaṃ brahmadattaṃ me yadādityasamaprabham| devāsuravimardeṣu na cchinnaṃ vajramuṣṭibhiḥ|| 30||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   30

तेन मामद्य संयुक्तं रथस्थमिह संयुगे। प्रतीयात् कोऽद्य मामाजौ साक्षादपि पुरंदरः॥ ३१॥
tena māmadya saṃyuktaṃ rathasthamiha saṃyuge| pratīyāt ko'dya māmājau sākṣādapi puraṃdaraḥ|| 31||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   31

यत् तदाभिप्रसन्नेन सशरं कार्मुकं महत्। देवासुरविमर्देषु मम दत्तं स्वयंभुवा॥ ३२॥
yat tadābhiprasannena saśaraṃ kārmukaṃ mahat| devāsuravimardeṣu mama dattaṃ svayaṃbhuvā|| 32||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   32

अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम। रामलक्ष्मणयोरेव वधाय परमाहवे॥ ३३॥
adya tūryaśatairbhīmaṃ dhanurutthāpyatāṃ mama| rāmalakṣmaṇayoreva vadhāya paramāhave|| 33||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   33

स पुत्रवधसंतप्तः क्रूरः क्रोधवशं गतः। समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत॥ ३४॥
sa putravadhasaṃtaptaḥ krūraḥ krodhavaśaṃ gataḥ| samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata|| 34||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   34

प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः। दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान्॥ ३५॥
pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanaḥ| dīno dīnasvarān sarvāṃstānuvāca niśācarān|| 35||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   35

मायया मम वत्सेन वञ्चनार्थं वनौकसाम्। किंचिदेव हतं तत्र सीतेयमिति दर्शितम्॥ ३६॥
māyayā mama vatsena vañcanārthaṃ vanaukasām| kiṃcideva hataṃ tatra sīteyamiti darśitam|| 36||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   36

तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः। वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम्॥ ३७॥
tadidaṃ tathyamevāhaṃ kariṣye priyamātmanaḥ| vaidehīṃ nāśayiṣyāmi kṣatrabandhumanuvratām|| 37||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   37

इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत्। उद्‍धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम्॥ ३८॥
ityevamuktvā sacivān khaḍgamāśu parāmṛśat| ud‍dhṛtya guṇasampannaṃ vimalāmbaravarcasam|| 38||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   38

निष्पपात स वेगेन सभार्यः सचिवैर्वृतः। रावणः पुत्रशोकेन भृशमाकुलचेतनः॥ ३९॥
niṣpapāta sa vegena sabhāryaḥ sacivairvṛtaḥ| rāvaṇaḥ putraśokena bhṛśamākulacetanaḥ|| 39||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   39

संक्रुद्धः खड्गमादाय सहसा यत्र मैथिली। व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं विचुक्रुशुः॥ ४०॥
saṃkruddhaḥ khaḍgamādāya sahasā yatra maithilī| vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ vicukruśuḥ|| 40||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   40

ऊचुश्चान्योन्यमालिङ्‍ग्य संक्रुद्धं प्रेक्ष्य राक्षसम्। अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः॥ ४१॥
ūcuścānyonyamāliṅ‍gya saṃkruddhaṃ prekṣya rākṣasam| adyainaṃ tāvubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ|| 41||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   41

लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः। बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः॥ ४२॥
lokapālā hi catvāraḥ kruddhenānena nirjitāḥ| bahavaḥ śatravaścānye saṃyugeṣvabhipātitāḥ|| 42||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   42

त्रिषु लोकेषु रत्नानि भुङ्‍क्ते आहृत्य रावणः। विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि॥ ४३॥
triṣu lokeṣu ratnāni bhuṅ‍kte āhṛtya rāvaṇaḥ| vikrame ca bale caiva nāstyasya sadṛśo bhuvi|| 43||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   43

तेषां संजल्पमानानामशोकवनिकां गताम्। अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः॥ ४४॥
teṣāṃ saṃjalpamānānāmaśokavanikāṃ gatām| abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrcchitaḥ|| 44||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   44

वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः। अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव॥ ४५॥
vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhirhitabuddhibhiḥ| abhyadhāvata saṃkruddhaḥ khe graho rohiṇīmiva|| 45||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   45

मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता। ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम्॥ ४६॥
maithilī rakṣyamāṇā tu rākṣasībhiraninditā| dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam|| 46||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   46

तं निशम्य सनिस्त्रिंशं व्यथिता जनकात्मजा। निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम्॥ ४७॥
taṃ niśamya sanistriṃśaṃ vyathitā janakātmajā| nivāryamāṇaṃ bahuśaḥ suhṛdbhiranivartinam|| 47||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   47

सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत्। यथायं मामभिक्रुद्धः समभिद्रवति स्वयम्॥ ४८॥
sītā duḥkhasamāviṣṭā vilapantīdamabravīt| yathāyaṃ māmabhikruddhaḥ samabhidravati svayam|| 48||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   48

वधिष्यति सनाथां मामनाथामिव दुर्मतिः। बहुशश्चोदयामास भर्तारं मामनुव्रताम्॥ ४९॥
vadhiṣyati sanāthāṃ māmanāthāmiva durmatiḥ| bahuśaścodayāmāsa bhartāraṃ māmanuvratām|| 49||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   49

भार्या मम भवस्वेति प्रत्याख्यातो ध्रुवं मया। सोऽयं मामनुपस्थाने व्यक्तं नैराश्यमागतः॥ ५०॥
bhāryā mama bhavasveti pratyākhyāto dhruvaṃ mayā| so'yaṃ māmanupasthāne vyaktaṃ nairāśyamāgataḥ|| 50||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   50

क्रोधमोहसमाविष्टो व्यक्तं मां हन्तुमुद्यतः। अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ॥ ५१॥
krodhamohasamāviṣṭo vyaktaṃ māṃ hantumudyataḥ| athavā tau naravyāghrau bhrātarau rāmalakṣmaṇau|| 51||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   51

मन्निमित्तमनार्येण समरेऽद्य निपातितौ। भैरवो हि महान् नादो राक्षसानां श्रुतो मया॥ ५२॥
mannimittamanāryeṇa samare'dya nipātitau| bhairavo hi mahān nādo rākṣasānāṃ śruto mayā|| 52||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   52

बहूनामिह हृष्टानां तथा विक्रोशतां प्रियम्। अहो धिङ्मन्निमित्तोऽयं विनाशो राजपुत्रयोः॥ ५३॥
bahūnāmiha hṛṣṭānāṃ tathā vikrośatāṃ priyam| aho dhiṅmannimitto'yaṃ vināśo rājaputrayoḥ|| 53||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   53

अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ। विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः॥ ५४॥
athavā putraśokena ahatvā rāmalakṣmaṇau| vidhamiṣyati māṃ raudro rākṣasaḥ pāpaniścayaḥ|| 54||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   54

हनूमतस्तु तद् वाक्यं न कृतं क्षुद्रया मया। यद्यहं तस्य पृष्ठेन तदायासमनिर्जिता॥ ५५॥
hanūmatastu tad vākyaṃ na kṛtaṃ kṣudrayā mayā| yadyahaṃ tasya pṛṣṭhena tadāyāsamanirjitā|| 55||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   55

नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती। मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति॥ ५६॥
nādyaivamanuśoceyaṃ bharturaṅkagatā satī| manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati|| 56||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   56

एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि। सा हि जन्म च बाल्यं च यौवनं च महात्मनः॥ ५७॥
ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi| sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ|| 57||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   57

धर्मकार्याणि रूपं च रुदती संस्मरिष्यति। निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना॥ ५८॥
dharmakāryāṇi rūpaṃ ca rudatī saṃsmariṣyati| nirāśā nihate putre dattvā śrāddhamacetanā|| 58||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   58

अग्निमावेक्ष्यते नूनमपो वापि प्रवेक्ष्यति। धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम्॥ ५९॥
agnimāvekṣyate nūnamapo vāpi pravekṣyati| dhigastu kubjāmasatīṃ mantharāṃ pāpaniścayām|| 59||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   59

यन्निमित्तमिमं शोकं कौसल्या प्रतिपत्स्यते। इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्॥ ६०॥
yannimittamimaṃ śokaṃ kausalyā pratipatsyate| ityevaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm|| 60||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   60

रोहिणीमिव चन्द्रेण बिना ग्रहवशं गताम्। एतस्मिन्नन्तरे तस्य अमात्यः शीलवान् शुचिः॥ ६१॥
rohiṇīmiva candreṇa binā grahavaśaṃ gatām| etasminnantare tasya amātyaḥ śīlavān śuciḥ|| 61||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   61

सुपार्श्वो नाम मेधावी रावणं रक्षसां वरम्। निवार्यमाणः सचिवैरिदं वचनमब्रवीत्॥ ६२॥
supārśvo nāma medhāvī rāvaṇaṃ rakṣasāṃ varam| nivāryamāṇaḥ sacivairidaṃ vacanamabravīt|| 62||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   62

कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज। हन्तुमिच्छसि वैदेहीं क्रोधाद् धर्ममपास्य च॥ ६३॥
kathaṃ nāma daśagrīva sākṣādvaiśravaṇānuja| hantumicchasi vaidehīṃ krodhād dharmamapāsya ca|| 63||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   63

वेदविद्याव्रतस्नातः स्वकर्मनिरतस्तथा। स्त्रियः कस्माद् वधं वीर मन्यसे राक्षसेश्वर॥ ६४॥
vedavidyāvratasnātaḥ svakarmaniratastathā| striyaḥ kasmād vadhaṃ vīra manyase rākṣaseśvara|| 64||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   64

मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव। तस्मिन्नेव सहास्माभिराहवे क्रोधमुत्सृज॥ ६५॥
maithilīṃ rūpasampannāṃ pratyavekṣasva pārthiva| tasminneva sahāsmābhirāhave krodhamutsṛja|| 65||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   65

अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशी। कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः॥ ६६॥
abhyutthānaṃ tvamadyaiva kṛṣṇapakṣacaturdaśī| kṛtvā niryāhyamāvāsyāṃ vijayāya balairvṛtaḥ|| 66||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   66

शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः। हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम्॥ ६७॥
śūro dhīmān rathī khaḍgī rathapravaramāsthitaḥ| hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm|| 67||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   67

स तद् दुरात्मा सुहृदा निवेदितंवचः सुधर्म्यं प्रतिगृह्य रावणः। गृहं जगामाथ ततश्च वीर्यवान्पुनः सभां च प्रययौ सुहृद्‍वृतः॥ ६८॥
sa tad durātmā suhṛdā niveditaṃvacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ| gṛhaṃ jagāmātha tataśca vīryavānpunaḥ sabhāṃ ca prayayau suhṛd‍vṛtaḥ|| 68||

Kanda : Yuddha Kanda

Sarga :   92

Shloka :   68

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In