This overlay will guide you through the buttons:

| |
|
स प्रविश्य सभां राजा दीनः परमदुःखितः। निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन्॥ १॥
sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ. niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan.. 1..
अब्रवीच्च स तान् सर्वान् बलमुख्यान् महाबलः। रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः॥ २॥
abravīcca sa tān sarvān balamukhyān mahābalaḥ. rāvaṇaḥ prāñjalirvākyaṃ putravyasanakarśitaḥ.. 2..
सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः। निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः॥ ३॥
sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ. niryāntu rathasaṅghaiśca pādātaiścopaśobhitāḥ.. 3..
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ। वर्षन्तः शरवर्षाणि प्रावृट्काल इवाम्बुदाः॥ ४॥
ekaṃ rāmaṃ parikṣipya samare hantumarhatha. varṣantaḥ śaravarṣāṇi prāvṛṭkāla ivāmbudāḥ.. 4..
अथवाहं शरैस्तीक्ष्णैर्भिन्नगात्रं महाहवे। भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः॥ ५॥
athavāhaṃ śaraistīkṣṇairbhinnagātraṃ mahāhave. bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ.. 5..
इत्येतद् वाक्यमादाय राक्षसेन्द्रस्य राक्षसाः। निर्ययुस्ते रथैः शीघ्रैर्नानानीकैश्च संयुताः॥ ६॥
ityetad vākyamādāya rākṣasendrasya rākṣasāḥ. niryayuste rathaiḥ śīghrairnānānīkaiśca saṃyutāḥ.. 6..
परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान्। शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति॥ ७॥
parighān paṭṭiśāṃścaiva śarakhaḍgaparaśvadhān. śarīrāntakarān sarve cikṣipurvānarān prati.. 7..
वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः। स संग्रामो महाभीमः सूर्यस्योदयनं प्रति॥ ८॥
vānarāśca drumān śailān rākṣasān prati cikṣipuḥ. sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati.. 8..
रक्षसां वानराणां च तुमुलः समपद्यत। ते गदाभिश्च चित्राभिः प्रासैः खड्गैः परश्वधैः॥ ९॥
rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata. te gadābhiśca citrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ.. 9..
अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः। एवं प्रवृत्ते संग्रामे ह्यद्भुतं सुमहद्रजः॥ १०॥
anyonyaṃ samare jaghnustadā vānararākṣasāḥ. evaṃ pravṛtte saṃgrāme hyadbhutaṃ sumahadrajaḥ.. 10..
रक्षसां वानराणां च शान्तं शोणितविस्रवैः। मातंगरथकूलाश्च शरमत्स्या ध्वजद्रुमाः॥ ११॥
rakṣasāṃ vānarāṇāṃ ca śāntaṃ śoṇitavisravaiḥ. mātaṃgarathakūlāśca śaramatsyā dhvajadrumāḥ.. 11..
शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः। ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः॥ १२॥
śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ. tataste vānarāḥ sarve śoṇitaughapariplutāḥ.. 12..
ध्वजवर्मरथानश्वान् नानाप्रहरणानि च। आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे॥ १३॥
dhvajavarmarathānaśvān nānāpraharaṇāni ca. āplutyāplutya samare vānarendrā babhañjire.. 13..
केशान् कर्णललाटं च नासिकाश्च प्लवंगमाः। रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन्॥ १४॥
keśān karṇalalāṭaṃ ca nāsikāśca plavaṃgamāḥ. rakṣasāṃ daśanaistīkṣṇairnakhaiścāpi vyakartayan.. 14..
एकैकं राक्षसं संख्ये शतं वानरपुंगवाः। अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा॥ १५॥
ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ. abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā.. 15..
तदा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः। निर्जघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः॥ १६॥
tadā gadābhirgurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ. nirjaghnurvānarān ghorān rākṣasāḥ parvatopamāḥ.. 16..
राक्षसैर्वध्यमानानां वानराणां महाचमूः। शरण्यं शरणं याता रामं दशरथात्मजम्॥ १७॥
rākṣasairvadhyamānānāṃ vānarāṇāṃ mahācamūḥ. śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam.. 17..
ततो रामो महातेजा धनुरादाय वीर्यवान्। प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष च॥ १८॥
tato rāmo mahātejā dhanurādāya vīryavān. praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ca.. 18..
प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे। नाधिजग्मुर्महाघोरा निर्दहन्तं शराग्निना॥ १९॥
praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryamivāmbare. nādhijagmurmahāghorā nirdahantaṃ śarāgninā.. 19..
कृतान्येव सुघोराणि रामेण रजनीचराः। रणे रामस्य ददृशुः कर्माण्यसुकराणि ते॥ २०॥
kṛtānyeva sughorāṇi rāmeṇa rajanīcarāḥ. raṇe rāmasya dadṛśuḥ karmāṇyasukarāṇi te.. 20..
चालयन्तं महासैन्यं विधमन्तं महारथान्। ददृशुस्ते न वै रामं वातं वनगतं यथा॥ २१॥
cālayantaṃ mahāsainyaṃ vidhamantaṃ mahārathān. dadṛśuste na vai rāmaṃ vātaṃ vanagataṃ yathā.. 21..
छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्। बलं रामेण ददृशुर्न रामं शीघ्रकारिणम्॥ २२॥
chinnaṃ bhinnaṃ śarairdagdhaṃ prabhagnaṃ śastrapīḍitam. balaṃ rāmeṇa dadṛśurna rāmaṃ śīghrakāriṇam.. 22..
प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्। इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः॥ २३॥
praharantaṃ śarīreṣu na te paśyanti rāghavam. indriyārtheṣu tiṣṭhantaṃ bhūtātmānamiva prajāḥ.. 23..
एष हन्ति गजानीकमेष हन्ति महारथान्। एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह॥ २४॥
eṣa hanti gajānīkameṣa hanti mahārathān. eṣa hanti śaraistīkṣṇaiḥ padātīn vājibhiḥ saha.. 24..
इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे। अन्योन्यं कुपिता जघ्नुः सादृश्याद् राघवस्य तु॥ २५॥
iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe. anyonyaṃ kupitā jaghnuḥ sādṛśyād rāghavasya tu.. 25..
न ते ददृशिरे रामं दहन्तमपि वाहिनीम्। मोहिताः परमास्त्रेण गान्धर्वेण महात्मना॥ २६॥
na te dadṛśire rāmaṃ dahantamapi vāhinīm. mohitāḥ paramāstreṇa gāndharveṇa mahātmanā.. 26..
ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः। पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे॥ २७॥
te tu rāmasahasrāṇi raṇe paśyanti rākṣasāḥ. punaḥ paśyanti kākutsthamekameva mahāhave.. 27..
भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः। अलातचक्रप्रतिमां ददृशुस्ते न राघवम्॥ २८॥
bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ. alātacakrapratimāṃ dadṛśuste na rāghavam.. 28..
शरीरनाभि सत्त्वार्चिः शरारं नेमिकार्मुकम्। ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम्॥ २९॥
śarīranābhi sattvārciḥ śarāraṃ nemikārmukam. jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham.. 29..
दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्। ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः॥ ३०॥
divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān. dadṛśū rāmacakraṃ tat kālacakramiva prajāḥ.. 30..
अनीकं दशसाहस्रं रथानां वातरंहसाम्। अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम्॥ ३१॥
anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām. aṣṭādaśa sahasrāṇi kuñjarāṇāṃ tarasvinām.. 31..
चतुर्दश सहस्राणि सारोहाणां च वाजिनाम्। पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्॥ ३२॥
caturdaśa sahasrāṇi sārohāṇāṃ ca vājinām. pūrṇe śatasahasre dve rākṣasānāṃ padātinām.. 32..
दिवसस्याष्टभागेन शरैरग्निशिखोपमैः। हतान्येकेन रामेण रक्षसां कामरूपिणाम्॥ ३३॥
divasasyāṣṭabhāgena śarairagniśikhopamaiḥ. hatānyekena rāmeṇa rakṣasāṃ kāmarūpiṇām.. 33..
ते हताश्वा हतरथाः शान्ता विमथितध्वजाः। अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः॥ ३४॥
te hatāśvā hatarathāḥ śāntā vimathitadhvajāḥ. abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ.. 34..
हतैर्गजपदात्यश्वैस्तद् बभूव रणाजिरम्। आक्रीडभूमिः क्रुद्धस्य रुद्रस्येव महात्मनः॥ ३५॥
hatairgajapadātyaśvaistad babhūva raṇājiram. ākrīḍabhūmiḥ kruddhasya rudrasyeva mahātmanaḥ.. 35..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। साधु साध्विति रामस्य तत् कर्म समपूजयन्॥ ३६॥
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ. sādhu sādhviti rāmasya tat karma samapūjayan.. 36..
अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम्। विभीषणं च धर्मात्मा हनूमन्तं च वानरम्॥ ३७॥
abravīcca tadā rāmaḥ sugrīvaṃ pratyanantaram. vibhīṣaṇaṃ ca dharmātmā hanūmantaṃ ca vānaram.. 37..
जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च। एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा॥ ३८॥
jāmbavantaṃ hariśreṣṭhaṃ maindaṃ dvividameva ca. etadastrabalaṃ divyaṃ mama vā tryambakasya vā.. 38..
निहत्य तां राक्षसराजवाहिनींरामस्तदा शक्रसमो महात्मा। अस्त्रेषु शस्त्रेषु जितक्लमश्चसंस्तूयते देवगणैः प्रहृष्टैः॥ ३९॥
nihatya tāṃ rākṣasarājavāhinīṃrāmastadā śakrasamo mahātmā. astreṣu śastreṣu jitaklamaścasaṃstūyate devagaṇaiḥ prahṛṣṭaiḥ.. 39..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In