This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 93

Rama Exterminates Rakshasa Army

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स प्रविश्य सभां राजा दीनः परमदुःखितः। निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन्॥ १॥
sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ| niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan|| 1||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   1

अब्रवीच्च स तान् सर्वान् बलमुख्यान् महाबलः। रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः॥ २॥
abravīcca sa tān sarvān balamukhyān mahābalaḥ| rāvaṇaḥ prāñjalirvākyaṃ putravyasanakarśitaḥ|| 2||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   2

सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः। निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः॥ ३॥
sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ| niryāntu rathasaṅghaiśca pādātaiścopaśobhitāḥ|| 3||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   3

एकं रामं परिक्षिप्य समरे हन्तुमर्हथ। वर्षन्तः शरवर्षाणि प्रावृट्काल इवाम्बुदाः॥ ४॥
ekaṃ rāmaṃ parikṣipya samare hantumarhatha| varṣantaḥ śaravarṣāṇi prāvṛṭkāla ivāmbudāḥ|| 4||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   4

अथवाहं शरैस्तीक्ष्णैर्भिन्नगात्रं महाहवे। भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः॥ ५॥
athavāhaṃ śaraistīkṣṇairbhinnagātraṃ mahāhave| bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ|| 5||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   5

इत्येतद् वाक्यमादाय राक्षसेन्द्रस्य राक्षसाः। निर्ययुस्ते रथैः शीघ्रैर्नानानीकैश्च संयुताः॥ ६॥
ityetad vākyamādāya rākṣasendrasya rākṣasāḥ| niryayuste rathaiḥ śīghrairnānānīkaiśca saṃyutāḥ|| 6||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   6

परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान्। शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति॥ ७॥
parighān paṭṭiśāṃścaiva śarakhaḍgaparaśvadhān| śarīrāntakarān sarve cikṣipurvānarān prati|| 7||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   7

वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः। स संग्रामो महाभीमः सूर्यस्योदयनं प्रति॥ ८॥
vānarāśca drumān śailān rākṣasān prati cikṣipuḥ| sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati|| 8||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   8

रक्षसां वानराणां च तुमुलः समपद्यत। ते गदाभिश्च चित्राभिः प्रासैः खड्गैः परश्वधैः॥ ९॥
rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata| te gadābhiśca citrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ|| 9||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   9

अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः। एवं प्रवृत्ते संग्रामे ह्यद्भुतं सुमहद्रजः॥ १०॥
anyonyaṃ samare jaghnustadā vānararākṣasāḥ| evaṃ pravṛtte saṃgrāme hyadbhutaṃ sumahadrajaḥ|| 10||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   10

रक्षसां वानराणां च शान्तं शोणितविस्रवैः। मातंगरथकूलाश्च शरमत्स्या ध्वजद्रुमाः॥ ११॥
rakṣasāṃ vānarāṇāṃ ca śāntaṃ śoṇitavisravaiḥ| mātaṃgarathakūlāśca śaramatsyā dhvajadrumāḥ|| 11||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   11

शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः। ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः॥ १२॥
śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ| tataste vānarāḥ sarve śoṇitaughapariplutāḥ|| 12||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   12

ध्वजवर्मरथानश्वान् नानाप्रहरणानि च। आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे॥ १३॥
dhvajavarmarathānaśvān nānāpraharaṇāni ca| āplutyāplutya samare vānarendrā babhañjire|| 13||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   13

केशान् कर्णललाटं च नासिकाश्च प्लवंगमाः। रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन्॥ १४॥
keśān karṇalalāṭaṃ ca nāsikāśca plavaṃgamāḥ| rakṣasāṃ daśanaistīkṣṇairnakhaiścāpi vyakartayan|| 14||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   14

एकैकं राक्षसं संख्ये शतं वानरपुंगवाः। अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा॥ १५॥
ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ| abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā|| 15||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   15

तदा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः। निर्जघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः॥ १६॥
tadā gadābhirgurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ| nirjaghnurvānarān ghorān rākṣasāḥ parvatopamāḥ|| 16||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   16

राक्षसैर्वध्यमानानां वानराणां महाचमूः। शरण्यं शरणं याता रामं दशरथात्मजम्॥ १७॥
rākṣasairvadhyamānānāṃ vānarāṇāṃ mahācamūḥ| śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam|| 17||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   17

ततो रामो महातेजा धनुरादाय वीर्यवान्। प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष च॥ १८॥
tato rāmo mahātejā dhanurādāya vīryavān| praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ca|| 18||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   18

प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे। नाधिजग्मुर्महाघोरा निर्दहन्तं शराग्निना॥ १९॥
praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryamivāmbare| nādhijagmurmahāghorā nirdahantaṃ śarāgninā|| 19||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   19

कृतान्येव सुघोराणि रामेण रजनीचराः। रणे रामस्य ददृशुः कर्माण्यसुकराणि ते॥ २०॥
kṛtānyeva sughorāṇi rāmeṇa rajanīcarāḥ| raṇe rāmasya dadṛśuḥ karmāṇyasukarāṇi te|| 20||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   20

चालयन्तं महासैन्यं विधमन्तं महारथान्। ददृशुस्ते न वै रामं वातं वनगतं यथा॥ २१॥
cālayantaṃ mahāsainyaṃ vidhamantaṃ mahārathān| dadṛśuste na vai rāmaṃ vātaṃ vanagataṃ yathā|| 21||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   21

छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्। बलं रामेण ददृशुर्न रामं शीघ्रकारिणम्॥ २२॥
chinnaṃ bhinnaṃ śarairdagdhaṃ prabhagnaṃ śastrapīḍitam| balaṃ rāmeṇa dadṛśurna rāmaṃ śīghrakāriṇam|| 22||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   22

प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्। इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः॥ २३॥
praharantaṃ śarīreṣu na te paśyanti rāghavam| indriyārtheṣu tiṣṭhantaṃ bhūtātmānamiva prajāḥ|| 23||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   23

एष हन्ति गजानीकमेष हन्ति महारथान्। एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह॥ २४॥
eṣa hanti gajānīkameṣa hanti mahārathān| eṣa hanti śaraistīkṣṇaiḥ padātīn vājibhiḥ saha|| 24||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   24

इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे। अन्योन्यं कुपिता जघ्नुः सादृश्याद् राघवस्य तु॥ २५॥
iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe| anyonyaṃ kupitā jaghnuḥ sādṛśyād rāghavasya tu|| 25||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   25

न ते ददृशिरे रामं दहन्तमपि वाहिनीम्। मोहिताः परमास्त्रेण गान्धर्वेण महात्मना॥ २६॥
na te dadṛśire rāmaṃ dahantamapi vāhinīm| mohitāḥ paramāstreṇa gāndharveṇa mahātmanā|| 26||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   26

ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः। पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे॥ २७॥
te tu rāmasahasrāṇi raṇe paśyanti rākṣasāḥ| punaḥ paśyanti kākutsthamekameva mahāhave|| 27||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   27

भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः। अलातचक्रप्रतिमां ददृशुस्ते न राघवम्॥ २८॥
bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ| alātacakrapratimāṃ dadṛśuste na rāghavam|| 28||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   28

शरीरनाभि सत्त्वार्चिः शरारं नेमिकार्मुकम्। ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम्॥ २९॥
śarīranābhi sattvārciḥ śarāraṃ nemikārmukam| jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham|| 29||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   29

दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्। ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः॥ ३०॥
divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān| dadṛśū rāmacakraṃ tat kālacakramiva prajāḥ|| 30||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   30

अनीकं दशसाहस्रं रथानां वातरंहसाम्। अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम्॥ ३१॥
anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām| aṣṭādaśa sahasrāṇi kuñjarāṇāṃ tarasvinām|| 31||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   31

चतुर्दश सहस्राणि सारोहाणां च वाजिनाम्। पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्॥ ३२॥
caturdaśa sahasrāṇi sārohāṇāṃ ca vājinām| pūrṇe śatasahasre dve rākṣasānāṃ padātinām|| 32||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   32

दिवसस्याष्टभागेन शरैरग्निशिखोपमैः। हतान्येकेन रामेण रक्षसां कामरूपिणाम्॥ ३३॥
divasasyāṣṭabhāgena śarairagniśikhopamaiḥ| hatānyekena rāmeṇa rakṣasāṃ kāmarūpiṇām|| 33||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   33

ते हताश्वा हतरथाः शान्ता विमथितध्वजाः। अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः॥ ३४॥
te hatāśvā hatarathāḥ śāntā vimathitadhvajāḥ| abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ|| 34||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   34

हतैर्गजपदात्यश्वैस्तद् बभूव रणाजिरम्। आक्रीडभूमिः क्रुद्धस्य रुद्रस्येव महात्मनः॥ ३५॥
hatairgajapadātyaśvaistad babhūva raṇājiram| ākrīḍabhūmiḥ kruddhasya rudrasyeva mahātmanaḥ|| 35||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   35

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। साधु साध्विति रामस्य तत् कर्म समपूजयन्॥ ३६॥
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ| sādhu sādhviti rāmasya tat karma samapūjayan|| 36||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   36

अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम्। विभीषणं च धर्मात्मा हनूमन्तं च वानरम्॥ ३७॥
abravīcca tadā rāmaḥ sugrīvaṃ pratyanantaram| vibhīṣaṇaṃ ca dharmātmā hanūmantaṃ ca vānaram|| 37||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   37

जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च। एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा॥ ३८॥
jāmbavantaṃ hariśreṣṭhaṃ maindaṃ dvividameva ca| etadastrabalaṃ divyaṃ mama vā tryambakasya vā|| 38||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   38

निहत्य तां राक्षसराजवाहिनींरामस्तदा शक्रसमो महात्मा। अस्त्रेषु शस्त्रेषु जितक्लमश्चसंस्तूयते देवगणैः प्रहृष्टैः॥ ३९॥
nihatya tāṃ rākṣasarājavāhinīṃrāmastadā śakrasamo mahātmā| astreṣu śastreṣu jitaklamaścasaṃstūyate devagaṇaiḥ prahṛṣṭaiḥ|| 39||

Kanda : Yuddha Kanda

Sarga :   93

Shloka :   39

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In