This overlay will guide you through the buttons:

| |
|
तानि नागसहस्राणि सारोहाणि च वाजिनाम्। रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः॥ १॥
tāni nāgasahasrāṇi sārohāṇi ca vājinām. rathānāṃ tvagnivarṇānāṃ sadhvajānāṃ sahasraśaḥ.. 1..
राक्षसानां सहस्राणि गदापरिघयोधिनाम्। काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम्॥ २॥
rākṣasānāṃ sahasrāṇi gadāparighayodhinām. kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām.. 2..
निहतानि शरैर्दीप्तैस्तप्तकाञ्चनभूषणैः। रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा॥ ३॥
nihatāni śarairdīptaistaptakāñcanabhūṣaṇaiḥ. rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā.. 3..
दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः। राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः॥ ४॥
dṛṣṭvā śrutvā ca sambhrāntā hataśeṣā niśācarāḥ. rākṣasyaśca samāgamya dīnāścintāpariplutāḥ.. 4..
विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः। राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन्॥ ५॥
vidhavā hataputrāśca krośantyo hatabāndhavāḥ. rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan.. 5..
कथं शूर्पणखा वृद्धा कराला निर्णतोदरी। आससाद वने रामं कंदर्पसमरूपिणम्॥ ६॥
kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī. āsasāda vane rāmaṃ kaṃdarpasamarūpiṇam.. 6..
सुकुमारं महासत्त्वं सर्वभूतहिते रतम्। तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता॥ ७॥
sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam. taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā.. 7..
कथं सर्वगुणैर्हीना गुणवन्तं महौजसम्। सुमुखं दुर्मुखी रामं कामयामास राक्षसी॥ ८॥
kathaṃ sarvaguṇairhīnā guṇavantaṃ mahaujasam. sumukhaṃ durmukhī rāmaṃ kāmayāmāsa rākṣasī.. 8..
जनस्यास्याल्पभाग्यत्वाद् वलिनी श्वेतमूर्धजा। अकार्यमपहास्यं च सर्वलोकविगर्हितम्॥ ९॥
janasyāsyālpabhāgyatvād valinī śvetamūrdhajā. akāryamapahāsyaṃ ca sarvalokavigarhitam.. 9..
राक्षसानां विनाशाय दूषणस्य खरस्य च। चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम्॥ १०॥
rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca. cakārāpratirūpā sā rāghavasya pradharṣaṇam.. 10..
तन्निमित्तमिदं वैरं रावणेन कृतं महत्। वधाय सीता साऽऽनीता दशग्रीवेण रक्षसा॥ ११॥
tannimittamidaṃ vairaṃ rāvaṇena kṛtaṃ mahat. vadhāya sītā sā''nītā daśagrīveṇa rakṣasā.. 11..
न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्। बद्धं बलवता वैरमक्षयं राघवेण च॥ १२॥
na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām. baddhaṃ balavatā vairamakṣayaṃ rāghaveṇa ca.. 12..
वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम्। हतमेकेन रामेण पर्याप्तं तन्निदर्शनम्॥ १३॥
vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasam. hatamekena rāmeṇa paryāptaṃ tannidarśanam.. 13..
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्। निहतानि जनस्थाने शरैरग्निशिखोपमैः॥ १४॥
caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām. nihatāni janasthāne śarairagniśikhopamaiḥ.. 14..
खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा। शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम्॥ १५॥
kharaśca nihataḥ saṃkhye dūṣaṇastriśirāstathā. śarairādityasaṃkāśaiḥ paryāptaṃ tannidarśanam.. 15..
हतो योजनबाहुश्च कबन्धो रुधिराशनः। क्रोधान्नादं नदन् सोऽथ पर्याप्तं तन्निदर्शनम्॥ १६॥
hato yojanabāhuśca kabandho rudhirāśanaḥ. krodhānnādaṃ nadan so'tha paryāptaṃ tannidarśanam.. 16..
जघान बलिनं रामः सहस्रनयनात्मजम्। वालिनं मेरुसंकाशं पर्याप्तं तन्निदर्शनम्॥ १७॥
jaghāna balinaṃ rāmaḥ sahasranayanātmajam. vālinaṃ merusaṃkāśaṃ paryāptaṃ tannidarśanam.. 17..
ऋष्यमूके वसंश्चैव दीनो भग्नमनोरथः। सुग्रीवः प्रापितो राज्यं पर्याप्तं तन्निदर्शनम्॥ १८॥
ṛṣyamūke vasaṃścaiva dīno bhagnamanorathaḥ. sugrīvaḥ prāpito rājyaṃ paryāptaṃ tannidarśanam.. 18..
धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्। युक्तं विभीषणेनोक्तं मोहात् तस्य न रोचते॥ १९॥
dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam. yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate.. 19..
विभीषणवचः कुर्याद् यदि स्म धनदानुजः। श्मशानभूता दुःखार्ता नेयं लङ्का भविष्यति॥ २०॥
vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ. śmaśānabhūtā duḥkhārtā neyaṃ laṅkā bhaviṣyati.. 20..
कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्। अतिकायं च दुर्मर्षं लक्ष्मणेन हतं तदा। प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते॥ २१॥
kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam. atikāyaṃ ca durmarṣaṃ lakṣmaṇena hataṃ tadā. priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate.. 21..
मम पुत्रो मम भ्राता मम भर्ता रणे हतः। इत्येष श्रूयते शब्दो राक्षसीनां कुले कुले॥ २२॥
mama putro mama bhrātā mama bhartā raṇe hataḥ. ityeṣa śrūyate śabdo rākṣasīnāṃ kule kule.. 22..
रथाश्वनागाश्च हतास्तत्र तत्र सहस्रशः। रणे रामेण शूरेण हताश्चापि पदातयः॥ २३॥
rathāśvanāgāśca hatāstatra tatra sahasraśaḥ. raṇe rāmeṇa śūreṇa hatāścāpi padātayaḥ.. 23..
रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः। हन्ति नो रामरूपेण यदि वा स्वयमन्तकः॥ २४॥
rudro vā yadi vā viṣṇurmahendro vā śatakratuḥ. hanti no rāmarūpeṇa yadi vā svayamantakaḥ.. 24..
हतप्रवीरा रामेण निराशा जीविते वयम्। अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे॥ २५॥
hatapravīrā rāmeṇa nirāśā jīvite vayam. apaśyantyo bhayasyāntamanāthā vilapāmahe.. 25..
रामहस्ताद् दशग्रीवः शूरो दत्तमहावरः। इदं भयं महाघोरं समुत्पन्नं न बुद्ध्यते॥ २६॥
rāmahastād daśagrīvaḥ śūro dattamahāvaraḥ. idaṃ bhayaṃ mahāghoraṃ samutpannaṃ na buddhyate.. 26..
तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः। उपसृष्टं परित्रातुं शक्ता रामेण संयुगे॥ २७॥
taṃ na devā na gandharvā na piśācā na rākṣasāḥ. upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge.. 27..
उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे। कथयन्ति हि रामेण रावणस्य निबर्हणम्॥ २८॥
utpātāścāpi dṛśyante rāvaṇasya raṇe raṇe. kathayanti hi rāmeṇa rāvaṇasya nibarhaṇam.. 28..
पितामहेन प्रीतेन देवदानवराक्षसैः। रावणस्याभयं दत्तं मनुष्येभ्यो न याचितम्॥ २९॥
pitāmahena prītena devadānavarākṣasaiḥ. rāvaṇasyābhayaṃ dattaṃ manuṣyebhyo na yācitam.. 29..
तदिदं मानुषं मन्ये प्राप्तं निःसंशयं भयम्। जीवितान्तकरं घोरं रक्षसां रावणस्य च॥ ३०॥
tadidaṃ mānuṣaṃ manye prāptaṃ niḥsaṃśayaṃ bhayam. jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca.. 30..
पीड्यमानास्तु बलिना वरदानेन रक्षसा। दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन्॥ ३१॥
pīḍyamānāstu balinā varadānena rakṣasā. dīptaistapobhirvibudhāḥ pitāmahamapūjayan.. 31..
देवतानां हितार्थाय महात्मा वै पितामहः। उवाच देवतास्तुष्ट इदं सर्वा महद्वचः॥ ३२॥
devatānāṃ hitārthāya mahātmā vai pitāmahaḥ. uvāca devatāstuṣṭa idaṃ sarvā mahadvacaḥ.. 32..
अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः। भयेन प्रभृता नित्यं विचरिष्यन्ति शाश्वतम्॥ ३३॥
adyaprabhṛti lokāṃstrīn sarve dānavarākṣasāḥ. bhayena prabhṛtā nityaṃ vicariṣyanti śāśvatam.. 33..
दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः। वृषध्वजस्त्रिपुरहा महादेवः प्रतोषितः॥ ३४॥
daivataistu samāgamya sarvaiścendrapurogamaiḥ. vṛṣadhvajastripurahā mahādevaḥ pratoṣitaḥ.. 34..
प्रसन्नस्तु महादेवो देवानेतद् वचोऽब्रवीत्। उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा॥ ३५॥
prasannastu mahādevo devānetad vaco'bravīt. utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā.. 35..
एषा देवैः प्रयुक्ता तु क्षुद् यथा दानवान् पुरा। भक्षयिष्यति नः सर्वान् राक्षसघ्नी सरावणान्॥ ३६॥
eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā. bhakṣayiṣyati naḥ sarvān rākṣasaghnī sarāvaṇān.. 36..
रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः। अयं निष्टानको घोरः शोकेन समभिप्लुतः॥ ३७॥
rāvaṇasyāpanītena durvinītasya durmateḥ. ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ.. 37..
तं न पश्यामहे लोके यो नः शरणदो भवेत्। राघवेणोपसृष्टानां कालेनेव युगक्षये॥ ३८॥
taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet. rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye.. 38..
नास्ति नः शरणं किंचिद् भये महति तिष्ठताम्। दावाग्निवेष्टितानां हि करेणूनां यथा वने॥ ३९॥
nāsti naḥ śaraṇaṃ kiṃcid bhaye mahati tiṣṭhatām. dāvāgniveṣṭitānāṃ hi kareṇūnāṃ yathā vane.. 39..
प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना। यत एव भयं दृष्टं तमेव शरणं गतः॥ ४०॥
prāptakālaṃ kṛtaṃ tena paulastyena mahātmanā. yata eva bhayaṃ dṛṣṭaṃ tameva śaraṇaṃ gataḥ.. 40..
इतीव सर्वा रजनीचरस्त्रियःपरस्परं सम्परिरभ्य बाहुभिः। विषेदुरार्तातिभयाभिपीडिताविनेदुरुच्चैश्च तदा सुदारुणम्॥ ४१॥
itīva sarvā rajanīcarastriyaḥparasparaṃ samparirabhya bāhubhiḥ. viṣedurārtātibhayābhipīḍitāvineduruccaiśca tadā sudāruṇam.. 41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In