This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 95

Ravana Enters Battle Field

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले। रावणः करुणं शब्दं शुश्राव परिदेवितम्॥ १॥
ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule| rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva paridevitam|| 1||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   1

स तु दीर्घं विनिःश्वस्य मुहूर्तं ध्यानमास्थितः। बभूव परमक्रुद्धो रावणो भीमदर्शनः॥ २॥
sa tu dīrghaṃ viniḥśvasya muhūrtaṃ dhyānamāsthitaḥ| babhūva paramakruddho rāvaṇo bhīmadarśanaḥ|| 2||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   2

संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः। राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्तिमान्॥ ३॥
saṃdaśya daśanairoṣṭhaṃ krodhasaṃraktalocanaḥ| rākṣasairapi durdarśaḥ kālāgniriva mūrtimān|| 3||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   3

उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः। क्रोधाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा॥ ४॥
uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ| krodhāvyaktakathastatra nirdahanniva cakṣuṣā|| 4||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   4

महोदरं महापार्श्वं विरूपाक्षं च राक्षसम्। शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया॥ ५॥
mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasam| śīghraṃ vadata sainyāni niryāteti mamājñayā|| 5||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   5

तस्य तद् वचनं श्रुत्वा राक्षसास्ते भयार्दिताः। चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया॥ ६॥
tasya tad vacanaṃ śrutvā rākṣasāste bhayārditāḥ| codayāmāsuravyagrān rākṣasāṃstān nṛpājñayā|| 6||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   6

ते तु सर्वे तथेत्युक्त्वा राक्षसा भीमदर्शनाः। कृतस्वस्त्ययनाः सर्वे ते रणाभिमुखा ययुः॥ ७॥
te tu sarve tathetyuktvā rākṣasā bhīmadarśanāḥ| kṛtasvastyayanāḥ sarve te raṇābhimukhā yayuḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   7

प्रतिपूज्य यथान्यायं रावणं ते महारथाः। तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः॥ ८॥
pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ| tasthuḥ prāñjalayaḥ sarve bharturvijayakāṅkṣiṇaḥ|| 8||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   8

ततोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः। महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम्॥ ९॥
tatovāca prahasyaitān rāvaṇaḥ krodhamūrcchitaḥ| mahodaramahāpārśvau virūpākṣaṃ ca rākṣasam|| 9||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   9

अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः। राघवं लक्ष्मणं चैव नेष्यामि यमसादनम्॥ १०॥
adya bāṇairdhanurmuktairyugāntādityasaṃnibhaiḥ| rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādanam|| 10||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   10

खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा। करिष्यामि प्रतीकारमद्य शत्रुवधादहम्॥ ११॥
kharasya kumbhakarṇasya prahastendrajitostathā| kariṣyāmi pratīkāramadya śatruvadhādaham|| 11||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   11

नैवान्तरिक्षं न दिशो न च द्यौर्नापि सागराः। प्रकाशत्वं गमिष्यन्ति मद‍्बाणजलदावृताः॥ १२॥
naivāntarikṣaṃ na diśo na ca dyaurnāpi sāgarāḥ| prakāśatvaṃ gamiṣyanti mada‍्bāṇajaladāvṛtāḥ|| 12||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   12

अद्य वानरमुख्यानां तानि यूथानि भागशः। धनुषा शरजालेन वधिष्यामि पतत्त्रिणा॥ १३॥
adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ| dhanuṣā śarajālena vadhiṣyāmi patattriṇā|| 13||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   13

अद्य वानरसैन्यानि रथेन पवनौजसा। धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः॥ १४॥
adya vānarasainyāni rathena pavanaujasā| dhanuḥsamudrādudbhūtairmathiṣyāmi śarormibhiḥ|| 14||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   14

व्याकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम्। अद्य यूथतटाकानि गजवत् प्रमथाम्यहम्॥ १५॥
vyākośapadmavaktrāṇi padmakesaravarcasām| adya yūthataṭākāni gajavat pramathāmyaham|| 15||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   15

सशरैरद्य वदनैः संख्ये वानरयूथपाः। मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः॥ १६॥
saśarairadya vadanaiḥ saṃkhye vānarayūthapāḥ| maṇḍayiṣyanti vasudhāṃ sanālairiva paṅkajaiḥ|| 16||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   16

अद्य यूथप्रचण्डानां हरीणां द्रुमयोधिनाम्। मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम्॥ १७॥
adya yūthapracaṇḍānāṃ harīṇāṃ drumayodhinām| muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃ śatam|| 17||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   17

हतो भ्राता च येषां वै येषां च तनयो हतः। वधेनाद्य रिपोस्तेषां करोम्यश्रुप्रमार्जनम्॥ १८॥
hato bhrātā ca yeṣāṃ vai yeṣāṃ ca tanayo hataḥ| vadhenādya riposteṣāṃ karomyaśrupramārjanam|| 18||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   18

अद्य मद‍्बाणनिर्भिन्नैः प्रस्तीर्णैर्गतचेतनैः। करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम्॥ १९॥
adya mada‍्bāṇanirbhinnaiḥ prastīrṇairgatacetanaiḥ| karomi vānarairyuddhe yatnāvekṣyatalāṃ mahīm|| 19||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   19

अद्य काकाश्च गृध्राश्च ये च मांसाशिनोऽपरे। सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शराहतैः॥ २०॥
adya kākāśca gṛdhrāśca ye ca māṃsāśino'pare| sarvāṃstāṃstarpayiṣyāmi śatrumāṃsaiḥ śarāhataiḥ|| 20||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   20

कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः। अनुप्रयान्तु मां युद्धे येऽत्र शिष्टा निशाचराः॥ २१॥
kalpyatāṃ me rathaḥ śīghraṃ kṣipramānīyatāṃ dhanuḥ| anuprayāntu māṃ yuddhe ye'tra śiṣṭā niśācarāḥ|| 21||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   21

तस्य तद् वचनं श्रुत्वा महापार्श्वोऽब्रवीद् वचः। बलाध्यक्षान् स्थितांस्तत्र बलं संत्वर्यतामिति॥ २२॥
tasya tad vacanaṃ śrutvā mahāpārśvo'bravīd vacaḥ| balādhyakṣān sthitāṃstatra balaṃ saṃtvaryatāmiti|| 22||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   22

बलाध्यक्षास्तु संयुक्ता राक्षसांस्तान् गृहे गृहे। चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः॥ २३॥
balādhyakṣāstu saṃyuktā rākṣasāṃstān gṛhe gṛhe| codayantaḥ pariyayurlaṅkāṃ laghuparākramāḥ|| 23||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   23

ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः। नदन्तो भीमवदना नानाप्रहरणैर्भुजैः॥ २४॥
tato muhūrtānniṣpetū rākṣasā bhīmadarśanāḥ| nadanto bhīmavadanā nānāpraharaṇairbhujaiḥ|| 24||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   24

असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैर्हलैः। शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद‍्गरैः॥ २५॥
asibhiḥ paṭṭiśaiḥ śūlairgadābhirmusalairhalaiḥ| śaktibhistīkṣṇadhārābhirmahadbhiḥ kūṭamuda‍्garaiḥ|| 25||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   25

यष्टिभिर्विविधैश्चक्रैर्निशितैश्च परश्वधैः। भिन्दिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः॥ २६॥
yaṣṭibhirvividhaiścakrairniśitaiśca paraśvadhaiḥ| bhindipālaiḥ śataghnībhiranyaiścāpi varāyudhaiḥ|| 26||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   26

अथानयन् बलाध्यक्षाश्चत्वारो रावणाज्ञया। रथानां नियुतं साग्रं नागानां नियुतत्रयम्॥ २७॥
athānayan balādhyakṣāścatvāro rāvaṇājñayā| rathānāṃ niyutaṃ sāgraṃ nāgānāṃ niyutatrayam|| 27||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   27

अश्वानां षष्टिकोट्यस्तु खरोष्ट्राणां तथैव च। पदातयस्त्वसंख्याता जग्मुस्ते राजशासनात्॥ २८॥
aśvānāṃ ṣaṣṭikoṭyastu kharoṣṭrāṇāṃ tathaiva ca| padātayastvasaṃkhyātā jagmuste rājaśāsanāt|| 28||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   28

बलाध्यक्षाश्च संस्थाप्य राज्ञः सेनां पुरःस्थिताम्। एतस्मिन्नन्तरे सूतः स्थापयामास तं रथम्॥ २९॥
balādhyakṣāśca saṃsthāpya rājñaḥ senāṃ puraḥsthitām| etasminnantare sūtaḥ sthāpayāmāsa taṃ ratham|| 29||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   29

दिव्यास्त्रवरसम्पन्नं नानालंकारभूषितम्। नानायुधसमाकीर्णं किङ्किणीजालसंयुतम्॥ ३०॥
divyāstravarasampannaṃ nānālaṃkārabhūṣitam| nānāyudhasamākīrṇaṃ kiṅkiṇījālasaṃyutam|| 30||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   30

नानारत्नपरिक्षिप्तं रत्नस्तम्भैर्विराजितम्। जाम्बूनदमयैश्चैव सहस्रकलशैर्वृतम्॥ ३१॥
nānāratnaparikṣiptaṃ ratnastambhairvirājitam| jāmbūnadamayaiścaiva sahasrakalaśairvṛtam|| 31||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   31

तं दृष्ट्वा राक्षसाः सर्वे विस्मयं परमं गताः। तं दृष्ट्वा सहसोत्थाय रावणो राक्षसेश्वरः॥ ३२॥
taṃ dṛṣṭvā rākṣasāḥ sarve vismayaṃ paramaṃ gatāḥ| taṃ dṛṣṭvā sahasotthāya rāvaṇo rākṣaseśvaraḥ|| 32||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   32

कोटिसूर्यप्रतीकाशं ज्वलन्तमिव पावकम्। द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम्। आरुरोह तदा भीमं दीप्यमानं स्वतेजसा॥ ३३॥
koṭisūryapratīkāśaṃ jvalantamiva pāvakam| drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham| āruroha tadā bhīmaṃ dīpyamānaṃ svatejasā|| 33||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   33

ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः। रावणः सत्त्वगाम्भीर्याद् दारयन्निव मेदिनीम्॥ ३४॥
tataḥ prayātaḥ sahasā rākṣasairbahubhirvṛtaḥ| rāvaṇaḥ sattvagāmbhīryād dārayanniva medinīm|| 34||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   34

ततश्चासीन्महानादस्तूर्याणां च ततस्ततः। मृदङ्गैः पटहैः शङ्खैः कलहैः सह रक्षसाम्॥ ३५॥
tataścāsīnmahānādastūryāṇāṃ ca tatastataḥ| mṛdaṅgaiḥ paṭahaiḥ śaṅkhaiḥ kalahaiḥ saha rakṣasām|| 35||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   35

सीतापहारी दुर्वृत्तो ब्रह्मघ्नो देवकण्टकः। योद‍्धुं रघुवरेणेति शुश्रुवे कलहध्वनिः॥ ३६॥
sītāpahārī durvṛtto brahmaghno devakaṇṭakaḥ| yoda‍्dhuṃ raghuvareṇeti śuśruve kalahadhvaniḥ|| 36||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   36

तेन नादेन महता पृथिवी समकम्पत। तं शब्दं सहसा श्रुत्वा वानरा दुद्रुवुर्भयात्॥ ३७॥
tena nādena mahatā pṛthivī samakampata| taṃ śabdaṃ sahasā śrutvā vānarā dudruvurbhayāt|| 37||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   37

रावणस्तु महाबाहुः सचिवैः परिवारितः। आजगाम महातेजा जयाय विजयं प्रति॥ ३८॥
rāvaṇastu mahābāhuḥ sacivaiḥ parivāritaḥ| ājagāma mahātejā jayāya vijayaṃ prati|| 38||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   38

रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ। विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा॥ ३९॥
rāvaṇenābhyanujñātau mahāpārśvamahodarau| virūpākṣaśca durdharṣo rathānāruruhustadā|| 39||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   39

ते तु हृष्टाभिनर्दन्तो भिन्दन्त इव मेदिनीम्। नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः॥ ४०॥
te tu hṛṣṭābhinardanto bhindanta iva medinīm| nādaṃ ghoraṃ vimuñcanto niryayurjayakāṅkṣiṇaḥ|| 40||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   40

ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः। निर्ययावुद्यतधनुः कालान्तकयमोपमः॥ ४१॥
tato yuddhāya tejasvī rakṣogaṇabalairvṛtaḥ| niryayāvudyatadhanuḥ kālāntakayamopamaḥ|| 41||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   41

ततः प्रजविताश्वेन रथेन स महारथः। द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ॥ ४२॥
tataḥ prajavitāśvena rathena sa mahārathaḥ| dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau|| 42||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   42

ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः। द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी॥ ४३॥
tato naṣṭaprabhaḥ sūryo diśaśca timirāvṛtāḥ| dvijāśca nedurghorāśca saṃcacāla ca medinī|| 43||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   43

ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाः। ध्वजाग्रे न्यपतद् गृध्रो विनेदुश्चाशिवं शिवाः॥ ४४॥
vavarṣa rudhiraṃ devaścaskhaluśca turaṃgamāḥ| dhvajāgre nyapatad gṛdhro vineduścāśivaṃ śivāḥ|| 44||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   44

नयनं चास्फुरद् वामं वामो बाहुरकम्पत। विवर्णवदनश्चासीत् किंचिदभ्रश्यत स्वनः॥ ४५॥
nayanaṃ cāsphurad vāmaṃ vāmo bāhurakampata| vivarṇavadanaścāsīt kiṃcidabhraśyata svanaḥ|| 45||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   45

ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः। रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे॥ ४६॥
tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ| raṇe nidhanaśaṃsīni rūpāṇyetāni jajñire|| 46||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   46

अन्तरिक्षात् पपातोल्का निर्घातसमनिःस्वना। विनेदुरशिवा गृध्रा वायसैरभिमिश्रिताः॥ ४७॥
antarikṣāt papātolkā nirghātasamaniḥsvanā| vineduraśivā gṛdhrā vāyasairabhimiśritāḥ|| 47||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   47

एतानचिन्तयन् घोरानुत्पातान् समवस्थितान्। निर्ययौ रावणो मोहाद् वधार्थं कालचोदितः॥ ४८॥
etānacintayan ghorānutpātān samavasthitān| niryayau rāvaṇo mohād vadhārthaṃ kālacoditaḥ|| 48||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   48

तेषां तु रथघोषेण राक्षसानां महात्मनाम्। वानराणामपि चमूर्युद्धायैवाभ्यवर्तत॥ ४९॥
teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām| vānarāṇāmapi camūryuddhāyaivābhyavartata|| 49||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   49

तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम्। अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम्॥ ५०॥
teṣāṃ tu tumulaṃ yuddhaṃ babhūva kapirakṣasām| anyonyamāhvayānānāṃ kruddhānāṃ jayamicchatām|| 50||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   50

ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः। वानराणामनीकेषु चकार कदनं महत्॥ ५१॥
tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ| vānarāṇāmanīkeṣu cakāra kadanaṃ mahat|| 51||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   51

निकृत्तशिरसः केचिद् रावणेन वलीमुखाः। केचिद् विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः॥ ५२॥
nikṛttaśirasaḥ kecid rāvaṇena valīmukhāḥ| kecid vicchinnahṛdayāḥ kecicchrotravivarjitāḥ|| 52||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   52

निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः। केचिद् विभिन्नशिरसः केचिच्चक्षुर्विनाकृताः॥ ५३॥
nirucchvāsā hatāḥ kecit kecit pārśveṣu dāritāḥ| kecid vibhinnaśirasaḥ keciccakṣurvinākṛtāḥ|| 53||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   53

दशाननः क्रोधविवृत्तनेत्रोयतो यतोऽभ्येति रथेन संख्ये। ततस्ततस्तस्य शरप्रवेगंसोढुं न शेकुर्हरियूथपास्ते॥ ५४॥
daśānanaḥ krodhavivṛttanetroyato yato'bhyeti rathena saṃkhye| tatastatastasya śarapravegaṃsoḍhuṃ na śekurhariyūthapāste|| 54||

Kanda : Yuddha Kanda

Sarga :   95

Shloka :   54

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In