This overlay will guide you through the buttons:

| |
|
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः। बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा॥ १॥
tathā taiḥ kṛttagātraistu daśagrīveṇa mārgaṇaiḥ. babhūva vasudhā tatra prakīrṇā haribhistadā.. 1..
रावणस्याप्रसह्यं तं शरसम्पातमेकतः। न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा॥ २॥
rāvaṇasyāprasahyaṃ taṃ śarasampātamekataḥ. na śekuḥ sahituṃ dīptaṃ pataṅgā jvalanaṃ yathā.. 2..
तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः। पावकार्चिः समाविष्टा दह्यमाना यथा गजाः॥ ३॥
te'rditā niśitairbāṇaiḥ krośanto vipradudruvuḥ. pāvakārciḥ samāviṣṭā dahyamānā yathā gajāḥ.. 3..
प्लवंगानामनीकानि महाभ्राणीव मारुतः। संययौ समरे तस्मिन् विधमन् रावणः शरैः॥ ४॥
plavaṃgānāmanīkāni mahābhrāṇīva mārutaḥ. saṃyayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ.. 4..
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्। आससाद ततो युद्धे त्वरितं राघवं रणे॥ ५॥
kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām. āsasāda tato yuddhe tvaritaṃ rāghavaṃ raṇe.. 5..
सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रावितान् रणे। गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः॥ ६॥
sugrīvastān kapīn dṛṣṭvā bhagnān vidrāvitān raṇe. gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ.. 6..
आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम्। सुग्रीवोऽभिमुखं शत्रुं प्रतस्थे पादपायुधः॥ ७॥
ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram. sugrīvo'bhimukhaṃ śatruṃ pratasthe pādapāyudhaḥ.. 7..
पार्श्वतः पृष्ठतश्चास्य सर्वे वानरयूथपाः। अनुजग्मुर्महाशैलान् विविधांश्च वनस्पतीन्॥ ८॥
pārśvataḥ pṛṣṭhataścāsya sarve vānarayūthapāḥ. anujagmurmahāśailān vividhāṃśca vanaspatīn.. 8..
ननर्द युधि सुग्रीवः स्वरेण महता महान्। पोथयन् विविधांश्चान्यान् ममन्थोत्तमराक्षसान्॥ ९॥
nanarda yudhi sugrīvaḥ svareṇa mahatā mahān. pothayan vividhāṃścānyān mamanthottamarākṣasān.. 9..
ममर्द च महाकायो राक्षसान् वानरेश्वरः। युगान्तसमये वायुः प्रवृद्धानगमानिव॥ १०॥
mamarda ca mahākāyo rākṣasān vānareśvaraḥ. yugāntasamaye vāyuḥ pravṛddhānagamāniva.. 10..
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह। अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने॥ ११॥
rākṣasānāmanīkeṣu śailavarṣaṃ vavarṣa ha. aśmavarṣaṃ yathā meghaḥ pakṣisaṅgheṣu kānane.. 11..
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः। विकीर्णशिरसः पेतुर्विकीर्णा इव पर्वताः॥ १२॥
kapirājavimuktaistaiḥ śailavarṣaistu rākṣasāḥ. vikīrṇaśirasaḥ peturvikīrṇā iva parvatāḥ.. 12..
अथ संक्षीयमाणेषु राक्षसेषु समन्ततः। सुग्रीवेण प्रभग्नेषु नदत्सु च पतत्सु च॥ १३॥
atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ. sugrīveṇa prabhagneṣu nadatsu ca patatsu ca.. 13..
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः। रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत्॥ १४॥
virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ. rathādāplutya durdharṣo gajaskandhamupāruhat.. 14..
स तं द्विपमथारुह्य विरूपाक्षो महाबलः। ननर्द भीमनिर्ह्रादं वानरानभ्यधावत॥ १५॥
sa taṃ dvipamathāruhya virūpākṣo mahābalaḥ. nanarda bhīmanirhrādaṃ vānarānabhyadhāvata.. 15..
सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे। स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन्॥ १६॥
sugrīve sa śarān ghorān visasarja camūmukhe. sthāpayāmāsa codvignān rākṣasān sampraharṣayan.. 16..
सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा। चुक्रोश च महाक्रोधो वधे चास्य मनो दधे॥ १७॥
so'tividdhaḥ śitairbāṇaiḥ kapīndrastena rakṣasā. cukrośa ca mahākrodho vadhe cāsya mano dadhe.. 17..
ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः। अभिपत्य जघानास्य प्रमुखे तं महागजम्॥ १८॥
tataḥ pādapamuddhṛtya śūraḥ sampradhano hariḥ. abhipatya jaghānāsya pramukhe taṃ mahāgajam.. 18..
स तु प्रहाराभिहतः सुग्रीवेण महागजः। अपासर्पद् धनुर्मात्रं निषसाद ननाद च॥ १९॥
sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ. apāsarpad dhanurmātraṃ niṣasāda nanāda ca.. 19..
गजात् तु मथितात् तूर्णमपक्रम्य स वीर्यवान्। राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम्॥ २०॥
gajāt tu mathitāt tūrṇamapakramya sa vīryavān. rākṣaso'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim.. 20..
आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः। भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम्॥ २१॥
ārṣabhaṃ carma khaḍgaṃ ca pragṛhya laghuvikramaḥ. bhartsayanniva sugrīvamāsasāda vyavasthitam.. 21..
स हि तस्याभिसंक्रुद्धः प्रगृह्य विपुलां शिलाम्। विरूपाक्षस्य चिक्षेप सुग्रीवो जलदोपमाम्॥ २२॥
sa hi tasyābhisaṃkruddhaḥ pragṛhya vipulāṃ śilām. virūpākṣasya cikṣepa sugrīvo jaladopamām.. 22..
स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवः। अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत् तदा॥ २३॥
sa tāṃ śilāmāpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ. apakramya suvikrāntaḥ khaḍgena prāharat tadā.. 23..
तेन खड्गप्रहारेण रक्षसा बलिना हतः। मुहूर्तमभवद् भूमौ विसंज्ञ इव वानरः॥ २४॥
tena khaḍgaprahāreṇa rakṣasā balinā hataḥ. muhūrtamabhavad bhūmau visaṃjña iva vānaraḥ.. 24..
सहसा स तदोत्पत्य राक्षसस्य महाहवे। मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि॥ २५॥
sahasā sa tadotpatya rākṣasasya mahāhave. muṣṭiṃ saṃvartya vegena pātayāmāsa vakṣasi.. 25..
मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः। तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे॥ २६॥
muṣṭiprahārābhihato virūpākṣo niśācaraḥ. tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe.. 26..
कवचं पातयामास पद्भ्यामभिहतोऽपतत्। स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत्॥ २७॥
kavacaṃ pātayāmāsa padbhyāmabhihato'patat. sa samutthāya patitaḥ kapistasya vyasarjayat.. 27..
तलप्रहारमशनेः समानं भीमनिःस्वनम्। तलप्रहारं तद् रक्षः सुग्रीवेण समुद्यतम्॥ २८॥
talaprahāramaśaneḥ samānaṃ bhīmaniḥsvanam. talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam.. 28..
नैपुण्यान्मोचयित्वैनं मुष्टिनोरसि ताडयत्। ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः॥ २९॥
naipuṇyānmocayitvainaṃ muṣṭinorasi tāḍayat. tatastu saṃkruddhataraḥ sugrīvo vānareśvaraḥ.. 29..
मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा। स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः॥ ३०॥
mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā. sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ.. 30..
ततोऽन्यं पातयत् क्रोधाच्छङ्खदेशे महातलम्। महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ॥ ३१॥
tato'nyaṃ pātayat krodhācchaṅkhadeśe mahātalam. mahendrāśanikalpena talenābhihataḥ kṣitau.. 31..
पपात रुधिरक्लिन्नः शोणितं हि समुद्गिरन्। स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव॥ ३२॥
papāta rudhiraklinnaḥ śoṇitaṃ hi samudgiran. srotobhyastu virūpākṣo jalaṃ prasravaṇādiva.. 32..
विवृत्तनयनं क्रोधात् सफेनं रुधिराप्लुतम्। ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम्॥ ३३॥
vivṛttanayanaṃ krodhāt saphenaṃ rudhirāplutam. dadṛśuste virūpākṣaṃ virūpākṣataraṃ kṛtam.. 33..
स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम्। करुणं च विनर्दन्तं ददृशुः कपयो रिपुम्॥ ३४॥
sphurantaṃ parivartantaṃ pārśvena rudhirokṣitam. karuṇaṃ ca vinardantaṃ dadṛśuḥ kapayo ripum.. 34..
तथा तु तौ संयति सम्प्रयुक्तौतरस्विनौ वानरराक्षसानाम्। बलार्णवौ सस्वनतुश्च भीमौमहार्णवौ द्वाविव भिन्नसेतू॥ ३५॥
tathā tu tau saṃyati samprayuktautarasvinau vānararākṣasānām. balārṇavau sasvanatuśca bhīmaumahārṇavau dvāviva bhinnasetū.. 35..
विनाशितं प्रेक्ष्य विरूपनेत्रंमहाबलं तं हरिपार्थिवेन। बलं समेतं कपिराक्षसाना-मुद्वृत्तगङ्गाप्रतिमं बभूव॥ ३६॥
vināśitaṃ prekṣya virūpanetraṃmahābalaṃ taṃ haripārthivena. balaṃ sametaṃ kapirākṣasānā-mudvṛttagaṅgāpratimaṃ babhūva.. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In