This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 96

Sugreeva Kills Viroopaksha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः। बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा॥ १॥
tathā taiḥ kṛttagātraistu daśagrīveṇa mārgaṇaiḥ| babhūva vasudhā tatra prakīrṇā haribhistadā|| 1||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   1

रावणस्याप्रसह्यं तं शरसम्पातमेकतः। न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा॥ २॥
rāvaṇasyāprasahyaṃ taṃ śarasampātamekataḥ| na śekuḥ sahituṃ dīptaṃ pataṅgā jvalanaṃ yathā|| 2||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   2

तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः। पावकार्चिः समाविष्टा दह्यमाना यथा गजाः॥ ३॥
te'rditā niśitairbāṇaiḥ krośanto vipradudruvuḥ| pāvakārciḥ samāviṣṭā dahyamānā yathā gajāḥ|| 3||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   3

प्लवंगानामनीकानि महाभ्राणीव मारुतः। संययौ समरे तस्मिन् विधमन् रावणः शरैः॥ ४॥
plavaṃgānāmanīkāni mahābhrāṇīva mārutaḥ| saṃyayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ|| 4||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   4

कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्। आससाद ततो युद्धे त्वरितं राघवं रणे॥ ५॥
kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām| āsasāda tato yuddhe tvaritaṃ rāghavaṃ raṇe|| 5||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   5

सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रावितान् रणे। गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः॥ ६॥
sugrīvastān kapīn dṛṣṭvā bhagnān vidrāvitān raṇe| gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ|| 6||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   6

आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम्। सुग्रीवोऽभिमुखं शत्रुं प्रतस्थे पादपायुधः॥ ७॥
ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram| sugrīvo'bhimukhaṃ śatruṃ pratasthe pādapāyudhaḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   7

पार्श्वतः पृष्ठतश्चास्य सर्वे वानरयूथपाः। अनुजग्मुर्महाशैलान् विविधांश्च वनस्पतीन्॥ ८॥
pārśvataḥ pṛṣṭhataścāsya sarve vānarayūthapāḥ| anujagmurmahāśailān vividhāṃśca vanaspatīn|| 8||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   8

ननर्द युधि सुग्रीवः स्वरेण महता महान्। पोथयन् विविधांश्चान्यान् ममन्थोत्तमराक्षसान्॥ ९॥
nanarda yudhi sugrīvaḥ svareṇa mahatā mahān| pothayan vividhāṃścānyān mamanthottamarākṣasān|| 9||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   9

ममर्द च महाकायो राक्षसान् वानरेश्वरः। युगान्तसमये वायुः प्रवृद्धानगमानिव॥ १०॥
mamarda ca mahākāyo rākṣasān vānareśvaraḥ| yugāntasamaye vāyuḥ pravṛddhānagamāniva|| 10||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   10

राक्षसानामनीकेषु शैलवर्षं ववर्ष ह। अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने॥ ११॥
rākṣasānāmanīkeṣu śailavarṣaṃ vavarṣa ha| aśmavarṣaṃ yathā meghaḥ pakṣisaṅgheṣu kānane|| 11||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   11

कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः। विकीर्णशिरसः पेतुर्विकीर्णा इव पर्वताः॥ १२॥
kapirājavimuktaistaiḥ śailavarṣaistu rākṣasāḥ| vikīrṇaśirasaḥ peturvikīrṇā iva parvatāḥ|| 12||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   12

अथ संक्षीयमाणेषु राक्षसेषु समन्ततः। सुग्रीवेण प्रभग्नेषु नदत्सु च पतत्सु च॥ १३॥
atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ| sugrīveṇa prabhagneṣu nadatsu ca patatsu ca|| 13||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   13

विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः। रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत्॥ १४॥
virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ| rathādāplutya durdharṣo gajaskandhamupāruhat|| 14||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   14

स तं द्विपमथारुह्य विरूपाक्षो महाबलः। ननर्द भीमनिर्ह्रादं वानरानभ्यधावत॥ १५॥
sa taṃ dvipamathāruhya virūpākṣo mahābalaḥ| nanarda bhīmanirhrādaṃ vānarānabhyadhāvata|| 15||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   15

सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे। स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन्॥ १६॥
sugrīve sa śarān ghorān visasarja camūmukhe| sthāpayāmāsa codvignān rākṣasān sampraharṣayan|| 16||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   16

सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा। चुक्रोश च महाक्रोधो वधे चास्य मनो दधे॥ १७॥
so'tividdhaḥ śitairbāṇaiḥ kapīndrastena rakṣasā| cukrośa ca mahākrodho vadhe cāsya mano dadhe|| 17||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   17

ततः पादपमुद‍्धृत्य शूरः सम्प्रधनो हरिः। अभिपत्य जघानास्य प्रमुखे तं महागजम्॥ १८॥
tataḥ pādapamuda‍्dhṛtya śūraḥ sampradhano hariḥ| abhipatya jaghānāsya pramukhe taṃ mahāgajam|| 18||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   18

स तु प्रहाराभिहतः सुग्रीवेण महागजः। अपासर्पद् धनुर्मात्रं निषसाद ननाद च॥ १९॥
sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ| apāsarpad dhanurmātraṃ niṣasāda nanāda ca|| 19||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   19

गजात् तु मथितात् तूर्णमपक्रम्य स वीर्यवान्। राक्षसोऽभिमुखः शत्रुं प्रत्युद‍्गम्य ततः कपिम्॥ २०॥
gajāt tu mathitāt tūrṇamapakramya sa vīryavān| rākṣaso'bhimukhaḥ śatruṃ pratyuda‍्gamya tataḥ kapim|| 20||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   20

आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः। भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम्॥ २१॥
ārṣabhaṃ carma khaḍgaṃ ca pragṛhya laghuvikramaḥ| bhartsayanniva sugrīvamāsasāda vyavasthitam|| 21||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   21

स हि तस्याभिसंक्रुद्धः प्रगृह्य विपुलां शिलाम्। विरूपाक्षस्य चिक्षेप सुग्रीवो जलदोपमाम्॥ २२॥
sa hi tasyābhisaṃkruddhaḥ pragṛhya vipulāṃ śilām| virūpākṣasya cikṣepa sugrīvo jaladopamām|| 22||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   22

स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवः। अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत् तदा॥ २३॥
sa tāṃ śilāmāpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ| apakramya suvikrāntaḥ khaḍgena prāharat tadā|| 23||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   23

तेन खड्गप्रहारेण रक्षसा बलिना हतः। मुहूर्तमभवद् भूमौ विसंज्ञ इव वानरः॥ २४॥
tena khaḍgaprahāreṇa rakṣasā balinā hataḥ| muhūrtamabhavad bhūmau visaṃjña iva vānaraḥ|| 24||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   24

सहसा स तदोत्पत्य राक्षसस्य महाहवे। मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि॥ २५॥
sahasā sa tadotpatya rākṣasasya mahāhave| muṣṭiṃ saṃvartya vegena pātayāmāsa vakṣasi|| 25||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   25

मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः। तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे॥ २६॥
muṣṭiprahārābhihato virūpākṣo niśācaraḥ| tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe|| 26||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   26

कवचं पातयामास पद्‍भ्यामभिहतोऽपतत्। स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत्॥ २७॥
kavacaṃ pātayāmāsa pad‍bhyāmabhihato'patat| sa samutthāya patitaḥ kapistasya vyasarjayat|| 27||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   27

तलप्रहारमशनेः समानं भीमनिःस्वनम्। तलप्रहारं तद् रक्षः सुग्रीवेण समुद्यतम्॥ २८॥
talaprahāramaśaneḥ samānaṃ bhīmaniḥsvanam| talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam|| 28||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   28

नैपुण्यान्मोचयित्वैनं मुष्टिनोरसि ताडयत्। ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः॥ २९॥
naipuṇyānmocayitvainaṃ muṣṭinorasi tāḍayat| tatastu saṃkruddhataraḥ sugrīvo vānareśvaraḥ|| 29||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   29

मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा। स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः॥ ३०॥
mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā| sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ|| 30||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   30

ततोऽन्यं पातयत् क्रोधाच्छङ्खदेशे महातलम्। महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ॥ ३१॥
tato'nyaṃ pātayat krodhācchaṅkhadeśe mahātalam| mahendrāśanikalpena talenābhihataḥ kṣitau|| 31||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   31

पपात रुधिरक्लिन्नः शोणितं हि समुद‍‍्गिरन्। स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव॥ ३२॥
papāta rudhiraklinnaḥ śoṇitaṃ hi samuda‍‍्giran| srotobhyastu virūpākṣo jalaṃ prasravaṇādiva|| 32||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   32

विवृत्तनयनं क्रोधात् सफेनं रुधिराप्लुतम्। ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम्॥ ३३॥
vivṛttanayanaṃ krodhāt saphenaṃ rudhirāplutam| dadṛśuste virūpākṣaṃ virūpākṣataraṃ kṛtam|| 33||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   33

स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम्। करुणं च विनर्दन्तं ददृशुः कपयो रिपुम्॥ ३४॥
sphurantaṃ parivartantaṃ pārśvena rudhirokṣitam| karuṇaṃ ca vinardantaṃ dadṛśuḥ kapayo ripum|| 34||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   34

तथा तु तौ संयति सम्प्रयुक्तौतरस्विनौ वानरराक्षसानाम्। बलार्णवौ सस्वनतुश्च भीमौमहार्णवौ द्वाविव भिन्नसेतू॥ ३५॥
tathā tu tau saṃyati samprayuktautarasvinau vānararākṣasānām| balārṇavau sasvanatuśca bhīmaumahārṇavau dvāviva bhinnasetū|| 35||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   35

विनाशितं प्रेक्ष्य विरूपनेत्रंमहाबलं तं हरिपार्थिवेन। बलं समेतं कपिराक्षसाना-मुद‍्वृत्तगङ्गाप्रतिमं बभूव॥ ३६॥
vināśitaṃ prekṣya virūpanetraṃmahābalaṃ taṃ haripārthivena| balaṃ sametaṃ kapirākṣasānā-muda‍्vṛttagaṅgāpratimaṃ babhūva|| 36||

Kanda : Yuddha Kanda

Sarga :   96

Shloka :   36

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In