This overlay will guide you through the buttons:

| |
|
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे। सरसीव महाघर्मे सूपक्षीणे बभूवतुः॥ १॥
hanyamāne bale tūrṇamanyonyaṃ te mahāmṛdhe. sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ.. 1..
स्वबलस्य तु घातेन विरूपाक्षवधेन च। बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः॥ २॥
svabalasya tu ghātena virūpākṣavadhena ca. babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ.. 2..
प्रक्षीणं स्वबलं दृष्ट्वा वध्यमानं वलीमुखैः। बभूवास्य व्यथा युद्धे दृष्ट्वा दैवविपर्ययम्॥ ३॥
prakṣīṇaṃ svabalaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ. babhūvāsya vyathā yuddhe dṛṣṭvā daivaviparyayam.. 3..
उवाच च समीपस्थं महोदरमनन्तरम्। अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता॥ ४॥
uvāca ca samīpasthaṃ mahodaramanantaram. asmin kāle mahābāho jayāśā tvayi me sthitā.. 4..
जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम्। भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम्॥ ५॥
jahi śatrucamūṃ vīra darśayādya parākramam. bhartṛpiṇḍasya kālo'yaṃ nirveṣṭuṃ sādhu yudhyatām.. 5..
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः। प्रविवेशारिसेनां स पतङ्ग इव पावकम्॥ ६॥
evamuktastathetyuktvā rākṣasendro mahodaraḥ. praviveśārisenāṃ sa pataṅga iva pāvakam.. 6..
ततः स कदनं चक्रे वानराणां महाबलः। भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः॥ ७॥
tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ. bhartṛvākyena tejasvī svena vīryeṇa coditaḥ.. 7..
वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः। प्रविश्यारिबलं भीमं जघ्नुस्ते सर्वराक्षसान्॥ ८॥
vānarāśca mahāsattvāḥ pragṛhya vipulāḥ śilāḥ. praviśyāribalaṃ bhīmaṃ jaghnuste sarvarākṣasān.. 8..
महोदरः सुसंक्रुद्धः शरैः काञ्चनभूषणैः। चिच्छेद पाणिपादोरु वानराणां महाहवे॥ ९॥
mahodaraḥ susaṃkruddhaḥ śaraiḥ kāñcanabhūṣaṇaiḥ. ciccheda pāṇipādoru vānarāṇāṃ mahāhave.. 9..
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम्। दिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः॥ १०॥
tataste vānarāḥ sarve rākṣasairarditā bhṛśam. diśo daśa drutāḥ kecit kecit sugrīvamāśritāḥ.. 10..
प्रभग्नं समरे दृष्ट्वा वानराणां महाबलम्। अभिदुद्राव सुग्रीवो महोदरमनन्तरम्॥ ११॥
prabhagnaṃ samare dṛṣṭvā vānarāṇāṃ mahābalam. abhidudrāva sugrīvo mahodaramanantaram.. 11..
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम्। चिक्षेप च महातेजास्तद्वधाय हरीश्वरः॥ १२॥
pragṛhya vipulāṃ ghorāṃ mahīdharasamāṃ śilām. cikṣepa ca mahātejāstadvadhāya harīśvaraḥ.. 12..
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः। असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम्॥ १३॥
tāmāpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ. asambhrāntastato bāṇairnirbibheda durāsadām.. 13..
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा। निपपात तदा भूमौ गृध्रचक्रमिवाकुलम्॥ १४॥
rakṣasā tena bāṇaughairnikṛttā sā sahasradhā. nipapāta tadā bhūmau gṛdhracakramivākulam.. 14..
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः। सालमुत्पाट्य चिक्षेप तं स चिच्छेद नैकधा॥ १५॥
tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrcchitaḥ. sālamutpāṭya cikṣepa taṃ sa ciccheda naikadhā.. 15..
शरैश्च विददारैनं शूरः परबलार्दनः। स ददर्श ततः क्रुद्धः परिघं पतितं भुवि॥ १६॥
śaraiśca vidadārainaṃ śūraḥ parabalārdanaḥ. sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi.. 16..
आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्। परिघेणोग्रवेगेन जघानास्य हयोत्तमान्॥ १७॥
āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan. parigheṇogravegena jaghānāsya hayottamān.. 17..
तस्माद्धतहयाद् वीरः सोऽवप्लुत्य महारथात्। गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः॥ १८॥
tasmāddhatahayād vīraḥ so'vaplutya mahārathāt. gadāṃ jagrāha saṃkruddho rākṣaso'tha mahodaraḥ.. 18..
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः। नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ॥ १९॥
gadāparighahastau tau yudhi vīrau samīyatuḥ. nardantau govṛṣaprakhyau ghanāviva savidyutau.. 19..
ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः। ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः॥ २०॥
tataḥ kruddho gadāṃ tasmai cikṣepa rajanīcaraḥ. jvalantīṃ bhāskarābhāsāṃ sugrīvāya mahodaraḥ.. 20..
गदां तां सुमहाघोरामापतन्तीं महाबलः। सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे॥ २१॥
gadāṃ tāṃ sumahāghorāmāpatantīṃ mahābalaḥ. sugrīvo roṣatāmrākṣaḥ samudyamya mahāhave.. 21..
आजघान गदां तस्य परिघेण हरीश्वरः। पपात तरसा भिन्नः परिघस्तस्य भूतले॥ २२॥
ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ. papāta tarasā bhinnaḥ parighastasya bhūtale.. 22..
ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्। आयसं मुसलं घोरं सर्वतो हेमभूषितम्॥ २३॥
tato jagrāha tejasvī sugrīvo vasudhātalāt. āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam.. 23..
स तमुद्यम्य चिक्षेप सोऽप्यस्य प्राक्षिपद् गदाम्। भिन्नावन्योन्यमासाद्य पेततुस्तौ महीतले॥ २४॥
sa tamudyamya cikṣepa so'pyasya prākṣipad gadām. bhinnāvanyonyamāsādya petatustau mahītale.. 24..
ततो भिन्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः। तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ॥ २५॥
tato bhinnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ. tejobalasamāviṣṭau dīptāviva hutāśanau.. 25..
जघ्नतुस्तौ तदान्योन्यं नदन्तौ च पुनः पुनः। तलैश्चान्योन्यमासाद्य पेततुश्च महीतले॥ २६॥
jaghnatustau tadānyonyaṃ nadantau ca punaḥ punaḥ. talaiścānyonyamāsādya petatuśca mahītale.. 26..
उत्पेततुस्तदा तूर्णं जघ्नतुश्च परस्परम्। भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ॥ २७॥
utpetatustadā tūrṇaṃ jaghnatuśca parasparam. bhujaiścikṣipaturvīrāvanyonyamaparājitau.. 27..
जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परंतपौ। आजहार तदा खड्गमदूरपरिवर्तिनम्॥ २८॥
jagmatustau śramaṃ vīrau bāhuyuddhe paraṃtapau. ājahāra tadā khaḍgamadūraparivartinam.. 28..
राक्षसश्चर्मणा सार्धं महावेगो महोदरः। तथैव च महाखड्गं चर्मणा पतितं सह। जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः॥ २९॥
rākṣasaścarmaṇā sārdhaṃ mahāvego mahodaraḥ. tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha. jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ.. 29..
ततो रोषपरीताङ्गौ नदन्तावभ्यधावताम्। उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ॥ ३०॥
tato roṣaparītāṅgau nadantāvabhyadhāvatām. udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau.. 30..
दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः। अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ॥ ३१॥
dakṣiṇaṃ maṇḍalaṃ cobhau sutūrṇaṃ samparīyatuḥ. anyonyamabhisaṃkruddhau jaye praṇihitāvubhau.. 31..
स तु शूरो महावेगो वीर्यश्लाघी महोदरः। महावर्मणि तं खड्गं पातयामास दुर्मतिः॥ ३२॥
sa tu śūro mahāvego vīryaślāghī mahodaraḥ. mahāvarmaṇi taṃ khaḍgaṃ pātayāmāsa durmatiḥ.. 32..
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः। जहार सशिरस्त्राणं कुण्डलोपगतं शिरः॥ ३३॥
lagnamutkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ. jahāra saśirastrāṇaṃ kuṇḍalopagataṃ śiraḥ.. 33..
निकृत्तशिरसस्तस्य पतितस्य महीतले। तद् बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न दृश्यते॥ ३४॥
nikṛttaśirasastasya patitasya mahītale. tad balaṃ rākṣasendrasya dṛṣṭvā tatra na dṛśyate.. 34..
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः। चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः॥ ३५॥
hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ. cukrodha ca daśagrīvo babhau hṛṣṭaśca rāghavaḥ.. 35..
विषण्णवदनाः सर्वे राक्षसा दीनचेतसः। विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः॥ ३६॥
viṣaṇṇavadanāḥ sarve rākṣasā dīnacetasaḥ. vidravanti tataḥ sarve bhayavitrastacetasaḥ.. 36..
महोदरं तं विनिपात्य भूमौमहागिरेः कीर्णमिवैकदेशम्। सूर्यात्मजस्तत्र रराज लक्ष्म्यासूर्यः स्वतेजोभिरिवाप्रधृष्यः॥ ३७॥
mahodaraṃ taṃ vinipātya bhūmaumahāgireḥ kīrṇamivaikadeśam. sūryātmajastatra rarāja lakṣmyāsūryaḥ svatejobhirivāpradhṛṣyaḥ.. 37..
अथ विजयमवाप्य वानरेन्द्रःसमरमुखे सुरसिद्धयक्षसङ्घैः। अवनितलगतैश्च भूतसङ्घै-र्हरुषसमाकुलितैर्निरीक्ष्यमाणः॥ ३८॥
atha vijayamavāpya vānarendraḥsamaramukhe surasiddhayakṣasaṅghaiḥ. avanitalagataiśca bhūtasaṅghai-rharuṣasamākulitairnirīkṣyamāṇaḥ.. 38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In