This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 97

Sugreeva Kills Mahodhara

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
हन्यमाने बले तूर्णमन्योन्यं ते महामृधे। सरसीव महाघर्मे सूपक्षीणे बभूवतुः॥ १॥
hanyamāne bale tūrṇamanyonyaṃ te mahāmṛdhe| sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ|| 1||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   1

स्वबलस्य तु घातेन विरूपाक्षवधेन च। बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः॥ २॥
svabalasya tu ghātena virūpākṣavadhena ca| babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ|| 2||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   2

प्रक्षीणं स्वबलं दृष्ट्वा वध्यमानं वलीमुखैः। बभूवास्य व्यथा युद्धे दृष्ट्वा दैवविपर्ययम्॥ ३॥
prakṣīṇaṃ svabalaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ| babhūvāsya vyathā yuddhe dṛṣṭvā daivaviparyayam|| 3||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   3

उवाच च समीपस्थं महोदरमनन्तरम्। अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता॥ ४॥
uvāca ca samīpasthaṃ mahodaramanantaram| asmin kāle mahābāho jayāśā tvayi me sthitā|| 4||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   4

जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम्। भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम्॥ ५॥
jahi śatrucamūṃ vīra darśayādya parākramam| bhartṛpiṇḍasya kālo'yaṃ nirveṣṭuṃ sādhu yudhyatām|| 5||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   5

एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः। प्रविवेशारिसेनां स पतङ्ग इव पावकम्॥ ६॥
evamuktastathetyuktvā rākṣasendro mahodaraḥ| praviveśārisenāṃ sa pataṅga iva pāvakam|| 6||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   6

ततः स कदनं चक्रे वानराणां महाबलः। भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः॥ ७॥
tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ| bhartṛvākyena tejasvī svena vīryeṇa coditaḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   7

वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः। प्रविश्यारिबलं भीमं जघ्नुस्ते सर्वराक्षसान्॥ ८॥
vānarāśca mahāsattvāḥ pragṛhya vipulāḥ śilāḥ| praviśyāribalaṃ bhīmaṃ jaghnuste sarvarākṣasān|| 8||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   8

महोदरः सुसंक्रुद्धः शरैः काञ्चनभूषणैः। चिच्छेद पाणिपादोरु वानराणां महाहवे॥ ९॥
mahodaraḥ susaṃkruddhaḥ śaraiḥ kāñcanabhūṣaṇaiḥ| ciccheda pāṇipādoru vānarāṇāṃ mahāhave|| 9||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   9

ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम्। दिशो दश द्रुताः केचित् केचित् सुग्रीवमाश्रिताः॥ १०॥
tataste vānarāḥ sarve rākṣasairarditā bhṛśam| diśo daśa drutāḥ kecit kecit sugrīvamāśritāḥ|| 10||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   10

प्रभग्नं समरे दृष्ट्वा वानराणां महाबलम्। अभिदुद्राव सुग्रीवो महोदरमनन्तरम्॥ ११॥
prabhagnaṃ samare dṛṣṭvā vānarāṇāṃ mahābalam| abhidudrāva sugrīvo mahodaramanantaram|| 11||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   11

प्रगृह्य विपुलां घोरां महीधरसमां शिलाम्। चिक्षेप च महातेजास्तद्वधाय हरीश्वरः॥ १२॥
pragṛhya vipulāṃ ghorāṃ mahīdharasamāṃ śilām| cikṣepa ca mahātejāstadvadhāya harīśvaraḥ|| 12||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   12

तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः। असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम्॥ १३॥
tāmāpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ| asambhrāntastato bāṇairnirbibheda durāsadām|| 13||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   13

रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा। निपपात तदा भूमौ गृध्रचक्रमिवाकुलम्॥ १४॥
rakṣasā tena bāṇaughairnikṛttā sā sahasradhā| nipapāta tadā bhūmau gṛdhracakramivākulam|| 14||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   14

तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्च्छितः। सालमुत्पाट्य चिक्षेप तं स चिच्छेद नैकधा॥ १५॥
tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrcchitaḥ| sālamutpāṭya cikṣepa taṃ sa ciccheda naikadhā|| 15||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   15

शरैश्च विददारैनं शूरः परबलार्दनः। स ददर्श ततः क्रुद्धः परिघं पतितं भुवि॥ १६॥
śaraiśca vidadārainaṃ śūraḥ parabalārdanaḥ| sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi|| 16||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   16

आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्। परिघेणोग्रवेगेन जघानास्य हयोत्तमान्॥ १७॥
āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan| parigheṇogravegena jaghānāsya hayottamān|| 17||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   17

तस्माद्धतहयाद् वीरः सोऽवप्लुत्य महारथात्। गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः॥ १८॥
tasmāddhatahayād vīraḥ so'vaplutya mahārathāt| gadāṃ jagrāha saṃkruddho rākṣaso'tha mahodaraḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   18

गदापरिघहस्तौ तौ युधि वीरौ समीयतुः। नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ॥ १९॥
gadāparighahastau tau yudhi vīrau samīyatuḥ| nardantau govṛṣaprakhyau ghanāviva savidyutau|| 19||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   19

ततः क्रुद्धो गदां तस्मै चिक्षेप रजनीचरः। ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः॥ २०॥
tataḥ kruddho gadāṃ tasmai cikṣepa rajanīcaraḥ| jvalantīṃ bhāskarābhāsāṃ sugrīvāya mahodaraḥ|| 20||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   20

गदां तां सुमहाघोरामापतन्तीं महाबलः। सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे॥ २१॥
gadāṃ tāṃ sumahāghorāmāpatantīṃ mahābalaḥ| sugrīvo roṣatāmrākṣaḥ samudyamya mahāhave|| 21||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   21

आजघान गदां तस्य परिघेण हरीश्वरः। पपात तरसा भिन्नः परिघस्तस्य भूतले॥ २२॥
ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ| papāta tarasā bhinnaḥ parighastasya bhūtale|| 22||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   22

ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्। आयसं मुसलं घोरं सर्वतो हेमभूषितम्॥ २३॥
tato jagrāha tejasvī sugrīvo vasudhātalāt| āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam|| 23||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   23

स तमुद्यम्य चिक्षेप सोऽप्यस्य प्राक्षिपद् गदाम्। भिन्नावन्योन्यमासाद्य पेततुस्तौ महीतले॥ २४॥
sa tamudyamya cikṣepa so'pyasya prākṣipad gadām| bhinnāvanyonyamāsādya petatustau mahītale|| 24||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   24

ततो भिन्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः। तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ॥ २५॥
tato bhinnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ| tejobalasamāviṣṭau dīptāviva hutāśanau|| 25||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   25

जघ्नतुस्तौ तदान्योन्यं नदन्तौ च पुनः पुनः। तलैश्चान्योन्यमासाद्य पेततुश्च महीतले॥ २६॥
jaghnatustau tadānyonyaṃ nadantau ca punaḥ punaḥ| talaiścānyonyamāsādya petatuśca mahītale|| 26||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   26

उत्पेततुस्तदा तूर्णं जघ्नतुश्च परस्परम्। भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ॥ २७॥
utpetatustadā tūrṇaṃ jaghnatuśca parasparam| bhujaiścikṣipaturvīrāvanyonyamaparājitau|| 27||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   27

जग्मतुस्तौ श्रमं वीरौ बाहुयुद्धे परंतपौ। आजहार तदा खड्गमदूरपरिवर्तिनम्॥ २८॥
jagmatustau śramaṃ vīrau bāhuyuddhe paraṃtapau| ājahāra tadā khaḍgamadūraparivartinam|| 28||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   28

राक्षसश्चर्मणा सार्धं महावेगो महोदरः। तथैव च महाखड्गं चर्मणा पतितं सह। जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः॥ २९॥
rākṣasaścarmaṇā sārdhaṃ mahāvego mahodaraḥ| tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha| jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ|| 29||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   29

ततो रोषपरीताङ्गौ नदन्तावभ्यधावताम्। उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ॥ ३०॥
tato roṣaparītāṅgau nadantāvabhyadhāvatām| udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau|| 30||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   30

दक्षिणं मण्डलं चोभौ सुतूर्णं सम्परीयतुः। अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ॥ ३१॥
dakṣiṇaṃ maṇḍalaṃ cobhau sutūrṇaṃ samparīyatuḥ| anyonyamabhisaṃkruddhau jaye praṇihitāvubhau|| 31||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   31

स तु शूरो महावेगो वीर्यश्लाघी महोदरः। महावर्मणि तं खड्गं पातयामास दुर्मतिः॥ ३२॥
sa tu śūro mahāvego vīryaślāghī mahodaraḥ| mahāvarmaṇi taṃ khaḍgaṃ pātayāmāsa durmatiḥ|| 32||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   32

लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः। जहार सशिरस्त्राणं कुण्डलोपगतं शिरः॥ ३३॥
lagnamutkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ| jahāra saśirastrāṇaṃ kuṇḍalopagataṃ śiraḥ|| 33||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   33

निकृत्तशिरसस्तस्य पतितस्य महीतले। तद् बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न दृश्यते॥ ३४॥
nikṛttaśirasastasya patitasya mahītale| tad balaṃ rākṣasendrasya dṛṣṭvā tatra na dṛśyate|| 34||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   34

हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः। चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः॥ ३५॥
hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ| cukrodha ca daśagrīvo babhau hṛṣṭaśca rāghavaḥ|| 35||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   35

विषण्णवदनाः सर्वे राक्षसा दीनचेतसः। विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः॥ ३६॥
viṣaṇṇavadanāḥ sarve rākṣasā dīnacetasaḥ| vidravanti tataḥ sarve bhayavitrastacetasaḥ|| 36||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   36

महोदरं तं विनिपात्य भूमौमहागिरेः कीर्णमिवैकदेशम्। सूर्यात्मजस्तत्र रराज लक्ष्म्यासूर्यः स्वतेजोभिरिवाप्रधृष्यः॥ ३७॥
mahodaraṃ taṃ vinipātya bhūmaumahāgireḥ kīrṇamivaikadeśam| sūryātmajastatra rarāja lakṣmyāsūryaḥ svatejobhirivāpradhṛṣyaḥ|| 37||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   37

अथ विजयमवाप्य वानरेन्द्रःसमरमुखे सुरसिद्धयक्षसङ्घैः। अवनितलगतैश्च भूतसङ्घै-र्हरुषसमाकुलितैर्निरीक्ष्यमाणः॥ ३८॥
atha vijayamavāpya vānarendraḥsamaramukhe surasiddhayakṣasaṅghaiḥ| avanitalagataiśca bhūtasaṅghai-rharuṣasamākulitairnirīkṣyamāṇaḥ|| 38||

Kanda : Yuddha Kanda

Sarga :   97

Shloka :   38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In