This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 98

Angadha Kills Mahapaswa

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
महोदरे तु निहते महापार्श्वो महाबलः। सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः॥ १॥
mahodare tu nihate mahāpārśvo mahābalaḥ| sugrīveṇa samīkṣyātha krodhāt saṃraktalocanaḥ|| 1||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   1

अङ्गदस्य चमूं भीमां क्षोभयामास मार्गणैः। स वानराणां मुख्यानामुत्तमाङ्गानि राक्षसः॥ २॥
aṅgadasya camūṃ bhīmāṃ kṣobhayāmāsa mārgaṇaiḥ| sa vānarāṇāṃ mukhyānāmuttamāṅgāni rākṣasaḥ|| 2||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   2

पातयामास कायेभ्यः फलं वृन्तादिवानिलः। केषांचिदिषुभिर्बाहूंश्चिच्छेदाथ स राक्षसः॥ ३॥
pātayāmāsa kāyebhyaḥ phalaṃ vṛntādivānilaḥ| keṣāṃcidiṣubhirbāhūṃścicchedātha sa rākṣasaḥ|| 3||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   3

वानराणां सुसंरब्धः पार्श्वं केषांचिदाक्षिपत्। तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः॥ ४॥
vānarāṇāṃ susaṃrabdhaḥ pārśvaṃ keṣāṃcidākṣipat| te'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ|| 4||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   4

विषादविमुखाः सर्वे बभूवुर्गतचेतसः। निशम्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्॥ ५॥
viṣādavimukhāḥ sarve babhūvurgatacetasaḥ| niśamya balamudvignamaṅgado rākṣasārditam|| 5||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   5

वेगं चक्रे महावेगः समुद्र इव पर्वसु। आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्॥ ६॥
vegaṃ cakre mahāvegaḥ samudra iva parvasu| āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham|| 6||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   6

समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्। स तु तेन प्रहारेण महापार्श्वो विचेतनः॥ ७॥
samare vānaraśreṣṭho mahāpārśve nyapātayat| sa tu tena prahāreṇa mahāpārśvo vicetanaḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   7

ससूतः स्यन्दनात् तस्माद् विसंज्ञश्चापतद् भुवि। तस्यर्क्षराजस्तेजस्वी नीलाञ्जनचयोपमः॥ ८॥
sasūtaḥ syandanāt tasmād visaṃjñaścāpatad bhuvi| tasyarkṣarājastejasvī nīlāñjanacayopamaḥ|| 8||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   8

निष्पत्य सुमहावीर्यः स्वयूथान्मेघसंनिभात्। प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम्॥ ९॥
niṣpatya sumahāvīryaḥ svayūthānmeghasaṃnibhāt| pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām|| 9||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   9

अश्वाञ्जघान तरसा बभञ्ज स्यन्दनं च तम्। मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः॥ १०॥
aśvāñjaghāna tarasā babhañja syandanaṃ ca tam| muhūrtāllabdhasaṃjñastu mahāpārśvo mahābalaḥ|| 10||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   10

अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत। जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे॥ ११॥
aṅgadaṃ bahubhirbāṇairbhūyastaṃ pratyavidhyata| jāmbavantaṃ tribhirbāṇairājaghāna stanāntare|| 11||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   11

ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः। गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ॥ १२॥
ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ| gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau|| 12||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   12

जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः। तस्याङ्गदः सरोषाक्षो राक्षसस्य तमायसम्॥ १३॥
jagrāha parighaṃ ghoramaṅgadaḥ krodhamūrcchitaḥ| tasyāṅgadaḥ saroṣākṣo rākṣasasya tamāyasam|| 13||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   13

दूरस्थितस्य परिघं रविरश्मिसमप्रभम्। द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवत्॥ १४॥
dūrasthitasya parighaṃ raviraśmisamaprabham| dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavat|| 14||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   14

महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः। स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः॥ १५॥
mahāpārśvasya cikṣepa vadhārthaṃ vālinaḥ sutaḥ| sa tu kṣipto balavatā parighastasya rakṣasaḥ|| 15||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   15

धनुश्च सशरं हस्ताच्छिरस्त्राणं च पातयत्। तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्॥ १६॥
dhanuśca saśaraṃ hastācchirastrāṇaṃ ca pātayat| taṃ samāsādya vegena vāliputraḥ pratāpavān|| 16||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   16

तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले। स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः॥ १७॥
talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale| sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ|| 17||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   17

करेणैकेन जग्राह सुमहान्तं परश्वधम्। तं तैलधौतं विमलं शैलसारमयं दृढम्॥ १८॥
kareṇaikena jagrāha sumahāntaṃ paraśvadham| taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham|| 18||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   18

राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्। तेन वामांसफलके भृशं प्रत्यवपातितम्॥ १९॥
rākṣasaḥ paramakruddho vāliputre nyapātayat| tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam|| 19||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   19

अङ्गदो मोक्षयामास सरोषः स परश्वधम्। स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः॥ २०॥
aṅgado mokṣayāmāsa saroṣaḥ sa paraśvadham| sa vīro vajrasaṃkāśamaṅgado muṣṭimātmanaḥ|| 20||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   20

संवर्तयत् सुसंक्रुद्धः पितुस्तुल्यपराक्रमः। राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति॥ २१॥
saṃvartayat susaṃkruddhaḥ pitustulyaparākramaḥ| rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati|| 21||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   21

इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत्। तेन तस्य निपातेन राक्षसस्य महामृधे॥ २२॥
indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat| tena tasya nipātena rākṣasasya mahāmṛdhe|| 22||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   22

पफाल हृदयं चास्य स पपात हतो भुवि। तस्मिन् विनिहते भूमौ तत् सैन्यं सम्प्रचुक्षुभे॥ २३॥
paphāla hṛdayaṃ cāsya sa papāta hato bhuvi| tasmin vinihate bhūmau tat sainyaṃ sampracukṣubhe|| 23||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   23

अभवच्च महान् क्रोधः समरे रावणस्य तु। वानराणां प्रहृष्टानां सिंहनादः सुपुष्कलः॥ २४॥
abhavacca mahān krodhaḥ samare rāvaṇasya tu| vānarāṇāṃ prahṛṣṭānāṃ siṃhanādaḥ supuṣkalaḥ|| 24||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   24

स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम्। सहेन्द्रेणेव देवानां नादः समभवन्महान्॥ २५॥
sphoṭayanniva śabdena laṅkāṃ sāṭṭālagopurām| sahendreṇeva devānāṃ nādaḥ samabhavanmahān|| 25||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   25

अथेन्द्रशत्रुस्त्रिदशालयानांवनौकसां चैव महाप्रणादम्। श्रुत्वा सरोषं युधि राक्षसेन्द्रःपुनश्च युद्धाभिमुखोऽवतस्थे॥ २६॥
athendraśatrustridaśālayānāṃvanaukasāṃ caiva mahāpraṇādam| śrutvā saroṣaṃ yudhi rākṣasendraḥpunaśca yuddhābhimukho'vatasthe|| 26||

Kanda : Yuddha Kanda

Sarga :   98

Shloka :   26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In