This overlay will guide you through the buttons:

| |
|
महोदरे तु निहते महापार्श्वो महाबलः। सुग्रीवेण समीक्ष्याथ क्रोधात् संरक्तलोचनः॥ १॥
mahodare tu nihate mahāpārśvo mahābalaḥ. sugrīveṇa samīkṣyātha krodhāt saṃraktalocanaḥ.. 1..
अङ्गदस्य चमूं भीमां क्षोभयामास मार्गणैः। स वानराणां मुख्यानामुत्तमाङ्गानि राक्षसः॥ २॥
aṅgadasya camūṃ bhīmāṃ kṣobhayāmāsa mārgaṇaiḥ. sa vānarāṇāṃ mukhyānāmuttamāṅgāni rākṣasaḥ.. 2..
पातयामास कायेभ्यः फलं वृन्तादिवानिलः। केषांचिदिषुभिर्बाहूंश्चिच्छेदाथ स राक्षसः॥ ३॥
pātayāmāsa kāyebhyaḥ phalaṃ vṛntādivānilaḥ. keṣāṃcidiṣubhirbāhūṃścicchedātha sa rākṣasaḥ.. 3..
वानराणां सुसंरब्धः पार्श्वं केषांचिदाक्षिपत्। तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः॥ ४॥
vānarāṇāṃ susaṃrabdhaḥ pārśvaṃ keṣāṃcidākṣipat. te'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ.. 4..
विषादविमुखाः सर्वे बभूवुर्गतचेतसः। निशम्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्॥ ५॥
viṣādavimukhāḥ sarve babhūvurgatacetasaḥ. niśamya balamudvignamaṅgado rākṣasārditam.. 5..
वेगं चक्रे महावेगः समुद्र इव पर्वसु। आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्॥ ६॥
vegaṃ cakre mahāvegaḥ samudra iva parvasu. āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham.. 6..
समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्। स तु तेन प्रहारेण महापार्श्वो विचेतनः॥ ७॥
samare vānaraśreṣṭho mahāpārśve nyapātayat. sa tu tena prahāreṇa mahāpārśvo vicetanaḥ.. 7..
ससूतः स्यन्दनात् तस्माद् विसंज्ञश्चापतद् भुवि। तस्यर्क्षराजस्तेजस्वी नीलाञ्जनचयोपमः॥ ८॥
sasūtaḥ syandanāt tasmād visaṃjñaścāpatad bhuvi. tasyarkṣarājastejasvī nīlāñjanacayopamaḥ.. 8..
निष्पत्य सुमहावीर्यः स्वयूथान्मेघसंनिभात्। प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम्॥ ९॥
niṣpatya sumahāvīryaḥ svayūthānmeghasaṃnibhāt. pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām.. 9..
अश्वाञ्जघान तरसा बभञ्ज स्यन्दनं च तम्। मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः॥ १०॥
aśvāñjaghāna tarasā babhañja syandanaṃ ca tam. muhūrtāllabdhasaṃjñastu mahāpārśvo mahābalaḥ.. 10..
अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत। जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे॥ ११॥
aṅgadaṃ bahubhirbāṇairbhūyastaṃ pratyavidhyata. jāmbavantaṃ tribhirbāṇairājaghāna stanāntare.. 11..
ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः। गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ॥ १२॥
ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ. gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau.. 12..
जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः। तस्याङ्गदः सरोषाक्षो राक्षसस्य तमायसम्॥ १३॥
jagrāha parighaṃ ghoramaṅgadaḥ krodhamūrcchitaḥ. tasyāṅgadaḥ saroṣākṣo rākṣasasya tamāyasam.. 13..
दूरस्थितस्य परिघं रविरश्मिसमप्रभम्। द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवत्॥ १४॥
dūrasthitasya parighaṃ raviraśmisamaprabham. dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavat.. 14..
महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः। स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः॥ १५॥
mahāpārśvasya cikṣepa vadhārthaṃ vālinaḥ sutaḥ. sa tu kṣipto balavatā parighastasya rakṣasaḥ.. 15..
धनुश्च सशरं हस्ताच्छिरस्त्राणं च पातयत्। तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्॥ १६॥
dhanuśca saśaraṃ hastācchirastrāṇaṃ ca pātayat. taṃ samāsādya vegena vāliputraḥ pratāpavān.. 16..
तलेनाभ्यहनत् क्रुद्धः कर्णमूले सकुण्डले। स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः॥ १७॥
talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale. sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ.. 17..
करेणैकेन जग्राह सुमहान्तं परश्वधम्। तं तैलधौतं विमलं शैलसारमयं दृढम्॥ १८॥
kareṇaikena jagrāha sumahāntaṃ paraśvadham. taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham.. 18..
राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्। तेन वामांसफलके भृशं प्रत्यवपातितम्॥ १९॥
rākṣasaḥ paramakruddho vāliputre nyapātayat. tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam.. 19..
अङ्गदो मोक्षयामास सरोषः स परश्वधम्। स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः॥ २०॥
aṅgado mokṣayāmāsa saroṣaḥ sa paraśvadham. sa vīro vajrasaṃkāśamaṅgado muṣṭimātmanaḥ.. 20..
संवर्तयत् सुसंक्रुद्धः पितुस्तुल्यपराक्रमः। राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति॥ २१॥
saṃvartayat susaṃkruddhaḥ pitustulyaparākramaḥ. rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati.. 21..
इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत्। तेन तस्य निपातेन राक्षसस्य महामृधे॥ २२॥
indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat. tena tasya nipātena rākṣasasya mahāmṛdhe.. 22..
पफाल हृदयं चास्य स पपात हतो भुवि। तस्मिन् विनिहते भूमौ तत् सैन्यं सम्प्रचुक्षुभे॥ २३॥
paphāla hṛdayaṃ cāsya sa papāta hato bhuvi. tasmin vinihate bhūmau tat sainyaṃ sampracukṣubhe.. 23..
अभवच्च महान् क्रोधः समरे रावणस्य तु। वानराणां प्रहृष्टानां सिंहनादः सुपुष्कलः॥ २४॥
abhavacca mahān krodhaḥ samare rāvaṇasya tu. vānarāṇāṃ prahṛṣṭānāṃ siṃhanādaḥ supuṣkalaḥ.. 24..
स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम्। सहेन्द्रेणेव देवानां नादः समभवन्महान्॥ २५॥
sphoṭayanniva śabdena laṅkāṃ sāṭṭālagopurām. sahendreṇeva devānāṃ nādaḥ samabhavanmahān.. 25..
अथेन्द्रशत्रुस्त्रिदशालयानांवनौकसां चैव महाप्रणादम्। श्रुत्वा सरोषं युधि राक्षसेन्द्रःपुनश्च युद्धाभिमुखोऽवतस्थे॥ २६॥
athendraśatrustridaśālayānāṃvanaukasāṃ caiva mahāpraṇādam. śrutvā saroṣaṃ yudhi rākṣasendraḥpunaśca yuddhābhimukho'vatasthe.. 26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In