Artha Shastra

Chaturdasho Adhikarana - Adhyaya 2

Wonderful and Delusive Contrivances

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
शिरीष-उदुम्बर-शमी-चूर्णं सर्पिषा संहृत्यार्ध-मासिकः क्षुद्-योगः ।। १४.२.०१ ।।
śirīṣa-udumbara-śamī-cūrṇaṃ sarpiṣā saṃhṛtyārdha-māsikaḥ kṣud-yogaḥ || 14.2.01 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   1

कशेरुक-उत्पल-कन्देक्षु-मूल-बिस-दूर्वा-क्षीर-घृत-मण्ड-सिद्धो मासिकः ।। १४.२.०२ ।।
kaśeruka-utpala-kandekṣu-mūla-bisa-dūrvā-kṣīra-ghṛta-maṇḍa-siddho māsikaḥ || 14.2.02 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   2

माष-यव-कुलत्थ-दर्भ-मूल-चूर्णं वा क्षीर-घृताभ्याम् । वल्ली-क्षीर-घृतं वा सम-सिद्धम् । साल-पृश्नि-पर्णी-मूल-कल्कं पयसा पीत्वा । पयो वा तत्-सिद्धं मधु-घृताभ्यां अशित्वा मासं उपवसति ।। १४.२.०३ ।।
māṣa-yava-kulattha-darbha-mūla-cūrṇaṃ vā kṣīra-ghṛtābhyām | vallī-kṣīra-ghṛtaṃ vā sama-siddham | sāla-pṛśni-parṇī-mūla-kalkaṃ payasā pītvā | payo vā tat-siddhaṃ madhu-ghṛtābhyāṃ aśitvā māsaṃ upavasati || 14.2.03 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   3

श्वेत-बस्त-मूत्रे सप्त-रात्र-उषितैः सिद्ध-अर्थकैः सिद्धं तैलं कटुक-आलाबौ मास-अर्ध-मास-स्थितं चतुष्-पद-द्वि-पदानां विरूप-करणं ।। १४.२.०४ ।।
śveta-basta-mūtre sapta-rātra-uṣitaiḥ siddha-arthakaiḥ siddhaṃ tailaṃ kaṭuka-ālābau māsa-ardha-māsa-sthitaṃ catuṣ-pada-dvi-padānāṃ virūpa-karaṇaṃ || 14.2.04 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   4

तक्र-यव-भक्षस्य सप्त-रात्रादूर्ध्वं श्वेत-गर्दभस्य लेण्ड-यवैः सिद्धं गौर-सर्षप-तैलं विरूप-करणं ।। १४.२.०५ ।।
takra-yava-bhakṣasya sapta-rātrādūrdhvaṃ śveta-gardabhasya leṇḍa-yavaiḥ siddhaṃ gaura-sarṣapa-tailaṃ virūpa-karaṇaṃ || 14.2.05 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   5

एतयोरन्यतरस्य मूत्र-लेण्द-रस-सिद्धं सिद्ध-अर्थक-तैलं अर्क-तूल-पतङ्ग-चूर्ण-प्रतीवापं श्वेती-करणं ।। १४.२.०६ ।।
etayoranyatarasya mūtra-leṇda-rasa-siddhaṃ siddha-arthaka-tailaṃ arka-tūla-pataṅga-cūrṇa-pratīvāpaṃ śvetī-karaṇaṃ || 14.2.06 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   6

श्वेत-कुक्कुट-अजगर-लेण्ड-योगः श्वेती-करणं ।। १४.२.०७ ।।
śveta-kukkuṭa-ajagara-leṇḍa-yogaḥ śvetī-karaṇaṃ || 14.2.07 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   7

श्वेत-बस्त-मूत्रे श्वेत-सर्षपाः सप्त-रात्र-उषित-अस्तक्र(?)-मर्क--क्षीर-लवणं धान्यं च पक्ष-स्थितो योगः श्वेती-करणं ।। १४.२.०८ ।।
śveta-basta-mūtre śveta-sarṣapāḥ sapta-rātra-uṣita-astakra(?)-marka--kṣīra-lavaṇaṃ dhānyaṃ ca pakṣa-sthito yogaḥ śvetī-karaṇaṃ || 14.2.08 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   8

कटुक-अलाबौ वली-गते गतं-अर्ध-मास-स्थितं गौर-सर्षप-पिष्टं रोम्णां श्वेती-करणं ।। १४.२.०९ ।।
kaṭuka-alābau valī-gate gataṃ-ardha-māsa-sthitaṃ gaura-sarṣapa-piṣṭaṃ romṇāṃ śvetī-karaṇaṃ || 14.2.09 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   9

अलोजुनेति यः कीटः श्वेता च गृह-गोलिका । ।। १४.२.१०अ ब ।।
alojuneti yaḥ kīṭaḥ śvetā ca gṛha-golikā | || 14.2.10a ba ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   10

एतेन पिष्तेनाभ्यक्ताः केशाः स्युः शङ्ख-पाण्डराः ।। १४.२.१०च्द् ।।
etena piṣtenābhyaktāḥ keśāḥ syuḥ śaṅkha-pāṇḍarāḥ || 14.2.10cd ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   11

गोमयेन तिन्दुक-अरिष्ट-कल्केन वा मर्दित-अङ्गस्य भल्लातक-रस-अनुलिप्तस्य मासिकः कुष्ठ-योगः ।। १४.२.११ ।।
gomayena tinduka-ariṣṭa-kalkena vā mardita-aṅgasya bhallātaka-rasa-anuliptasya māsikaḥ kuṣṭha-yogaḥ || 14.2.11 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   12

कृष्ण-सर्प-मुखे गृह-गोलिका-मुखे वा सप्त-रात्र-उषिता गुज्जाः कुष्ठ-योगः ।। १४.२.१२ ।।
kṛṣṇa-sarpa-mukhe gṛha-golikā-mukhe vā sapta-rātra-uṣitā gujjāḥ kuṣṭha-yogaḥ || 14.2.12 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   13

शुक-पित्त-अण्ड-रस-अभ्यङ्गः कुष्ठ-योगः ।। १४.२.१३ ।।
śuka-pitta-aṇḍa-rasa-abhyaṅgaḥ kuṣṭha-yogaḥ || 14.2.13 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   14

कुष्ठस्य-प्रियाल-कल्क-कषायः प्रतीकारः ।। १४.२.१४ ।।
kuṣṭhasya-priyāla-kalka-kaṣāyaḥ pratīkāraḥ || 14.2.14 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   15

कुक्कुट-कोश-अतकी(?)-शतावरी-मूल-युक्तं आहारयमाणो मासेन गौरो भवति ।। १४.२.१५ ।।
kukkuṭa-kośa-atakī(?)-śatāvarī-mūla-yuktaṃ āhārayamāṇo māsena gauro bhavati || 14.2.15 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   16

वट-कषाय-स्नातः सह-चर-कल्क-दिग्धः कृष्णो भवति ।। १४.२.१६ ।।
vaṭa-kaṣāya-snātaḥ saha-cara-kalka-digdhaḥ kṛṣṇo bhavati || 14.2.16 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   17

शकुन-कण्गु-तैल-युक्ता हरि-ताल-मनः-शिलाः श्यामी-करणं ।। १४.२.१७ ।।
śakuna-kaṇgu-taila-yuktā hari-tāla-manaḥ-śilāḥ śyāmī-karaṇaṃ || 14.2.17 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   18

ख-द्योत-चूर्णं सर्षप-तैल-युक्तं रात्रौ ज्वलति ।। १४.२.१८ ।।
kha-dyota-cūrṇaṃ sarṣapa-taila-yuktaṃ rātrau jvalati || 14.2.18 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   19

ख-द्योत-गण्डू-पद-चूर्णं समुद्र-जन्तूनां भृङ्ग-कपालानां खदिर-कर्णिकाराणां पुष्प-चूर्णं वा शकुन-कङ्गु-तैल-युक्तं तेजन-चूर्णं ।। १४.२.१९ ।।
kha-dyota-gaṇḍū-pada-cūrṇaṃ samudra-jantūnāṃ bhṛṅga-kapālānāṃ khadira-karṇikārāṇāṃ puṣpa-cūrṇaṃ vā śakuna-kaṅgu-taila-yuktaṃ tejana-cūrṇaṃ || 14.2.19 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   20

पारिभद्रक-त्वन्-मषी मण्डूक-वसया युक्ता गात्र-प्रज्वालनं अग्निना ।। १४.२.२० ।।
pāribhadraka-tvan-maṣī maṇḍūka-vasayā yuktā gātra-prajvālanaṃ agninā || 14.2.20 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   21

परिभद्रक-त्वक्-तिल-कल्क-प्रदिग्धं शरीरं अग्निना ज्वलति ।। १४.२.२१ ।।
paribhadraka-tvak-tila-kalka-pradigdhaṃ śarīraṃ agninā jvalati || 14.2.21 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   22

पीलु-त्वन्-मषीमयः पिण्डो हस्ते ज्वलति ।। १४.२.२२ ।।
pīlu-tvan-maṣīmayaḥ piṇḍo haste jvalati || 14.2.22 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   23

मण्डूक-वसा-दिग्धोअग्निना ज्वलति ।। १४.२.२३ ।।
maṇḍūka-vasā-digdhoagninā jvalati || 14.2.23 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   24

तेन प्रदिग्धं अङ्गं कुश-आम्र-फल-तैल-सिक्तं समुद्र-मण्डूकी-फेनक-सर्ज-रस-चूर्ण-युक्तं वा ज्वलति ।। १४.२.२४ ।।
tena pradigdhaṃ aṅgaṃ kuśa-āmra-phala-taila-siktaṃ samudra-maṇḍūkī-phenaka-sarja-rasa-cūrṇa-yuktaṃ vā jvalati || 14.2.24 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   25

मण्डूक-कुलीर-आदीनां वसया सम-भागं तैलं सिद्धं अभ्यङ्गं गात्राणां अग्नि-प्रज्वालनं ।। १४.२.२५ ।।
maṇḍūka-kulīra-ādīnāṃ vasayā sama-bhāgaṃ tailaṃ siddhaṃ abhyaṅgaṃ gātrāṇāṃ agni-prajvālanaṃ || 14.2.25 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   26

वेणु-मूल-शैवल-लिप्तं अङ्गं मण्डूक-वसा-दिग्धं अग्निना ज्वलति ।। १४.२.२६ ।।
veṇu-mūla-śaivala-liptaṃ aṅgaṃ maṇḍūka-vasā-digdhaṃ agninā jvalati || 14.2.26 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   27

पारिभद्रक-प्पतिबला-वञ्जुल-वज्र-कदली-मूल-कल्केन मण्डूक-वसा-सिद्धेन तैलेनाभ्यक्त-पादोअङ्गारेषु गच्छति ।। १४.२.२७ ।।
pāribhadraka-ppatibalā-vañjula-vajra-kadalī-mūla-kalkena maṇḍūka-vasā-siddhena tailenābhyakta-pādoaṅgāreṣu gacchati || 14.2.27 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   28

उप-उदका प्रतिबला वञ्जुलः पारिभद्रकः । ।। १४.२.२८अ ब ।।
upa-udakā pratibalā vañjulaḥ pāribhadrakaḥ | || 14.2.28a ba ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   29

एतेषां मूल-कल्केन मण्डूक-वसया सह ।। १४.२.२८च्द् ।।
eteṣāṃ mūla-kalkena maṇḍūka-vasayā saha || 14.2.28cd ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   30

साधयेत्तैलं एतेन पादावभ्यज्य निर्मलौ । ।। १४.२.२९अ ब ।।
sādhayettailaṃ etena pādāvabhyajya nirmalau | || 14.2.29a ba ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   31

अङ्गार-राशौ विचरेद्यथा कुसुम-संचये ।। १४.२.२९च्द् ।।
aṅgāra-rāśau vicaredyathā kusuma-saṃcaye || 14.2.29cd ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   32

हंस-क्रौञ्च-मयूराणां अन्येषां वा महा-शकुनीनां उदक-प्लवानां पुच्छेषु बद्धा नल-दीपिका रात्रावुल्का-दर्शनं ।। १४.२.३० ।।
haṃsa-krauñca-mayūrāṇāṃ anyeṣāṃ vā mahā-śakunīnāṃ udaka-plavānāṃ puccheṣu baddhā nala-dīpikā rātrāvulkā-darśanaṃ || 14.2.30 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   33

वैद्युतं भस्म-अङ्गि-शमनं ।। १४.२.३१ ।।
vaidyutaṃ bhasma-aṅgi-śamanaṃ || 14.2.31 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   34

स्त्री-पुष्प-पायिता माषा व्रजकुली-मूलं मण्डूक-वसा-मिश्रं चुल्लुयां दीप्तायां अपाचनं ।। १४.२.३२ ।।
strī-puṣpa-pāyitā māṣā vrajakulī-mūlaṃ maṇḍūka-vasā-miśraṃ culluyāṃ dīptāyāṃ apācanaṃ || 14.2.32 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   35

चुल्ली-शोधनं प्रतीकारः ।। १४.२.३३ ।।
cullī-śodhanaṃ pratīkāraḥ || 14.2.33 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   36

पीलुमयो मणिरग्नि-गर्भः सुवर्चला-मूल-ग्रन्थिः सूत्र-ग्रन्थिर्वा पिचु-परिवेष्टितो मुख्यादग्नि-धूम-उत्सर्गः ।। १४.२.३४ ।।
pīlumayo maṇiragni-garbhaḥ suvarcalā-mūla-granthiḥ sūtra-granthirvā picu-pariveṣṭito mukhyādagni-dhūma-utsargaḥ || 14.2.34 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   37

कुश-आम्र-फल-तैल-सिक्तोअग्निर्वर्ष-प्रवातेषु ज्वलति ।। १४.२.३५ ।।
kuśa-āmra-phala-taila-siktoagnirvarṣa-pravāteṣu jvalati || 14.2.35 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   38

समुद्र-फेनकस्तैल-युक्तोअम्भसि प्लवमानो ज्वलति ।। १४.२.३६ ।।
samudra-phenakastaila-yuktoambhasi plavamāno jvalati || 14.2.36 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   39

प्लवमानानां अस्थिषु कल्माष-वेणुना निर्मथितोअग्निर्नौदकेन शाम्यति । उदकेन ज्वलति ।। १४.२.३७ ।।
plavamānānāṃ asthiṣu kalmāṣa-veṇunā nirmathitoagnirnaudakena śāmyati | udakena jvalati || 14.2.37 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   40

शस्त्र-हतस्य शूल-प्रोतस्य वा पुरुषस्य वाम-पार्श्व-पर्शुक-अस्थिषु कल्माष-वेणुना निर्मथितोअग्निः स्त्रियाः पुरुषस्य वाअस्थिषु मनुष्य-पर्शुकया निर्मथितोअग्निर्यत्र त्रिरपसव्यं गच्छति न चात्रान्योअग्निर्ज्वलति ।। १४.२.३८ ।।
śastra-hatasya śūla-protasya vā puruṣasya vāma-pārśva-parśuka-asthiṣu kalmāṣa-veṇunā nirmathitoagniḥ striyāḥ puruṣasya vāasthiṣu manuṣya-parśukayā nirmathitoagniryatra trirapasavyaṃ gacchati na cātrānyoagnirjvalati || 14.2.38 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   41

चुच्चुन्दरी खञ्जरीटः खार-कीटश्च पिष्यते । ।। १४.२.३९अ ब ।।
cuccundarī khañjarīṭaḥ khāra-kīṭaśca piṣyate | || 14.2.39a ba ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   42

अश्व-मूत्रेण संसृष्टा निगलानां तु भञ्जनं ।। १४.२.३९च्द् ।।
aśva-mūtreṇa saṃsṛṣṭā nigalānāṃ tu bhañjanaṃ || 14.2.39cd ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   43

अयस्-कान्तो वा पाषाणः कुलीर-दर्दुर-खार-कीट-वसा-प्रदेहेन द्वि-गुणः ।। १४.२.४० ।।
ayas-kānto vā pāṣāṇaḥ kulīra-dardura-khāra-kīṭa-vasā-pradehena dvi-guṇaḥ || 14.2.40 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   44

नारक-गर्भः कङ्क-भास-पार्श्व-उत्पल-उदक-पिष्टश्चतुष्-पद-द्वि-पदानां पाद-लेपः ।। १४.२.४१ ।।
nāraka-garbhaḥ kaṅka-bhāsa-pārśva-utpala-udaka-piṣṭaścatuṣ-pada-dvi-padānāṃ pāda-lepaḥ || 14.2.41 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   45

उलूक-गृध्र-वसाभ्यां उष्ट्र-चर्म-उपानहावभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्-योजनान्यश्रान्तो गच्छति ।। १४.२.४२ ।।
ulūka-gṛdhra-vasābhyāṃ uṣṭra-carma-upānahāvabhyajya vaṭapattraiḥ praticchādya pañcāśad-yojanānyaśrānto gacchati || 14.2.42 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   46

श्येन-कङ्क-काक-गृध्र-हंस-क्रौञ्च-वीची-रल्लानां मज्जानो रेतांसि वा योजन-शताय । सिंह-व्याघ्र-द्वीप-काक-उलूकानां मज्जानो रेतांसि वा ।। १४.२.४३ ।।
śyena-kaṅka-kāka-gṛdhra-haṃsa-krauñca-vīcī-rallānāṃ majjāno retāṃsi vā yojana-śatāya | siṃha-vyāghra-dvīpa-kāka-ulūkānāṃ majjāno retāṃsi vā || 14.2.43 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   47

सार्ववर्णिकानि गर्भ-पतनान्युष्ट्रिकायां अभिषूय श्मशाने प्रेत-शिशून्वा तत्-समुत्थितं मेदो योजन-शताय ।। १४.२.४४ ।।
sārvavarṇikāni garbha-patanānyuṣṭrikāyāṃ abhiṣūya śmaśāne preta-śiśūnvā tat-samutthitaṃ medo yojana-śatāya || 14.2.44 ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   48

अनिष्टैरद्भुत-उत्पातैः परस्यौद्वेगं आचरेत् । ।। १४.२.४५अ ।।
aniṣṭairadbhuta-utpātaiḥ parasyaudvegaṃ ācaret | || 14.2.45a ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   49

आराज्यायैति निर्वादः समानः कोप उच्यते ।। १४.२.४५ब ।।
ārājyāyaiti nirvādaḥ samānaḥ kopa ucyate || 14.2.45ba ||

Samhita : 

Adhyaya:   Chaturdasho-Adhikarana

Shloka :   50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In