| |
|

This overlay will guide you through the buttons:

शिरीष-उदुम्बर-शमी-चूर्णं सर्पिषा संहृत्यार्ध-मासिकः क्षुद्-योगः ॥ १४.२.०१ ॥
śirīṣa-udumbara-śamī-cūrṇaṃ sarpiṣā saṃhṛtyārdha-māsikaḥ kṣud-yogaḥ .. 14.2.01 ..
कशेरुक-उत्पल-कन्देक्षु-मूल-बिस-दूर्वा-क्षीर-घृत-मण्ड-सिद्धो मासिकः ॥ १४.२.०२ ॥
kaśeruka-utpala-kandekṣu-mūla-bisa-dūrvā-kṣīra-ghṛta-maṇḍa-siddho māsikaḥ .. 14.2.02 ..
माष-यव-कुलत्थ-दर्भ-मूल-चूर्णं वा क्षीर-घृताभ्याम् । वल्ली-क्षीर-घृतं वा सम-सिद्धम् । साल-पृश्नि-पर्णी-मूल-कल्कं पयसा पीत्वा । पयो वा तत्-सिद्धं मधु-घृताभ्यां अशित्वा मासं उपवसति ॥ १४.२.०३ ॥
māṣa-yava-kulattha-darbha-mūla-cūrṇaṃ vā kṣīra-ghṛtābhyām . vallī-kṣīra-ghṛtaṃ vā sama-siddham . sāla-pṛśni-parṇī-mūla-kalkaṃ payasā pītvā . payo vā tat-siddhaṃ madhu-ghṛtābhyāṃ aśitvā māsaṃ upavasati .. 14.2.03 ..
श्वेत-बस्त-मूत्रे सप्त-रात्र-उषितैः सिद्ध-अर्थकैः सिद्धं तैलं कटुक-आलाबौ मास-अर्ध-मास-स्थितं चतुष्-पद-द्वि-पदानां विरूप-करणं ॥ १४.२.०४ ॥
śveta-basta-mūtre sapta-rātra-uṣitaiḥ siddha-arthakaiḥ siddhaṃ tailaṃ kaṭuka-ālābau māsa-ardha-māsa-sthitaṃ catuṣ-pada-dvi-padānāṃ virūpa-karaṇaṃ .. 14.2.04 ..
तक्र-यव-भक्षस्य सप्त-रात्रादूर्ध्वं श्वेत-गर्दभस्य लेण्ड-यवैः सिद्धं गौर-सर्षप-तैलं विरूप-करणं ॥ १४.२.०५ ॥
takra-yava-bhakṣasya sapta-rātrādūrdhvaṃ śveta-gardabhasya leṇḍa-yavaiḥ siddhaṃ gaura-sarṣapa-tailaṃ virūpa-karaṇaṃ .. 14.2.05 ..
एतयोरन्यतरस्य मूत्र-लेण्द-रस-सिद्धं सिद्ध-अर्थक-तैलं अर्क-तूल-पतङ्ग-चूर्ण-प्रतीवापं श्वेती-करणं ॥ १४.२.०६ ॥
etayoranyatarasya mūtra-leṇda-rasa-siddhaṃ siddha-arthaka-tailaṃ arka-tūla-pataṅga-cūrṇa-pratīvāpaṃ śvetī-karaṇaṃ .. 14.2.06 ..
श्वेत-कुक्कुट-अजगर-लेण्ड-योगः श्वेती-करणं ॥ १४.२.०७ ॥
śveta-kukkuṭa-ajagara-leṇḍa-yogaḥ śvetī-karaṇaṃ .. 14.2.07 ..
श्वेत-बस्त-मूत्रे श्वेत-सर्षपाः सप्त-रात्र-उषित-अस्तक्र(?)-मर्क--क्षीर-लवणं धान्यं च पक्ष-स्थितो योगः श्वेती-करणं ॥ १४.२.०८ ॥
śveta-basta-mūtre śveta-sarṣapāḥ sapta-rātra-uṣita-astakra(?)-marka--kṣīra-lavaṇaṃ dhānyaṃ ca pakṣa-sthito yogaḥ śvetī-karaṇaṃ .. 14.2.08 ..
कटुक-अलाबौ वली-गते गतं-अर्ध-मास-स्थितं गौर-सर्षप-पिष्टं रोम्णां श्वेती-करणं ॥ १४.२.०९ ॥
kaṭuka-alābau valī-gate gataṃ-ardha-māsa-sthitaṃ gaura-sarṣapa-piṣṭaṃ romṇāṃ śvetī-karaṇaṃ .. 14.2.09 ..
अलोजुनेति यः कीटः श्वेता च गृह-गोलिका । ॥ १४.२.१०अ ब ॥
alojuneti yaḥ kīṭaḥ śvetā ca gṛha-golikā . .. 14.2.10a ba ..
एतेन पिष्तेनाभ्यक्ताः केशाः स्युः शङ्ख-पाण्डराः ॥ १४.२.१०च्द् ॥
etena piṣtenābhyaktāḥ keśāḥ syuḥ śaṅkha-pāṇḍarāḥ .. 14.2.10cd ..
गोमयेन तिन्दुक-अरिष्ट-कल्केन वा मर्दित-अङ्गस्य भल्लातक-रस-अनुलिप्तस्य मासिकः कुष्ठ-योगः ॥ १४.२.११ ॥
gomayena tinduka-ariṣṭa-kalkena vā mardita-aṅgasya bhallātaka-rasa-anuliptasya māsikaḥ kuṣṭha-yogaḥ .. 14.2.11 ..
कृष्ण-सर्प-मुखे गृह-गोलिका-मुखे वा सप्त-रात्र-उषिता गुज्जाः कुष्ठ-योगः ॥ १४.२.१२ ॥
kṛṣṇa-sarpa-mukhe gṛha-golikā-mukhe vā sapta-rātra-uṣitā gujjāḥ kuṣṭha-yogaḥ .. 14.2.12 ..
शुक-पित्त-अण्ड-रस-अभ्यङ्गः कुष्ठ-योगः ॥ १४.२.१३ ॥
śuka-pitta-aṇḍa-rasa-abhyaṅgaḥ kuṣṭha-yogaḥ .. 14.2.13 ..
कुष्ठस्य-प्रियाल-कल्क-कषायः प्रतीकारः ॥ १४.२.१४ ॥
kuṣṭhasya-priyāla-kalka-kaṣāyaḥ pratīkāraḥ .. 14.2.14 ..
कुक्कुट-कोश-अतकी(?)-शतावरी-मूल-युक्तं आहारयमाणो मासेन गौरो भवति ॥ १४.२.१५ ॥
kukkuṭa-kośa-atakī(?)-śatāvarī-mūla-yuktaṃ āhārayamāṇo māsena gauro bhavati .. 14.2.15 ..
वट-कषाय-स्नातः सह-चर-कल्क-दिग्धः कृष्णो भवति ॥ १४.२.१६ ॥
vaṭa-kaṣāya-snātaḥ saha-cara-kalka-digdhaḥ kṛṣṇo bhavati .. 14.2.16 ..
शकुन-कण्गु-तैल-युक्ता हरि-ताल-मनः-शिलाः श्यामी-करणं ॥ १४.२.१७ ॥
śakuna-kaṇgu-taila-yuktā hari-tāla-manaḥ-śilāḥ śyāmī-karaṇaṃ .. 14.2.17 ..
ख-द्योत-चूर्णं सर्षप-तैल-युक्तं रात्रौ ज्वलति ॥ १४.२.१८ ॥
kha-dyota-cūrṇaṃ sarṣapa-taila-yuktaṃ rātrau jvalati .. 14.2.18 ..
ख-द्योत-गण्डू-पद-चूर्णं समुद्र-जन्तूनां भृङ्ग-कपालानां खदिर-कर्णिकाराणां पुष्प-चूर्णं वा शकुन-कङ्गु-तैल-युक्तं तेजन-चूर्णं ॥ १४.२.१९ ॥
kha-dyota-gaṇḍū-pada-cūrṇaṃ samudra-jantūnāṃ bhṛṅga-kapālānāṃ khadira-karṇikārāṇāṃ puṣpa-cūrṇaṃ vā śakuna-kaṅgu-taila-yuktaṃ tejana-cūrṇaṃ .. 14.2.19 ..
पारिभद्रक-त्वन्-मषी मण्डूक-वसया युक्ता गात्र-प्रज्वालनं अग्निना ॥ १४.२.२० ॥
pāribhadraka-tvan-maṣī maṇḍūka-vasayā yuktā gātra-prajvālanaṃ agninā .. 14.2.20 ..
परिभद्रक-त्वक्-तिल-कल्क-प्रदिग्धं शरीरं अग्निना ज्वलति ॥ १४.२.२१ ॥
paribhadraka-tvak-tila-kalka-pradigdhaṃ śarīraṃ agninā jvalati .. 14.2.21 ..
पीलु-त्वन्-मषीमयः पिण्डो हस्ते ज्वलति ॥ १४.२.२२ ॥
pīlu-tvan-maṣīmayaḥ piṇḍo haste jvalati .. 14.2.22 ..
मण्डूक-वसा-दिग्धोअग्निना ज्वलति ॥ १४.२.२३ ॥
maṇḍūka-vasā-digdhoagninā jvalati .. 14.2.23 ..
तेन प्रदिग्धं अङ्गं कुश-आम्र-फल-तैल-सिक्तं समुद्र-मण्डूकी-फेनक-सर्ज-रस-चूर्ण-युक्तं वा ज्वलति ॥ १४.२.२४ ॥
tena pradigdhaṃ aṅgaṃ kuśa-āmra-phala-taila-siktaṃ samudra-maṇḍūkī-phenaka-sarja-rasa-cūrṇa-yuktaṃ vā jvalati .. 14.2.24 ..
मण्डूक-कुलीर-आदीनां वसया सम-भागं तैलं सिद्धं अभ्यङ्गं गात्राणां अग्नि-प्रज्वालनं ॥ १४.२.२५ ॥
maṇḍūka-kulīra-ādīnāṃ vasayā sama-bhāgaṃ tailaṃ siddhaṃ abhyaṅgaṃ gātrāṇāṃ agni-prajvālanaṃ .. 14.2.25 ..
वेणु-मूल-शैवल-लिप्तं अङ्गं मण्डूक-वसा-दिग्धं अग्निना ज्वलति ॥ १४.२.२६ ॥
veṇu-mūla-śaivala-liptaṃ aṅgaṃ maṇḍūka-vasā-digdhaṃ agninā jvalati .. 14.2.26 ..
पारिभद्रक-प्पतिबला-वञ्जुल-वज्र-कदली-मूल-कल्केन मण्डूक-वसा-सिद्धेन तैलेनाभ्यक्त-पादोअङ्गारेषु गच्छति ॥ १४.२.२७ ॥
pāribhadraka-ppatibalā-vañjula-vajra-kadalī-mūla-kalkena maṇḍūka-vasā-siddhena tailenābhyakta-pādoaṅgāreṣu gacchati .. 14.2.27 ..
उप-उदका प्रतिबला वञ्जुलः पारिभद्रकः । ॥ १४.२.२८अ ब ॥
upa-udakā pratibalā vañjulaḥ pāribhadrakaḥ . .. 14.2.28a ba ..
एतेषां मूल-कल्केन मण्डूक-वसया सह ॥ १४.२.२८च्द् ॥
eteṣāṃ mūla-kalkena maṇḍūka-vasayā saha .. 14.2.28cd ..
साधयेत्तैलं एतेन पादावभ्यज्य निर्मलौ । ॥ १४.२.२९अ ब ॥
sādhayettailaṃ etena pādāvabhyajya nirmalau . .. 14.2.29a ba ..
अङ्गार-राशौ विचरेद्यथा कुसुम-संचये ॥ १४.२.२९च्द् ॥
aṅgāra-rāśau vicaredyathā kusuma-saṃcaye .. 14.2.29cd ..
हंस-क्रौञ्च-मयूराणां अन्येषां वा महा-शकुनीनां उदक-प्लवानां पुच्छेषु बद्धा नल-दीपिका रात्रावुल्का-दर्शनं ॥ १४.२.३० ॥
haṃsa-krauñca-mayūrāṇāṃ anyeṣāṃ vā mahā-śakunīnāṃ udaka-plavānāṃ puccheṣu baddhā nala-dīpikā rātrāvulkā-darśanaṃ .. 14.2.30 ..
वैद्युतं भस्म-अङ्गि-शमनं ॥ १४.२.३१ ॥
vaidyutaṃ bhasma-aṅgi-śamanaṃ .. 14.2.31 ..
स्त्री-पुष्प-पायिता माषा व्रजकुली-मूलं मण्डूक-वसा-मिश्रं चुल्लुयां दीप्तायां अपाचनं ॥ १४.२.३२ ॥
strī-puṣpa-pāyitā māṣā vrajakulī-mūlaṃ maṇḍūka-vasā-miśraṃ culluyāṃ dīptāyāṃ apācanaṃ .. 14.2.32 ..
चुल्ली-शोधनं प्रतीकारः ॥ १४.२.३३ ॥
cullī-śodhanaṃ pratīkāraḥ .. 14.2.33 ..
पीलुमयो मणिरग्नि-गर्भः सुवर्चला-मूल-ग्रन्थिः सूत्र-ग्रन्थिर्वा पिचु-परिवेष्टितो मुख्यादग्नि-धूम-उत्सर्गः ॥ १४.२.३४ ॥
pīlumayo maṇiragni-garbhaḥ suvarcalā-mūla-granthiḥ sūtra-granthirvā picu-pariveṣṭito mukhyādagni-dhūma-utsargaḥ .. 14.2.34 ..
कुश-आम्र-फल-तैल-सिक्तोअग्निर्वर्ष-प्रवातेषु ज्वलति ॥ १४.२.३५ ॥
kuśa-āmra-phala-taila-siktoagnirvarṣa-pravāteṣu jvalati .. 14.2.35 ..
समुद्र-फेनकस्तैल-युक्तोअम्भसि प्लवमानो ज्वलति ॥ १४.२.३६ ॥
samudra-phenakastaila-yuktoambhasi plavamāno jvalati .. 14.2.36 ..
प्लवमानानां अस्थिषु कल्माष-वेणुना निर्मथितोअग्निर्नौदकेन शाम्यति । उदकेन ज्वलति ॥ १४.२.३७ ॥
plavamānānāṃ asthiṣu kalmāṣa-veṇunā nirmathitoagnirnaudakena śāmyati . udakena jvalati .. 14.2.37 ..
शस्त्र-हतस्य शूल-प्रोतस्य वा पुरुषस्य वाम-पार्श्व-पर्शुक-अस्थिषु कल्माष-वेणुना निर्मथितोअग्निः स्त्रियाः पुरुषस्य वाअस्थिषु मनुष्य-पर्शुकया निर्मथितोअग्निर्यत्र त्रिरपसव्यं गच्छति न चात्रान्योअग्निर्ज्वलति ॥ १४.२.३८ ॥
śastra-hatasya śūla-protasya vā puruṣasya vāma-pārśva-parśuka-asthiṣu kalmāṣa-veṇunā nirmathitoagniḥ striyāḥ puruṣasya vāasthiṣu manuṣya-parśukayā nirmathitoagniryatra trirapasavyaṃ gacchati na cātrānyoagnirjvalati .. 14.2.38 ..
चुच्चुन्दरी खञ्जरीटः खार-कीटश्च पिष्यते । ॥ १४.२.३९अ ब ॥
cuccundarī khañjarīṭaḥ khāra-kīṭaśca piṣyate . .. 14.2.39a ba ..
अश्व-मूत्रेण संसृष्टा निगलानां तु भञ्जनं ॥ १४.२.३९च्द् ॥
aśva-mūtreṇa saṃsṛṣṭā nigalānāṃ tu bhañjanaṃ .. 14.2.39cd ..
अयस्-कान्तो वा पाषाणः कुलीर-दर्दुर-खार-कीट-वसा-प्रदेहेन द्वि-गुणः ॥ १४.२.४० ॥
ayas-kānto vā pāṣāṇaḥ kulīra-dardura-khāra-kīṭa-vasā-pradehena dvi-guṇaḥ .. 14.2.40 ..
नारक-गर्भः कङ्क-भास-पार्श्व-उत्पल-उदक-पिष्टश्चतुष्-पद-द्वि-पदानां पाद-लेपः ॥ १४.२.४१ ॥
nāraka-garbhaḥ kaṅka-bhāsa-pārśva-utpala-udaka-piṣṭaścatuṣ-pada-dvi-padānāṃ pāda-lepaḥ .. 14.2.41 ..
उलूक-गृध्र-वसाभ्यां उष्ट्र-चर्म-उपानहावभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्-योजनान्यश्रान्तो गच्छति ॥ १४.२.४२ ॥
ulūka-gṛdhra-vasābhyāṃ uṣṭra-carma-upānahāvabhyajya vaṭapattraiḥ praticchādya pañcāśad-yojanānyaśrānto gacchati .. 14.2.42 ..
श्येन-कङ्क-काक-गृध्र-हंस-क्रौञ्च-वीची-रल्लानां मज्जानो रेतांसि वा योजन-शताय । सिंह-व्याघ्र-द्वीप-काक-उलूकानां मज्जानो रेतांसि वा ॥ १४.२.४३ ॥
śyena-kaṅka-kāka-gṛdhra-haṃsa-krauñca-vīcī-rallānāṃ majjāno retāṃsi vā yojana-śatāya . siṃha-vyāghra-dvīpa-kāka-ulūkānāṃ majjāno retāṃsi vā .. 14.2.43 ..
सार्ववर्णिकानि गर्भ-पतनान्युष्ट्रिकायां अभिषूय श्मशाने प्रेत-शिशून्वा तत्-समुत्थितं मेदो योजन-शताय ॥ १४.२.४४ ॥
sārvavarṇikāni garbha-patanānyuṣṭrikāyāṃ abhiṣūya śmaśāne preta-śiśūnvā tat-samutthitaṃ medo yojana-śatāya .. 14.2.44 ..
अनिष्टैरद्भुत-उत्पातैः परस्यौद्वेगं आचरेत् । ॥ १४.२.४५अ ॥
aniṣṭairadbhuta-utpātaiḥ parasyaudvegaṃ ācaret . .. 14.2.45a ..
आराज्यायैति निर्वादः समानः कोप उच्यते ॥ १४.२.४५ब ॥
ārājyāyaiti nirvādaḥ samānaḥ kopa ucyate .. 14.2.45ba ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In