| |
|

This overlay will guide you through the buttons:

प्रदेष्टारस्त्रयस्त्रयोअमात्याः कण्टक-शोधनं कुर्युः ॥ ०४.१.०१ ॥
प्रदेष्टारः त्रयः त्रयः अमात्याः कण्टक-शोधनम् कुर्युः ॥ ०४।१।०१ ॥
pradeṣṭāraḥ trayaḥ trayaḥ amātyāḥ kaṇṭaka-śodhanam kuryuḥ .. 04.1.01 ..
अर्थ्य-प्रतीकाराः कारु-शासितारः संनिक्षेप्तारः स्व-वित्त-कारवः श्रेणी-प्रमाणा निक्षेपं गृह्णीयुः ॥ ०४.१.०२ ॥
अर्थ्य-प्रतीकाराः कारु-शासितारः संनिक्षेप्तारः स्व-वित्त-कारवः श्रेणी-प्रमाणाः निक्षेपम् गृह्णीयुः ॥ ०४।१।०२ ॥
arthya-pratīkārāḥ kāru-śāsitāraḥ saṃnikṣeptāraḥ sva-vitta-kāravaḥ śreṇī-pramāṇāḥ nikṣepam gṛhṇīyuḥ .. 04.1.02 ..
विपत्तौ श्रेणी निक्षेपं भजेत ॥ ०४.१.०३ ॥
विपत्तौ श्रेणी निक्षेपम् भजेत ॥ ०४।१।०३ ॥
vipattau śreṇī nikṣepam bhajeta .. 04.1.03 ..
निर्दिष्ट-देश-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-देश-कालं कार्य-अपदेशं ॥ ०४.१.०४ ॥
निर्दिष्ट-देश-काल-कार्यम् च कर्म कुर्युः । अनिर्दिष्ट-देश-कालम् कार्य-अपदेशम् ॥ ०४।१।०४ ॥
nirdiṣṭa-deśa-kāla-kāryam ca karma kuryuḥ . anirdiṣṭa-deśa-kālam kārya-apadeśam .. 04.1.04 ..
काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ॥ ०४.१.०५ ॥
काल-अतिपातने पाद-हीनम् वेतनम् तद्-द्वि-गुणः च दण्डः ॥ ०४।१।०५ ॥
kāla-atipātane pāda-hīnam vetanam tad-dvi-guṇaḥ ca daṇḍaḥ .. 04.1.05 ..
अन्यत्र भ्रेष-उपनिपाताभ्यां नष्टं विनष्टं वाअभ्यावहेयुः ॥ ०४.१.०६ ॥
अन्यत्र भ्रेष-उपनिपाताभ्याम् नष्टम् विनष्टम् वा अभ्यावहेयुः ॥ ०४।१।०६ ॥
anyatra bhreṣa-upanipātābhyām naṣṭam vinaṣṭam vā abhyāvaheyuḥ .. 04.1.06 ..
कार्यस्यान्यथा-करणे वेतन-नाशस्तद्-द्वि-गुणश्च दण्डः ॥ ०४.१.०७ ॥
कार्यस्य अन्यथा करणे वेतन-नाशः तद्-द्वि-गुणः च दण्डः ॥ ०४।१।०७ ॥
kāryasya anyathā karaṇe vetana-nāśaḥ tad-dvi-guṇaḥ ca daṇḍaḥ .. 04.1.07 ..
तन्तु-वाया दश-एकादशिकं सूत्रं वर्धयेयुः ॥ ०४.१.०८ ॥
तन्तु-वायाः दश-एकादशिकम् सूत्रम् वर्धयेयुः ॥ ०४।१।०८ ॥
tantu-vāyāḥ daśa-ekādaśikam sūtram vardhayeyuḥ .. 04.1.08 ..
वृद्धिच्-छेदे छेद-द्वि-गुणो दण्डः ॥ ०४.१.०९ ॥
वृद्धि-छेदे छेद-द्वि-गुणः दण्डः ॥ ०४।१।०९ ॥
vṛddhi-chede cheda-dvi-guṇaḥ daṇḍaḥ .. 04.1.09 ..
सूत्र-मूल्यं वान-वेतनं । क्षौम-कौशेयानां अध्यर्ध-गुणं । पत्त्र-ऊर्णा-कम्बल-दुकूलानां द्वि-गुणं ॥ ०४.१.१० ॥
सूत्र-मूल्यम् वान-वेतनम् । क्षौम-कौशेयानाम् अध्यर्ध-गुणम् । पत्त्र-ऊर्णा-कम्बल-दुकूलानाम् द्वि-गुणम् ॥ ०४।१।१० ॥
sūtra-mūlyam vāna-vetanam . kṣauma-kauśeyānām adhyardha-guṇam . pattra-ūrṇā-kambala-dukūlānām dvi-guṇam .. 04.1.10 ..
मान-हीने हीन-अवहीनं वेतनं तद्-द्वि-गुणश्च दण्डः । तुला-हीने हीन-चतुर्-गुणो दण्डः । सूत्र-परिवर्तने मूल्य-द्वि-गुणः ॥ ०४.१.११ ॥
मान-हीने हीन-अवहीनम् वेतनम् तद्-द्वि-गुणः च दण्डः । तुला-हीने हीन-चतुर्-गुणः दण्डः । सूत्र-परिवर्तने मूल्य-द्वि-गुणः ॥ ०४।१।११ ॥
māna-hīne hīna-avahīnam vetanam tad-dvi-guṇaḥ ca daṇḍaḥ . tulā-hīne hīna-catur-guṇaḥ daṇḍaḥ . sūtra-parivartane mūlya-dvi-guṇaḥ .. 04.1.11 ..
तेन द्वि-पट-वानं व्याख्यातं ॥ ०४.१.१२ ॥
तेन द्वि-पट-वानम् व्याख्यातम् ॥ ०४।१।१२ ॥
tena dvi-paṭa-vānam vyākhyātam .. 04.1.12 ..
ऊर्णा-तुलायाः पञ्च-पलिको विहननच्-छेदो रोमच्-छेदश्च ॥ ०४.१.१३ ॥
ऊर्णा-तुलायाः पञ्च-पलिकः विहनन-छेदः रोम-छेदः च ॥ ०४।१।१३ ॥
ūrṇā-tulāyāḥ pañca-palikaḥ vihanana-chedaḥ roma-chedaḥ ca .. 04.1.13 ..
रजकाः काष्ठ-फलक-श्लक्ष्ण-शिलासु वस्त्राणि नेनिज्युः ॥ ०४.१.१४ ॥
रजकाः काष्ठ-फलक-श्लक्ष्ण-शिलासु वस्त्राणि नेनिज्युः ॥ ०४।१।१४ ॥
rajakāḥ kāṣṭha-phalaka-ślakṣṇa-śilāsu vastrāṇi nenijyuḥ .. 04.1.14 ..
अन्यत्र नेनिजतो वस्त्र-उपघातं षट्-पणं च दण्डं दद्युः ॥ ०४.१.१५ ॥
अन्यत्र नेनिजतः वस्त्र-उपघातम् षष्-पणम् च दण्डम् दद्युः ॥ ०४।१।१५ ॥
anyatra nenijataḥ vastra-upaghātam ṣaṣ-paṇam ca daṇḍam dadyuḥ .. 04.1.15 ..
मुद्गर-अङ्कादन्यद्वासः परिदधानास्त्रि-पणं दण्डं दद्युः ॥ ०४.१.१६ ॥
मुद्गर-अङ्कात् अन्यत् वासः परिदधानाः त्रि-पणम् दण्डम् दद्युः ॥ ०४।१।१६ ॥
mudgara-aṅkāt anyat vāsaḥ paridadhānāḥ tri-paṇam daṇḍam dadyuḥ .. 04.1.16 ..
पर-वस्त्र-विक्रय-अवक्रय-आधानेषु च द्वादश-पणो दण्डः । परिवर्तने मूल्य-द्वि-गुणो वस्त्र-दानं च ॥ ०४.१.१७ ॥
पर-वस्त्र-विक्रय-अवक्रय-आधानेषु च द्वादश-पणः दण्डः । परिवर्तने मूल्य-द्वि-गुणः वस्त्र-दानम् च ॥ ०४।१।१७ ॥
para-vastra-vikraya-avakraya-ādhāneṣu ca dvādaśa-paṇaḥ daṇḍaḥ . parivartane mūlya-dvi-guṇaḥ vastra-dānam ca .. 04.1.17 ..
मुकुल-अवदातं शिला-पट्ट-शुद्धं धौत-सूत्र-वर्णं प्रमृष्ट-श्वेतं चएक-रात्र-उत्तरं दद्युः ॥ ०४.१.१८ ॥
मुकुल-अवदातम् शिला-पट्ट-शुद्धम् धौत-सूत्र-वर्णम् प्रमृष्ट-श्वेतम् च एक-रात्र-उत्तरम् दद्युः ॥ ०४।१।१८ ॥
mukula-avadātam śilā-paṭṭa-śuddham dhauta-sūtra-varṇam pramṛṣṭa-śvetam ca eka-rātra-uttaram dadyuḥ .. 04.1.18 ..
पञ्च-रात्रिकं तनु-रागं । षड्-रात्रिकं नीलं । पुष्प-लाक्षा-मञ्जिष्ठा-रक्तं गुरु-परिकर्म यत्न-उपचार्यं जात्यं वासः सप्त-रात्रिकं ॥ ०४.१.१९ ॥
पञ्च-रात्रिकम् तनु-रागम् । षष्-रात्रिकम् नीलम् । पुष्प-लाक्षा-मञ्जिष्ठा-रक्तम् गुरु-परिकर्म यत्न-उपचार्यम् जात्यम् वासः सप्त-रात्रिकम् ॥ ०४।१।१९ ॥
pañca-rātrikam tanu-rāgam . ṣaṣ-rātrikam nīlam . puṣpa-lākṣā-mañjiṣṭhā-raktam guru-parikarma yatna-upacāryam jātyam vāsaḥ sapta-rātrikam .. 04.1.19 ..
ततः परं वेतन-हानिं प्राप्नुयुः ॥ ०४.१.२० ॥
ततस् परम् वेतन-हानिम् प्राप्नुयुः ॥ ०४।१।२० ॥
tatas param vetana-hānim prāpnuyuḥ .. 04.1.20 ..
श्रद्धेया राग-विवादेषु वेतनं कुशलाः कल्पयेयुः ॥ ०४.१.२१ ॥
श्रद्धेयाः राग-विवादेषु वेतनम् कुशलाः कल्पयेयुः ॥ ०४।१।२१ ॥
śraddheyāḥ rāga-vivādeṣu vetanam kuśalāḥ kalpayeyuḥ .. 04.1.21 ..
परार्ध्यानां पणो वेतनं । मध्यमानां अर्ध-पणः । प्रत्यवराणां पादः । स्थूलकानां माषक-द्वि-माषकं । द्वि-गुणं रक्तकानां ॥ ०४.१.२२ ॥
परार्ध्यानाम् पणः वेतनम् । मध्यमानाम् अर्ध-पणः । प्रत्यवराणाम् पादः । स्थूलकानाम् माषक-द्वि-माषकम् । द्वि-गुणम् रक्तकानाम् ॥ ०४।१।२२ ॥
parārdhyānām paṇaḥ vetanam . madhyamānām ardha-paṇaḥ . pratyavarāṇām pādaḥ . sthūlakānām māṣaka-dvi-māṣakam . dvi-guṇam raktakānām .. 04.1.22 ..
प्रथम-नेजने चतुर्-भागः क्षयः । द्वितीये पञ्च-भागः ॥ ०४.१.२३ ॥
प्रथम-नेजने चतुर्-भागः क्षयः । द्वितीये पञ्च-भागः ॥ ०४।१।२३ ॥
prathama-nejane catur-bhāgaḥ kṣayaḥ . dvitīye pañca-bhāgaḥ .. 04.1.23 ..
तेनौत्तरं व्याख्यातं ॥ ०४.१.२४ ॥
तेन औत्तरम् व्याख्यातम् ॥ ०४।१।२४ ॥
tena auttaram vyākhyātam .. 04.1.24 ..
रजकैस्तुन्न-वाया व्याख्याताः ॥ ०४.१.२५ ॥
रजकैः तुन्न-वायाः व्याख्याताः ॥ ०४।१।२५ ॥
rajakaiḥ tunna-vāyāḥ vyākhyātāḥ .. 04.1.25 ..
सुवर्ण-काराणां अशुचि-हस्ताद्रूप्यं सुवर्णं अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः । विरूपं चतुर्-विंशति-पणः । चोर-हस्तादष्ट-चत्वारिंशत्-पणः ॥ ०४.१.२६ ॥
सुवर्ण-काराणाम् अशुचि-हस्तात् रूप्यम् सुवर्णम् अन् आख्याय सरूपम् क्रीणताम् द्वादश-पणः दण्डः । विरूपम् चतुर्-विंशति-पणः । चोर-हस्तात् अष्ट-चत्वारिंशत्-पणः ॥ ०४।१।२६ ॥
suvarṇa-kārāṇām aśuci-hastāt rūpyam suvarṇam an ākhyāya sarūpam krīṇatām dvādaśa-paṇaḥ daṇḍaḥ . virūpam catur-viṃśati-paṇaḥ . cora-hastāt aṣṭa-catvāriṃśat-paṇaḥ .. 04.1.26 ..
प्रच्छन्न-विरूप-मूल्य-हीन-क्रयेषु स्तेय-दण्डः । कृत-भाण्ड-उपधौ च ॥ ०४.१.२७ ॥
प्रच्छन्न-विरूप-मूल्य-हीन-क्रयेषु स्तेय-दण्डः । कृत-भाण्ड-उपधौ च ॥ ०४।१।२७ ॥
pracchanna-virūpa-mūlya-hīna-krayeṣu steya-daṇḍaḥ . kṛta-bhāṇḍa-upadhau ca .. 04.1.27 ..
सुवर्णान्माषकं अपहरतो द्वि-शतो दण्डः । रूप्य-धरणान्माषकं अपहरतो द्वादश-पणः ॥ ०४.१.२८ ॥
सुवर्णात् माषकम् अपहरतः द्वि-शतः दण्डः । रूप्य-धरणात् माषकम् अपहरतः द्वादश-पणः ॥ ०४।१।२८ ॥
suvarṇāt māṣakam apaharataḥ dvi-śataḥ daṇḍaḥ . rūpya-dharaṇāt māṣakam apaharataḥ dvādaśa-paṇaḥ .. 04.1.28 ..
तेनौत्तरं व्याख्यातं ॥ ०४.१.२९ ॥
तेन औत्तरम् व्याख्यातम् ॥ ०४।१।२९ ॥
tena auttaram vyākhyātam .. 04.1.29 ..
वर्ण-उत्कर्षं अपसारणं योगं वा साधयतः पञ्च-शतो दण्डः ॥ ०४.१.३० ॥
वर्ण-उत्कर्षम् अपसारणम् योगम् वा साधयतः पञ्च-शतः दण्डः ॥ ०४।१।३० ॥
varṇa-utkarṣam apasāraṇam yogam vā sādhayataḥ pañca-śataḥ daṇḍaḥ .. 04.1.30 ..
तयोरपचरणे रागस्यापहारं विद्यात् ॥ ०४.१.३१ ॥
तयोः अपचरणे रागस्य अपहारम् विद्यात् ॥ ०४।१।३१ ॥
tayoḥ apacaraṇe rāgasya apahāram vidyāt .. 04.1.31 ..
माषको वेतनं रूप्य-धरणस्य । सुवर्णस्याष्ट-भागः ॥ ०४.१.३२ ॥
माषकः वेतनम् रूप्य-धरणस्य । सुवर्णस्य अष्ट-भागः ॥ ०४।१।३२ ॥
māṣakaḥ vetanam rūpya-dharaṇasya . suvarṇasya aṣṭa-bhāgaḥ .. 04.1.32 ..
शिक्षा-विशेषेण द्वि-गुणो वेतन-वृद्धिः ॥ ०४.१.३३ ॥
शिक्षा-विशेषेण द्वि-गुणः वेतन-वृद्धिः ॥ ०४।१।३३ ॥
śikṣā-viśeṣeṇa dvi-guṇaḥ vetana-vṛddhiḥ .. 04.1.33 ..
तेनौत्तरं व्याख्यातं ॥ ०४.१.३४ ॥
तेन औत्तरम् व्याख्यातम् ॥ ०४।१।३४ ॥
tena auttaram vyākhyātam .. 04.1.34 ..
ताम्र-वृत्त-कंस-वैकृन्तक-आर-कूटकानां पञ्चकं शतं वेतनं ॥ ०४.१.३५ ॥
ताम्र-वृत्त-कंस-वैकृन्तक-आर-कूटकानाम् पञ्चकम् शतम् वेतनम् ॥ ०४।१।३५ ॥
tāmra-vṛtta-kaṃsa-vaikṛntaka-āra-kūṭakānām pañcakam śatam vetanam .. 04.1.35 ..
ताम्र-पिण्डो दश-भाग-क्षयः ॥ ०४.१.३६ ॥
ताम्र-पिण्डः दश-भाग-क्षयः ॥ ०४।१।३६ ॥
tāmra-piṇḍaḥ daśa-bhāga-kṣayaḥ .. 04.1.36 ..
पल-हीने हीन-द्वि-गुणो दण्डः ॥ ०४.१.३७ ॥
पल-हीने हीन-द्वि-गुणः दण्डः ॥ ०४।१।३७ ॥
pala-hīne hīna-dvi-guṇaḥ daṇḍaḥ .. 04.1.37 ..
तेनौत्तरं व्याख्यातं ॥ ०४.१.३८ ॥
तेन औत्तरम् व्याख्यातम् ॥ ०४।१।३८ ॥
tena auttaram vyākhyātam .. 04.1.38 ..
सीस-त्रपु-पिण्डो विंशति-भाग-क्षयः ॥ ०४.१.३९ ॥
सीस-त्रपु-पिण्डः विंशति-भाग-क्षयः ॥ ०४।१।३९ ॥
sīsa-trapu-piṇḍaḥ viṃśati-bhāga-kṣayaḥ .. 04.1.39 ..
काकणी चास्य पल-वेतनं ॥ ०४.१.४० ॥
काकणी च अस्य पल-वेतनम् ॥ ०४।१।४० ॥
kākaṇī ca asya pala-vetanam .. 04.1.40 ..
काल-आयस-पिण्डः पञ्च-भाग-क्षयः ॥ ०४.१.४१ ॥
काल-आयस-पिण्डः पञ्च-भाग-क्षयः ॥ ०४।१।४१ ॥
kāla-āyasa-piṇḍaḥ pañca-bhāga-kṣayaḥ .. 04.1.41 ..
काकणी-द्वयं चास्य पल-वेतनं ॥ ०४.१.४२ ॥
काकणी-द्वयम् च अस्य पल-वेतनम् ॥ ०४।१।४२ ॥
kākaṇī-dvayam ca asya pala-vetanam .. 04.1.42 ..
तेनौत्तरं व्याख्यातं ॥ ०४.१.४३ ॥
तेन औत्तरम् व्याख्यातम् ॥ ०४।१।४३ ॥
tena auttaram vyākhyātam .. 04.1.43 ..
रूप-दर्शकस्य स्थितां पण-यात्रां अकोप्यां कोपयतः कोप्यां अकोपयतो द्वादश-पणो दण्डः ॥ ०४.१.४४ ॥
रूप-दर्शकस्य स्थिताम् पण-यात्राम् अ कोप्याम् कोपयतः कोप्याम् अ कोपयतः द्वादश-पणः दण्डः ॥ ०४।१।४४ ॥
rūpa-darśakasya sthitām paṇa-yātrām a kopyām kopayataḥ kopyām a kopayataḥ dvādaśa-paṇaḥ daṇḍaḥ .. 04.1.44 ..
व्याजी-परिशुद्धौ पण-यात्रा ॥ ०४.१.४५ ॥
व्याजी-परिशुद्धौ पण-यात्रा ॥ ०४।१।४५ ॥
vyājī-pariśuddhau paṇa-yātrā .. 04.1.45 ..
पणान्माषकं उपजीवतो द्वादश-पणो दण्डः ॥ ०४.१.४६ ॥
पणात् माषकम् उपजीवतः द्वादश-पणः दण्डः ॥ ०४।१।४६ ॥
paṇāt māṣakam upajīvataḥ dvādaśa-paṇaḥ daṇḍaḥ .. 04.1.46 ..
तेनौत्तरं व्याख्यातं ॥ ०४.१.४७ ॥
तेन औत्तरम् व्याख्यातम् ॥ ०४।१।४७ ॥
tena auttaram vyākhyātam .. 04.1.47 ..
कूट-रूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः । कोशे प्रक्षिपतो वधः ॥ ०४.१.४८ ॥
कूट-रूपम् कारयतः प्रतिगृह्णतः निर्यापयतः वा सहस्रम् दण्डः । कोशे प्रक्षिपतः वधः ॥ ०४।१।४८ ॥
kūṭa-rūpam kārayataḥ pratigṛhṇataḥ niryāpayataḥ vā sahasram daṇḍaḥ . kośe prakṣipataḥ vadhaḥ .. 04.1.48 ..
चरक-पांसु-धावकाः सार-त्रि-भागं । द्वौ राजा रत्नं च ॥ ०४.१.४९ ॥
चरक-पांसु-धावकाः सार-त्रि-भागम् । द्वौ राजा रत्नम् च ॥ ०४।१।४९ ॥
caraka-pāṃsu-dhāvakāḥ sāra-tri-bhāgam . dvau rājā ratnam ca .. 04.1.49 ..
रत्न-अपहार उत्तमो दण्डः ॥ ०४.१.५० ॥
रत्न-अपहारे उत्तमः दण्डः ॥ ०४।१।५० ॥
ratna-apahāre uttamaḥ daṇḍaḥ .. 04.1.50 ..
खनि-रत्न-निधि-निवेदनेषु षष्ठं अंशं निवेत्ता लभेत । द्वादशं अंशं भृतकः ॥ ०४.१.५१ ॥
खनि-रत्न-निधि-निवेदनेषु षष्ठम् अंशम् निवेत्ता लभेत । द्वादशम् अंशम् भृतकः ॥ ०४।१।५१ ॥
khani-ratna-nidhi-nivedaneṣu ṣaṣṭham aṃśam nivettā labheta . dvādaśam aṃśam bhṛtakaḥ .. 04.1.51 ..
शत-सहस्रादूर्ध्वं राज-गामी निधिः ॥ ०४.१.५२ ॥
शत-सहस्रात् ऊर्ध्वम् राज-गामी निधिः ॥ ०४।१।५२ ॥
śata-sahasrāt ūrdhvam rāja-gāmī nidhiḥ .. 04.1.52 ..
ऊने षष्ठं अंशं दद्यात् ॥ ०४.१.५३ ॥
ऊने षष्ठम् अंशम् दद्यात् ॥ ०४।१।५३ ॥
ūne ṣaṣṭham aṃśam dadyāt .. 04.1.53 ..
पौर्वपौरुषिकं निधिं जानपदः शुचिः स्व-करणेन समग्रं लभेत ॥ ०४.१.५४ ॥
पौर्वपौरुषिकम् निधिम् जानपदः शुचिः स्व-करणेन समग्रम् लभेत ॥ ०४।१।५४ ॥
paurvapauruṣikam nidhim jānapadaḥ śuciḥ sva-karaṇena samagram labheta .. 04.1.54 ..
स्व-करण-अभावे पञ्च-शतो दण्डः । प्रच्छन्न-आदाने सहस्रं ॥ ०४.१.५५ ॥
स्व-करण-अभावे पञ्च-शतः दण्डः । प्रच्छन्न-आदाने सहस्रं ॥ ०४।१।५५ ॥
sva-karaṇa-abhāve pañca-śataḥ daṇḍaḥ . pracchanna-ādāne sahasraṃ .. 04.1.55 ..
भिषजः प्राण-आबाधिकं अनाख्यायौपक्रममाणस्य विपत्तौ पूर्वः साहस-दण्डः । कर्म-अपराधेन विपत्तौ मध्यमः ॥ ०४.१.५६ ॥
भिषजः प्राण-आबाधिकम् अन् आख्याय उपक्रममाणस्य विपत्तौ पूर्वः साहस-दण्डः । कर्म-अपराधेन विपत्तौ मध्यमः ॥ ०४।१।५६ ॥
bhiṣajaḥ prāṇa-ābādhikam an ākhyāya upakramamāṇasya vipattau pūrvaḥ sāhasa-daṇḍaḥ . karma-aparādhena vipattau madhyamaḥ .. 04.1.56 ..
मर्म-वध-वैगुण्य-करणे दण्ड-पारुष्यं विद्यात् ॥ ०४.१.५७ ॥
मर्म-वध-वैगुण्य-करणे दण्ड-पारुष्यम् विद्यात् ॥ ०४।१।५७ ॥
marma-vadha-vaiguṇya-karaṇe daṇḍa-pāruṣyam vidyāt .. 04.1.57 ..
कुशीलवा वर्षा-रात्रं एकस्था वसेयुः ॥ ०४.१.५८ ॥
कुशीलवाः वर्षा-रात्रम् एकस्थाः वसेयुः ॥ ०४।१।५८ ॥
kuśīlavāḥ varṣā-rātram ekasthāḥ vaseyuḥ .. 04.1.58 ..
काम-दानं अतिमात्रं एकस्यातिवादं च वर्जयेयुः ॥ ०४.१.५९ ॥
काम-दानम् अतिमात्रम् एकस्य अतिवादम् च वर्जयेयुः ॥ ०४।१।५९ ॥
kāma-dānam atimātram ekasya ativādam ca varjayeyuḥ .. 04.1.59 ..
तस्यातिक्रमे द्वादश-पणो दण्डः ॥ ०४.१.६० ॥
तस्य अतिक्रमे द्वादश-पणः दण्डः ॥ ०४।१।६० ॥
tasya atikrame dvādaśa-paṇaḥ daṇḍaḥ .. 04.1.60 ..
कामं देश-जाति-गोत्र-चरण-मैथुन-अवहासेन नर्मयेयुः ॥ ०४.१.६१ ॥
कामम् देश-जाति-गोत्र-चरण-मैथुन-अवहासेन नर्मयेयुः ॥ ०४।१।६१ ॥
kāmam deśa-jāti-gotra-caraṇa-maithuna-avahāsena narmayeyuḥ .. 04.1.61 ..
कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः ॥ ०४.१.६२ ॥
कुशीलवैः चारणाः भिक्षुकाः च व्याख्याताः ॥ ०४।१।६२ ॥
kuśīlavaiḥ cāraṇāḥ bhikṣukāḥ ca vyākhyātāḥ .. 04.1.62 ..
तेषां अयः-शूलेन यावतः पणानभिवदेयुस्तावन्तः शिफा-प्रहारा दण्डाः ॥ ०४.१.६३ ॥
तेषाम् अयः-शूलेन यावतः पणान् अभिवदेयुः तावन्तः शिफा-प्रहाराः दण्डाः ॥ ०४।१।६३ ॥
teṣām ayaḥ-śūlena yāvataḥ paṇān abhivadeyuḥ tāvantaḥ śiphā-prahārāḥ daṇḍāḥ .. 04.1.63 ..
शेषाणां कर्मणां निष्पत्ति-वेतनं शिल्पिनां कल्पयेत् ॥ ०४.१.६४ ॥
शेषाणाम् कर्मणाम् निष्पत्ति-वेतनम् शिल्पिनाम् कल्पयेत् ॥ ०४।१।६४ ॥
śeṣāṇām karmaṇām niṣpatti-vetanam śilpinām kalpayet .. 04.1.64 ..
एवं चोरानचोर-आख्यान्वणिक्-कारु-कुशीलवान् । ॥ ०४.१.६५अ ब ॥
एवम् चोरान् अ चोर-आख्यान् वणिज्-कारु-कुशीलवान् । ॥ ०४।१।६५अ ब ॥
evam corān a cora-ākhyān vaṇij-kāru-kuśīlavān . .. 04.1.65a ba ..
भिक्षुकान्कुहकांश्चान्यान्वारयेद्देश-पीडनात् ॥ ०४.१.६६च्द् ॥
भिक्षुकान् कुहकान् च अन्यान् वारयेत् देश-पीडनात् ॥ ०४।१।६६च् ॥
bhikṣukān kuhakān ca anyān vārayet deśa-pīḍanāt .. 04.1.66c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In