Artha Shastra

Chaturtho Adhikarana - Adhyaya 1

Protection of Artisans

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
प्रदेष्टारस्त्रयस्त्रयोअमात्याः कण्टक-शोधनं कुर्युः ।। ०४.१.०१ ।।
pradeṣṭārastrayastrayoamātyāḥ kaṇṭaka-śodhanaṃ kuryuḥ || 04.1.01 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   1

अर्थ्य-प्रतीकाराः कारु-शासितारः संनिक्षेप्तारः स्व-वित्त-कारवः श्रेणी-प्रमाणा निक्षेपं गृह्णीयुः ।। ०४.१.०२ ।।
arthya-pratīkārāḥ kāru-śāsitāraḥ saṃnikṣeptāraḥ sva-vitta-kāravaḥ śreṇī-pramāṇā nikṣepaṃ gṛhṇīyuḥ || 04.1.02 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   2

विपत्तौ श्रेणी निक्षेपं भजेत ।। ०४.१.०३ ।।
vipattau śreṇī nikṣepaṃ bhajeta || 04.1.03 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   3

निर्दिष्ट-देश-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-देश-कालं कार्य-अपदेशं ।। ०४.१.०४ ।।
nirdiṣṭa-deśa-kāla-kāryaṃ ca karma kuryuḥ | anirdiṣṭa-deśa-kālaṃ kārya-apadeśaṃ || 04.1.04 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   4

काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ।। ०४.१.०५ ।।
kāla-atipātane pāda-hīnaṃ vetanaṃ tad-dvi-guṇaśca daṇḍaḥ || 04.1.05 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   5

अन्यत्र भ्रेष-उपनिपाताभ्यां नष्टं विनष्टं वाअभ्यावहेयुः ।। ०४.१.०६ ।।
anyatra bhreṣa-upanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vāabhyāvaheyuḥ || 04.1.06 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   6

कार्यस्यान्यथा-करणे वेतन-नाशस्तद्-द्वि-गुणश्च दण्डः ।। ०४.१.०७ ।।
kāryasyānyathā-karaṇe vetana-nāśastad-dvi-guṇaśca daṇḍaḥ || 04.1.07 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   7

तन्तु-वाया दश-एकादशिकं सूत्रं वर्धयेयुः ।। ०४.१.०८ ।।
tantu-vāyā daśa-ekādaśikaṃ sūtraṃ vardhayeyuḥ || 04.1.08 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   8

वृद्धिच्-छेदे छेद-द्वि-गुणो दण्डः ।। ०४.१.०९ ।।
vṛddhic-chede cheda-dvi-guṇo daṇḍaḥ || 04.1.09 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   9

सूत्र-मूल्यं वान-वेतनं । क्षौम-कौशेयानां अध्यर्ध-गुणं । पत्त्र-ऊर्णा-कम्बल-दुकूलानां द्वि-गुणं ।। ०४.१.१० ।।
sūtra-mūlyaṃ vāna-vetanaṃ | kṣauma-kauśeyānāṃ adhyardha-guṇaṃ | pattra-ūrṇā-kambala-dukūlānāṃ dvi-guṇaṃ || 04.1.10 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   10

मान-हीने हीन-अवहीनं वेतनं तद्-द्वि-गुणश्च दण्डः । तुला-हीने हीन-चतुर्-गुणो दण्डः । सूत्र-परिवर्तने मूल्य-द्वि-गुणः ।। ०४.१.११ ।।
māna-hīne hīna-avahīnaṃ vetanaṃ tad-dvi-guṇaśca daṇḍaḥ | tulā-hīne hīna-catur-guṇo daṇḍaḥ | sūtra-parivartane mūlya-dvi-guṇaḥ || 04.1.11 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   11

तेन द्वि-पट-वानं व्याख्यातं ।। ०४.१.१२ ।।
tena dvi-paṭa-vānaṃ vyākhyātaṃ || 04.1.12 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   12

ऊर्णा-तुलायाः पञ्च-पलिको विहननच्-छेदो रोमच्-छेदश्च ।। ०४.१.१३ ।।
ūrṇā-tulāyāḥ pañca-paliko vihananac-chedo romac-chedaśca || 04.1.13 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   13

रजकाः काष्ठ-फलक-श्लक्ष्ण-शिलासु वस्त्राणि नेनिज्युः ।। ०४.१.१४ ।।
rajakāḥ kāṣṭha-phalaka-ślakṣṇa-śilāsu vastrāṇi nenijyuḥ || 04.1.14 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   14

अन्यत्र नेनिजतो वस्त्र-उपघातं षट्-पणं च दण्डं दद्युः ।। ०४.१.१५ ।।
anyatra nenijato vastra-upaghātaṃ ṣaṭ-paṇaṃ ca daṇḍaṃ dadyuḥ || 04.1.15 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   15

मुद्गर-अङ्कादन्यद्वासः परिदधानास्त्रि-पणं दण्डं दद्युः ।। ०४.१.१६ ।।
mudgara-aṅkādanyadvāsaḥ paridadhānāstri-paṇaṃ daṇḍaṃ dadyuḥ || 04.1.16 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   16

पर-वस्त्र-विक्रय-अवक्रय-आधानेषु च द्वादश-पणो दण्डः । परिवर्तने मूल्य-द्वि-गुणो वस्त्र-दानं च ।। ०४.१.१७ ।।
para-vastra-vikraya-avakraya-ādhāneṣu ca dvādaśa-paṇo daṇḍaḥ | parivartane mūlya-dvi-guṇo vastra-dānaṃ ca || 04.1.17 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   17

मुकुल-अवदातं शिला-पट्ट-शुद्धं धौत-सूत्र-वर्णं प्रमृष्ट-श्वेतं चएक-रात्र-उत्तरं दद्युः ।। ०४.१.१८ ।।
mukula-avadātaṃ śilā-paṭṭa-śuddhaṃ dhauta-sūtra-varṇaṃ pramṛṣṭa-śvetaṃ caeka-rātra-uttaraṃ dadyuḥ || 04.1.18 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   18

पञ्च-रात्रिकं तनु-रागं । षड्-रात्रिकं नीलं । पुष्प-लाक्षा-मञ्जिष्ठा-रक्तं गुरु-परिकर्म यत्न-उपचार्यं जात्यं वासः सप्त-रात्रिकं ।। ०४.१.१९ ।।
pañca-rātrikaṃ tanu-rāgaṃ | ṣaḍ-rātrikaṃ nīlaṃ | puṣpa-lākṣā-mañjiṣṭhā-raktaṃ guru-parikarma yatna-upacāryaṃ jātyaṃ vāsaḥ sapta-rātrikaṃ || 04.1.19 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   19

ततः परं वेतन-हानिं प्राप्नुयुः ।। ०४.१.२० ।।
tataḥ paraṃ vetana-hāniṃ prāpnuyuḥ || 04.1.20 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   20

श्रद्धेया राग-विवादेषु वेतनं कुशलाः कल्पयेयुः ।। ०४.१.२१ ।।
śraddheyā rāga-vivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ || 04.1.21 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   21

परार्ध्यानां पणो वेतनं । मध्यमानां अर्ध-पणः । प्रत्यवराणां पादः । स्थूलकानां माषक-द्वि-माषकं । द्वि-गुणं रक्तकानां ।। ०४.१.२२ ।।
parārdhyānāṃ paṇo vetanaṃ | madhyamānāṃ ardha-paṇaḥ | pratyavarāṇāṃ pādaḥ | sthūlakānāṃ māṣaka-dvi-māṣakaṃ | dvi-guṇaṃ raktakānāṃ || 04.1.22 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   22

प्रथम-नेजने चतुर्-भागः क्षयः । द्वितीये पञ्च-भागः ।। ०४.१.२३ ।।
prathama-nejane catur-bhāgaḥ kṣayaḥ | dvitīye pañca-bhāgaḥ || 04.1.23 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   23

तेनौत्तरं व्याख्यातं ।। ०४.१.२४ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.24 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   24

रजकैस्तुन्न-वाया व्याख्याताः ।। ०४.१.२५ ।।
rajakaistunna-vāyā vyākhyātāḥ || 04.1.25 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   25

सुवर्ण-काराणां अशुचि-हस्ताद्रूप्यं सुवर्णं अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः । विरूपं चतुर्-विंशति-पणः । चोर-हस्तादष्ट-चत्वारिंशत्-पणः ।। ०४.१.२६ ।।
suvarṇa-kārāṇāṃ aśuci-hastādrūpyaṃ suvarṇaṃ anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍaḥ | virūpaṃ catur-viṃśati-paṇaḥ | cora-hastādaṣṭa-catvāriṃśat-paṇaḥ || 04.1.26 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   26

प्रच्छन्न-विरूप-मूल्य-हीन-क्रयेषु स्तेय-दण्डः । कृत-भाण्ड-उपधौ च ।। ०४.१.२७ ।।
pracchanna-virūpa-mūlya-hīna-krayeṣu steya-daṇḍaḥ | kṛta-bhāṇḍa-upadhau ca || 04.1.27 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   27

सुवर्णान्माषकं अपहरतो द्वि-शतो दण्डः । रूप्य-धरणान्माषकं अपहरतो द्वादश-पणः ।। ०४.१.२८ ।।
suvarṇānmāṣakaṃ apaharato dvi-śato daṇḍaḥ | rūpya-dharaṇānmāṣakaṃ apaharato dvādaśa-paṇaḥ || 04.1.28 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   28

तेनौत्तरं व्याख्यातं ।। ०४.१.२९ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.29 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   29

वर्ण-उत्कर्षं अपसारणं योगं वा साधयतः पञ्च-शतो दण्डः ।। ०४.१.३० ।।
varṇa-utkarṣaṃ apasāraṇaṃ yogaṃ vā sādhayataḥ pañca-śato daṇḍaḥ || 04.1.30 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   30

तयोरपचरणे रागस्यापहारं विद्यात् ।। ०४.१.३१ ।।
tayorapacaraṇe rāgasyāpahāraṃ vidyāt || 04.1.31 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   31

माषको वेतनं रूप्य-धरणस्य । सुवर्णस्याष्ट-भागः ।। ०४.१.३२ ।।
māṣako vetanaṃ rūpya-dharaṇasya | suvarṇasyāṣṭa-bhāgaḥ || 04.1.32 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   32

शिक्षा-विशेषेण द्वि-गुणो वेतन-वृद्धिः ।। ०४.१.३३ ।।
śikṣā-viśeṣeṇa dvi-guṇo vetana-vṛddhiḥ || 04.1.33 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   33

तेनौत्तरं व्याख्यातं ।। ०४.१.३४ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.34 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   34

ताम्र-वृत्त-कंस-वैकृन्तक-आर-कूटकानां पञ्चकं शतं वेतनं ।। ०४.१.३५ ।।
tāmra-vṛtta-kaṃsa-vaikṛntaka-āra-kūṭakānāṃ pañcakaṃ śataṃ vetanaṃ || 04.1.35 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   35

ताम्र-पिण्डो दश-भाग-क्षयः ।। ०४.१.३६ ।।
tāmra-piṇḍo daśa-bhāga-kṣayaḥ || 04.1.36 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   36

पल-हीने हीन-द्वि-गुणो दण्डः ।। ०४.१.३७ ।।
pala-hīne hīna-dvi-guṇo daṇḍaḥ || 04.1.37 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   37

तेनौत्तरं व्याख्यातं ।। ०४.१.३८ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.38 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   38

सीस-त्रपु-पिण्डो विंशति-भाग-क्षयः ।। ०४.१.३९ ।।
sīsa-trapu-piṇḍo viṃśati-bhāga-kṣayaḥ || 04.1.39 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   39

काकणी चास्य पल-वेतनं ।। ०४.१.४० ।।
kākaṇī cāsya pala-vetanaṃ || 04.1.40 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   40

काल-आयस-पिण्डः पञ्च-भाग-क्षयः ।। ०४.१.४१ ।।
kāla-āyasa-piṇḍaḥ pañca-bhāga-kṣayaḥ || 04.1.41 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   41

काकणी-द्वयं चास्य पल-वेतनं ।। ०४.१.४२ ।।
kākaṇī-dvayaṃ cāsya pala-vetanaṃ || 04.1.42 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   42

तेनौत्तरं व्याख्यातं ।। ०४.१.४३ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.43 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   43

रूप-दर्शकस्य स्थितां पण-यात्रां अकोप्यां कोपयतः कोप्यां अकोपयतो द्वादश-पणो दण्डः ।। ०४.१.४४ ।।
rūpa-darśakasya sthitāṃ paṇa-yātrāṃ akopyāṃ kopayataḥ kopyāṃ akopayato dvādaśa-paṇo daṇḍaḥ || 04.1.44 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   44

व्याजी-परिशुद्धौ पण-यात्रा ।। ०४.१.४५ ।।
vyājī-pariśuddhau paṇa-yātrā || 04.1.45 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   45

पणान्माषकं उपजीवतो द्वादश-पणो दण्डः ।। ०४.१.४६ ।।
paṇānmāṣakaṃ upajīvato dvādaśa-paṇo daṇḍaḥ || 04.1.46 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   46

तेनौत्तरं व्याख्यातं ।। ०४.१.४७ ।।
tenauttaraṃ vyākhyātaṃ || 04.1.47 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   47

कूट-रूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः । कोशे प्रक्षिपतो वधः ।। ०४.१.४८ ।।
kūṭa-rūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ | kośe prakṣipato vadhaḥ || 04.1.48 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   48

चरक-पांसु-धावकाः सार-त्रि-भागं । द्वौ राजा रत्नं च ।। ०४.१.४९ ।।
caraka-pāṃsu-dhāvakāḥ sāra-tri-bhāgaṃ | dvau rājā ratnaṃ ca || 04.1.49 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   49

रत्न-अपहार उत्तमो दण्डः ।। ०४.१.५० ।।
ratna-apahāra uttamo daṇḍaḥ || 04.1.50 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   50

खनि-रत्न-निधि-निवेदनेषु षष्ठं अंशं निवेत्ता लभेत । द्वादशं अंशं भृतकः ।। ०४.१.५१ ।।
khani-ratna-nidhi-nivedaneṣu ṣaṣṭhaṃ aṃśaṃ nivettā labheta | dvādaśaṃ aṃśaṃ bhṛtakaḥ || 04.1.51 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   51

शत-सहस्रादूर्ध्वं राज-गामी निधिः ।। ०४.१.५२ ।।
śata-sahasrādūrdhvaṃ rāja-gāmī nidhiḥ || 04.1.52 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   52

ऊने षष्ठं अंशं दद्यात् ।। ०४.१.५३ ।।
ūne ṣaṣṭhaṃ aṃśaṃ dadyāt || 04.1.53 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   53

पौर्वपौरुषिकं निधिं जानपदः शुचिः स्व-करणेन समग्रं लभेत ।। ०४.१.५४ ।।
paurvapauruṣikaṃ nidhiṃ jānapadaḥ śuciḥ sva-karaṇena samagraṃ labheta || 04.1.54 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   54

स्व-करण-अभावे पञ्च-शतो दण्डः । प्रच्छन्न-आदाने सहस्रं ।। ०४.१.५५ ।।
sva-karaṇa-abhāve pañca-śato daṇḍaḥ | pracchanna-ādāne sahasraṃ || 04.1.55 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   55

भिषजः प्राण-आबाधिकं अनाख्यायौपक्रममाणस्य विपत्तौ पूर्वः साहस-दण्डः । कर्म-अपराधेन विपत्तौ मध्यमः ।। ०४.१.५६ ।।
bhiṣajaḥ prāṇa-ābādhikaṃ anākhyāyaupakramamāṇasya vipattau pūrvaḥ sāhasa-daṇḍaḥ | karma-aparādhena vipattau madhyamaḥ || 04.1.56 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   56

मर्म-वध-वैगुण्य-करणे दण्ड-पारुष्यं विद्यात् ।। ०४.१.५७ ।।
marma-vadha-vaiguṇya-karaṇe daṇḍa-pāruṣyaṃ vidyāt || 04.1.57 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   57

कुशीलवा वर्षा-रात्रं एकस्था वसेयुः ।। ०४.१.५८ ।।
kuśīlavā varṣā-rātraṃ ekasthā vaseyuḥ || 04.1.58 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   58

काम-दानं अतिमात्रं एकस्यातिवादं च वर्जयेयुः ।। ०४.१.५९ ।।
kāma-dānaṃ atimātraṃ ekasyātivādaṃ ca varjayeyuḥ || 04.1.59 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   59

तस्यातिक्रमे द्वादश-पणो दण्डः ।। ०४.१.६० ।।
tasyātikrame dvādaśa-paṇo daṇḍaḥ || 04.1.60 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   60

कामं देश-जाति-गोत्र-चरण-मैथुन-अवहासेन नर्मयेयुः ।। ०४.१.६१ ।।
kāmaṃ deśa-jāti-gotra-caraṇa-maithuna-avahāsena narmayeyuḥ || 04.1.61 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   61

कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः ।। ०४.१.६२ ।।
kuśīlavaiścāraṇā bhikṣukāśca vyākhyātāḥ || 04.1.62 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   62

तेषां अयः-शूलेन यावतः पणानभिवदेयुस्तावन्तः शिफा-प्रहारा दण्डाः ।। ०४.१.६३ ।।
teṣāṃ ayaḥ-śūlena yāvataḥ paṇānabhivadeyustāvantaḥ śiphā-prahārā daṇḍāḥ || 04.1.63 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   63

शेषाणां कर्मणां निष्पत्ति-वेतनं शिल्पिनां कल्पयेत् ।। ०४.१.६४ ।।
śeṣāṇāṃ karmaṇāṃ niṣpatti-vetanaṃ śilpināṃ kalpayet || 04.1.64 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   64

एवं चोरानचोर-आख्यान्वणिक्-कारु-कुशीलवान् । ।। ०४.१.६५अ ब ।।
evaṃ corānacora-ākhyānvaṇik-kāru-kuśīlavān | || 04.1.65a ba ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   65

भिक्षुकान्कुहकांश्चान्यान्वारयेद्देश-पीडनात् ।। ०४.१.६६च्द् ।।
bhikṣukānkuhakāṃścānyānvārayeddeśa-pīḍanāt || 04.1.66cd ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In