| |
|

This overlay will guide you through the buttons:

तीर्थ-घात-ग्रन्थि-भेद-ऊर्ध्व-कराणां प्रथमेअपराधे संदेशच्-छेदनं चतुष्-पञ्चाशत्-पणो वा दण्डः । द्वितीये छेदनं पणस्य शत्यो वा दण्डः । तृतीये दक्षिण-हस्त-वधश्चतुः-शतो वा दण्डः । चतुर्थे यथा-कामी वधः ॥ ०४.१०.०१ ॥
तीर्थ-घात-ग्रन्थि-भेद-ऊर्ध्व-कराणाम् प्रथमे अपराधे संदेश-छेदनम् चतुष्-पञ्चाशत्-पणः वा दण्डः । द्वितीये छेदनम् पणस्य शत्यः वा दण्डः । तृतीये दक्षिण-हस्त-वधः चतुर्-शतः वा दण्डः । चतुर्थे यथा कामी वधः ॥ ०४।१०।०१ ॥
tīrtha-ghāta-granthi-bheda-ūrdhva-karāṇām prathame aparādhe saṃdeśa-chedanam catuṣ-pañcāśat-paṇaḥ vā daṇḍaḥ . dvitīye chedanam paṇasya śatyaḥ vā daṇḍaḥ . tṛtīye dakṣiṇa-hasta-vadhaḥ catur-śataḥ vā daṇḍaḥ . caturthe yathā kāmī vadhaḥ .. 04.10.01 ..
पञ्च-विंशति-पण-अवरेषु कुक्कुट-नकुल-मार्जार-श्व-सूकर-स्तेयेषु हिंसायां वा चतुष्-पञ्चाशत्-पणो दण्डः । नास-अग्रच्-छेदनं वा चण्डाल-अरण्य-चराणां अर्ध-दण्डाः ॥ ०४.१०.०२ ॥
पञ्च-विंशति-पण-अवरेषु कुक्कुट-नकुल-मार्जार-श्व-सूकर-स्तेयेषु हिंसायाम् वा चतुष्-पञ्चाशत्-पणः दण्डः । नास-अग्रत्-छेदनम् वा चण्डाल-अरण्य-चराणाम् अर्ध-दण्डाः ॥ ०४।१०।०२ ॥
pañca-viṃśati-paṇa-avareṣu kukkuṭa-nakula-mārjāra-śva-sūkara-steyeṣu hiṃsāyām vā catuṣ-pañcāśat-paṇaḥ daṇḍaḥ . nāsa-agrat-chedanam vā caṇḍāla-araṇya-carāṇām ardha-daṇḍāḥ .. 04.10.02 ..
पाश-जाल-कूट-अवपातेषु बद्धानां मृग-पशु-पक्षि-व्याल-मत्स्यानां आदाने तच्च तावच्च दण्डः ॥ ०४.१०.०३ ॥
पाश-जाल-कूट-अवपातेषु बद्धानाम् मृग-पशु-पक्षि-व्याल-मत्स्यानाम् आदाने तत् च तावत् च दण्डः ॥ ०४।१०।०३ ॥
pāśa-jāla-kūṭa-avapāteṣu baddhānām mṛga-paśu-pakṣi-vyāla-matsyānām ādāne tat ca tāvat ca daṇḍaḥ .. 04.10.03 ..
मृग-द्रव्य-वनान्मृग-द्रव्य-अपहारे शात्यो दण्डः ॥ ०४.१०.०४ ॥
मृग-द्रव्य-वनात् मृग-द्रव्य-अपहारे शात्यः दण्डः ॥ ०४।१०।०४ ॥
mṛga-dravya-vanāt mṛga-dravya-apahāre śātyaḥ daṇḍaḥ .. 04.10.04 ..
बिंब-विहार-मृग-पक्षि-स्तेये हिंसायां वा द्वि-गुणो दण्डः ॥ ०४.१०.०५ ॥
बिंब-विहार-मृग-पक्षि-स्तेये हिंसायाम् वा द्वि-गुणः दण्डः ॥ ०४।१०।०५ ॥
biṃba-vihāra-mṛga-pakṣi-steye hiṃsāyām vā dvi-guṇaḥ daṇḍaḥ .. 04.10.05 ..
कारु-शिल्पि-कुशीलव-तपस्विनां क्षुद्रक-द्रव्य-अपहारे शत्यो दण्डः । स्थूलक-द्रव्य-अपहारे द्वि-शतः । कृषि-द्रव्य-अपहारे च ॥ ०४.१०.०६ ॥
कारु-शिल्पि-कुशीलव-तपस्विनाम् क्षुद्रक-द्रव्य-अपहारे शत्यः दण्डः । स्थूलक-द्रव्य-अपहारे द्वि-शतः । कृषि-द्रव्य-अपहारे च ॥ ०४।१०।०६ ॥
kāru-śilpi-kuśīlava-tapasvinām kṣudraka-dravya-apahāre śatyaḥ daṇḍaḥ . sthūlaka-dravya-apahāre dvi-śataḥ . kṛṣi-dravya-apahāre ca .. 04.10.06 ..
दुर्गं अकृत-प्रवेशस्य प्रविशतः प्राकारच्-छिद्राद्वा निक्षेपं गृहीत्वाअपसरतः काण्डरा-वधो । द्वि-शातो वा दण्डः ॥ ०४.१०.०७ ॥
दुर्गम् अकृत-प्रवेशस्य प्रविशतः प्राकार-छिद्रात् वा निक्षेपम् गृहीत्वा अपसरतः काण्डरा-वधः । द्वि-शातः वा दण्डः ॥ ०४।१०।०७ ॥
durgam akṛta-praveśasya praviśataḥ prākāra-chidrāt vā nikṣepam gṛhītvā apasarataḥ kāṇḍarā-vadhaḥ . dvi-śātaḥ vā daṇḍaḥ .. 04.10.07 ..
चक्र-युक्तं नावं क्षुद्र-पशुं वाअपहरत एक-पाद-वधः । त्रि-शतो वा दण्डः ॥ ०४.१०.०८ ॥
चक्र-युक्तम् नावम् क्षुद्र-पशुम् वा अपहरतः एक-पाद-वधः । त्रि-शतः वा दण्डः ॥ ०४।१०।०८ ॥
cakra-yuktam nāvam kṣudra-paśum vā apaharataḥ eka-pāda-vadhaḥ . tri-śataḥ vā daṇḍaḥ .. 04.10.08 ..
कूट-काकण्य्-अक्ष-अराला-शलाका-हस्त-विषम-कारिण एक-हस्त-वधः । चतुः-शतो वा दण्डः ॥ ०४.१०.०९ ॥
कूट-काकणी-अक्ष-अराला-शलाका-हस्त-विषम-कारिणः एक-हस्त-वधः । चतुः-शतः वा दण्डः ॥ ०४।१०।०९ ॥
kūṭa-kākaṇī-akṣa-arālā-śalākā-hasta-viṣama-kāriṇaḥ eka-hasta-vadhaḥ . catuḥ-śataḥ vā daṇḍaḥ .. 04.10.09 ..
स्तेन-पारदारिकयोः साचिव्य-कर्मणि स्त्रियाः संगृहीतायाश्च कर्ण-नासाच्-छेदनम् । पञ्च-शतो वा दण्डः । पुंषो द्वि-गुणः ॥ ०४.१०.१० ॥
स्तेन-पारदारिकयोः साचिव्य-कर्मणि स्त्रियाः संगृहीतायाः च कर्ण-नासा-छेदनम् । पञ्च-शतः वा दण्डः । पुंषः द्वि-गुणः ॥ ०४।१०।१० ॥
stena-pāradārikayoḥ sācivya-karmaṇi striyāḥ saṃgṛhītāyāḥ ca karṇa-nāsā-chedanam . pañca-śataḥ vā daṇḍaḥ . puṃṣaḥ dvi-guṇaḥ .. 04.10.10 ..
महा-पशुं एकं दासं दासीं वाअपहरतः प्रेत-भाण्डं वा विक्रीणानस्य द्वि-पाद-वधः । षट्-छतो वा दण्डः ॥ ०४.१०.११ ॥
महा-पशुम् एकम् दासम् दासीम् वा अपहरतः प्रेत-भाण्डम् वा विक्रीणानस्य द्वि-पाद-वधः । षष्-छतः वा दण्डः ॥ ०४।१०।११ ॥
mahā-paśum ekam dāsam dāsīm vā apaharataḥ preta-bhāṇḍam vā vikrīṇānasya dvi-pāda-vadhaḥ . ṣaṣ-chataḥ vā daṇḍaḥ .. 04.10.11 ..
वर्ण-उत्तमानां गुरूणां च हस्त-पाद-लङ्घने राज-यान-वाहन-आद्य्-आरोहणे चएक-हस्त-पाद-वधः । सप्त-शतो वा दण्डः ॥ ०४.१०.१२ ॥
वर्ण-उत्तमानाम् गुरूणाम् च हस्त-पाद-लङ्घने राज-यान-वाहन-आदि-आरोहणे च एक-हस्त-पाद-वधः । सप्त-शतः वा दण्डः ॥ ०४।१०।१२ ॥
varṇa-uttamānām gurūṇām ca hasta-pāda-laṅghane rāja-yāna-vāhana-ādi-ārohaṇe ca eka-hasta-pāda-vadhaḥ . sapta-śataḥ vā daṇḍaḥ .. 04.10.12 ..
शूद्रस्य ब्राह्मण-वादिनो देव-द्रव्यं अवस्तृणतो राज-द्विष्टं आदिशतो द्वि-नेत्र-भेदिनश्च योग-अञ्जनेनान्धत्वम् । अष्ट-शतो वा दण्डः ॥ ०४.१०.१३ ॥
शूद्रस्य ब्राह्मण-वादिनः देव-द्रव्यम् अवस्तृणतः राज-द्विष्टम् आदिशतः द्वि-नेत्र-भेदिनः च योग-अञ्जनेन अन्ध-त्वम् । अष्ट-शतः वा दण्डः ॥ ०४।१०।१३ ॥
śūdrasya brāhmaṇa-vādinaḥ deva-dravyam avastṛṇataḥ rāja-dviṣṭam ādiśataḥ dvi-netra-bhedinaḥ ca yoga-añjanena andha-tvam . aṣṭa-śataḥ vā daṇḍaḥ .. 04.10.13 ..
चोरं पारदारिकं वा मोक्षयतो राज-शासनं ऊनं अतिरिक्तं वा लिखतः कन्यां दासीं वा सहिरण्यं अपरहतः कूट-व्यवहारिणो विमांस-विक्रयिणश्च वाम-हस्त-द्वि-पाद-वधो । नव-शतो वा दण्डः ॥ ०४.१०.१४ ॥
चोरम् पारदारिकम् वा मोक्षयतः राज-शासनम् ऊनम् अतिरिक्तम् वा लिखतः कन्याम् दासीम् वा स हिरण्यम् अपरहतः कूट-व्यवहारिणः विमांस-विक्रयिणः च वाम-हस्त-द्वि-पाद-वधः । नव-शतः वा दण्डः ॥ ०४।१०।१४ ॥
coram pāradārikam vā mokṣayataḥ rāja-śāsanam ūnam atiriktam vā likhataḥ kanyām dāsīm vā sa hiraṇyam aparahataḥ kūṭa-vyavahāriṇaḥ vimāṃsa-vikrayiṇaḥ ca vāma-hasta-dvi-pāda-vadhaḥ . nava-śataḥ vā daṇḍaḥ .. 04.10.14 ..
मानुष-मांस-विक्रये वधः ॥ ०४.१०.१५ ॥
मानुष-मांस-विक्रये वधः ॥ ०४।१०।१५ ॥
mānuṣa-māṃsa-vikraye vadhaḥ .. 04.10.15 ..
देव-पशु-प्रतिमा-मनुष्य-क्षेत्र-गृह-हिरण्य-सुवर्ण-रत्न-सस्य-अपहारिण उत्तमो दण्डः । शुद्ध-वधो वा ॥ ०४.१०.१६ ॥
देव-पशु-प्रतिमा-मनुष्य-क्षेत्र-गृह-हिरण्य-सुवर्ण-रत्न-सस्य-अपहारिणः उत्तमः दण्डः । शुद्ध-वधः वा ॥ ०४।१०।१६ ॥
deva-paśu-pratimā-manuṣya-kṣetra-gṛha-hiraṇya-suvarṇa-ratna-sasya-apahāriṇaḥ uttamaḥ daṇḍaḥ . śuddha-vadhaḥ vā .. 04.10.16 ..
पुरुषं चापराधं च कारणं गुरु-लाघवं । ॥ ०४.१०.१७अ ब ॥
पुरुषम् च अपराधम् च कारणम् गुरु-लाघवम् । ॥ ०४।१०।१७अ ब ॥
puruṣam ca aparādham ca kāraṇam guru-lāghavam . .. 04.10.17a ba ..
अनुबन्धं तदात्वं च देश-कालौ समीक्ष्य च ॥ ०४.१०.१७च्द् ॥
अनुबन्धम् तदात्वम् च देश-कालौ समीक्ष्य च ॥ ०४।१०।१७च् ॥
anubandham tadātvam ca deśa-kālau samīkṣya ca .. 04.10.17c ..
उत्तम-अवर-मध्यत्वं प्रदेष्टा दण्ड-कर्मणि । ॥ ०४.१०.१८अ ब ॥
उत्तम-अवर-मध्य-त्वम् प्रदेष्टा दण्ड-कर्मणि । ॥ ०४।१०।१८अ ब ॥
uttama-avara-madhya-tvam pradeṣṭā daṇḍa-karmaṇi . .. 04.10.18a ba ..
राज्ञश्च प्रकृतीनां च कल्पयेदन्तरा स्थितः ॥ ०४.१०.१८च्द् ॥
राज्ञः च प्रकृतीनाम् च कल्पयेत् अन्तरा स्थितः ॥ ०४।१०।१८च् ॥
rājñaḥ ca prakṛtīnām ca kalpayet antarā sthitaḥ .. 04.10.18c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In