चोरं पारदारिकं वा मोक्षयतो राज-शासनं ऊनं अतिरिक्तं वा लिखतः कन्यां दासीं वा सहिरण्यं अपरहतः कूट-व्यवहारिणो विमांस-विक्रयिणश्च वाम-हस्त-द्वि-पाद-वधो । नव-शतो वा दण्डः ॥ ०४.१०.१४ ॥
PADACHEDA
चोरम् पारदारिकम् वा मोक्षयतः राज-शासनम् ऊनम् अतिरिक्तम् वा लिखतः कन्याम् दासीम् वा स हिरण्यम् अपरहतः कूट-व्यवहारिणः विमांस-विक्रयिणः च वाम-हस्त-द्वि-पाद-वधः । नव-शतः वा दण्डः ॥ ०४।१०।१४ ॥