| |
|

This overlay will guide you through the buttons:

तीर्थ-घात-ग्रन्थि-भेद-ऊर्ध्व-कराणां प्रथमेअपराधे संदेशच्-छेदनं चतुष्-पञ्चाशत्-पणो वा दण्डः । द्वितीये छेदनं पणस्य शत्यो वा दण्डः । तृतीये दक्षिण-हस्त-वधश्चतुः-शतो वा दण्डः । चतुर्थे यथा-कामी वधः ॥ ०४.१०.०१ ॥
tīrtha-ghāta-granthi-bheda-ūrdhva-karāṇāṃ prathameaparādhe saṃdeśac-chedanaṃ catuṣ-pañcāśat-paṇo vā daṇḍaḥ . dvitīye chedanaṃ paṇasya śatyo vā daṇḍaḥ . tṛtīye dakṣiṇa-hasta-vadhaścatuḥ-śato vā daṇḍaḥ . caturthe yathā-kāmī vadhaḥ .. 04.10.01 ..
पञ्च-विंशति-पण-अवरेषु कुक्कुट-नकुल-मार्जार-श्व-सूकर-स्तेयेषु हिंसायां वा चतुष्-पञ्चाशत्-पणो दण्डः । नास-अग्रच्-छेदनं वा चण्डाल-अरण्य-चराणां अर्ध-दण्डाः ॥ ०४.१०.०२ ॥
pañca-viṃśati-paṇa-avareṣu kukkuṭa-nakula-mārjāra-śva-sūkara-steyeṣu hiṃsāyāṃ vā catuṣ-pañcāśat-paṇo daṇḍaḥ . nāsa-agrac-chedanaṃ vā caṇḍāla-araṇya-carāṇāṃ ardha-daṇḍāḥ .. 04.10.02 ..
पाश-जाल-कूट-अवपातेषु बद्धानां मृग-पशु-पक्षि-व्याल-मत्स्यानां आदाने तच्च तावच्च दण्डः ॥ ०४.१०.०३ ॥
pāśa-jāla-kūṭa-avapāteṣu baddhānāṃ mṛga-paśu-pakṣi-vyāla-matsyānāṃ ādāne tacca tāvacca daṇḍaḥ .. 04.10.03 ..
मृग-द्रव्य-वनान्मृग-द्रव्य-अपहारे शात्यो दण्डः ॥ ०४.१०.०४ ॥
mṛga-dravya-vanānmṛga-dravya-apahāre śātyo daṇḍaḥ .. 04.10.04 ..
बिंब-विहार-मृग-पक्षि-स्तेये हिंसायां वा द्वि-गुणो दण्डः ॥ ०४.१०.०५ ॥
biṃba-vihāra-mṛga-pakṣi-steye hiṃsāyāṃ vā dvi-guṇo daṇḍaḥ .. 04.10.05 ..
कारु-शिल्पि-कुशीलव-तपस्विनां क्षुद्रक-द्रव्य-अपहारे शत्यो दण्डः । स्थूलक-द्रव्य-अपहारे द्वि-शतः । कृषि-द्रव्य-अपहारे च ॥ ०४.१०.०६ ॥
kāru-śilpi-kuśīlava-tapasvināṃ kṣudraka-dravya-apahāre śatyo daṇḍaḥ . sthūlaka-dravya-apahāre dvi-śataḥ . kṛṣi-dravya-apahāre ca .. 04.10.06 ..
दुर्गं अकृत-प्रवेशस्य प्रविशतः प्राकारच्-छिद्राद्वा निक्षेपं गृहीत्वाअपसरतः काण्डरा-वधो । द्वि-शातो वा दण्डः ॥ ०४.१०.०७ ॥
durgaṃ akṛta-praveśasya praviśataḥ prākārac-chidrādvā nikṣepaṃ gṛhītvāapasarataḥ kāṇḍarā-vadho . dvi-śāto vā daṇḍaḥ .. 04.10.07 ..
चक्र-युक्तं नावं क्षुद्र-पशुं वाअपहरत एक-पाद-वधः । त्रि-शतो वा दण्डः ॥ ०४.१०.०८ ॥
cakra-yuktaṃ nāvaṃ kṣudra-paśuṃ vāapaharata eka-pāda-vadhaḥ . tri-śato vā daṇḍaḥ .. 04.10.08 ..
कूट-काकण्य्-अक्ष-अराला-शलाका-हस्त-विषम-कारिण एक-हस्त-वधः । चतुः-शतो वा दण्डः ॥ ०४.१०.०९ ॥
kūṭa-kākaṇy-akṣa-arālā-śalākā-hasta-viṣama-kāriṇa eka-hasta-vadhaḥ . catuḥ-śato vā daṇḍaḥ .. 04.10.09 ..
स्तेन-पारदारिकयोः साचिव्य-कर्मणि स्त्रियाः संगृहीतायाश्च कर्ण-नासाच्-छेदनम् । पञ्च-शतो वा दण्डः । पुंषो द्वि-गुणः ॥ ०४.१०.१० ॥
stena-pāradārikayoḥ sācivya-karmaṇi striyāḥ saṃgṛhītāyāśca karṇa-nāsāc-chedanam . pañca-śato vā daṇḍaḥ . puṃṣo dvi-guṇaḥ .. 04.10.10 ..
महा-पशुं एकं दासं दासीं वाअपहरतः प्रेत-भाण्डं वा विक्रीणानस्य द्वि-पाद-वधः । षट्-छतो वा दण्डः ॥ ०४.१०.११ ॥
mahā-paśuṃ ekaṃ dāsaṃ dāsīṃ vāapaharataḥ preta-bhāṇḍaṃ vā vikrīṇānasya dvi-pāda-vadhaḥ . ṣaṭ-chato vā daṇḍaḥ .. 04.10.11 ..
वर्ण-उत्तमानां गुरूणां च हस्त-पाद-लङ्घने राज-यान-वाहन-आद्य्-आरोहणे चएक-हस्त-पाद-वधः । सप्त-शतो वा दण्डः ॥ ०४.१०.१२ ॥
varṇa-uttamānāṃ gurūṇāṃ ca hasta-pāda-laṅghane rāja-yāna-vāhana-ādy-ārohaṇe caeka-hasta-pāda-vadhaḥ . sapta-śato vā daṇḍaḥ .. 04.10.12 ..
शूद्रस्य ब्राह्मण-वादिनो देव-द्रव्यं अवस्तृणतो राज-द्विष्टं आदिशतो द्वि-नेत्र-भेदिनश्च योग-अञ्जनेनान्धत्वम् । अष्ट-शतो वा दण्डः ॥ ०४.१०.१३ ॥
śūdrasya brāhmaṇa-vādino deva-dravyaṃ avastṛṇato rāja-dviṣṭaṃ ādiśato dvi-netra-bhedinaśca yoga-añjanenāndhatvam . aṣṭa-śato vā daṇḍaḥ .. 04.10.13 ..
चोरं पारदारिकं वा मोक्षयतो राज-शासनं ऊनं अतिरिक्तं वा लिखतः कन्यां दासीं वा सहिरण्यं अपरहतः कूट-व्यवहारिणो विमांस-विक्रयिणश्च वाम-हस्त-द्वि-पाद-वधो । नव-शतो वा दण्डः ॥ ०४.१०.१४ ॥
coraṃ pāradārikaṃ vā mokṣayato rāja-śāsanaṃ ūnaṃ atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyaṃ aparahataḥ kūṭa-vyavahāriṇo vimāṃsa-vikrayiṇaśca vāma-hasta-dvi-pāda-vadho . nava-śato vā daṇḍaḥ .. 04.10.14 ..
मानुष-मांस-विक्रये वधः ॥ ०४.१०.१५ ॥
mānuṣa-māṃsa-vikraye vadhaḥ .. 04.10.15 ..
देव-पशु-प्रतिमा-मनुष्य-क्षेत्र-गृह-हिरण्य-सुवर्ण-रत्न-सस्य-अपहारिण उत्तमो दण्डः । शुद्ध-वधो वा ॥ ०४.१०.१६ ॥
deva-paśu-pratimā-manuṣya-kṣetra-gṛha-hiraṇya-suvarṇa-ratna-sasya-apahāriṇa uttamo daṇḍaḥ . śuddha-vadho vā .. 04.10.16 ..
पुरुषं चापराधं च कारणं गुरु-लाघवं । ॥ ०४.१०.१७अ ब ॥
puruṣaṃ cāparādhaṃ ca kāraṇaṃ guru-lāghavaṃ . .. 04.10.17a ba ..
अनुबन्धं तदात्वं च देश-कालौ समीक्ष्य च ॥ ०४.१०.१७च्द् ॥
anubandhaṃ tadātvaṃ ca deśa-kālau samīkṣya ca .. 04.10.17cd ..
उत्तम-अवर-मध्यत्वं प्रदेष्टा दण्ड-कर्मणि । ॥ ०४.१०.१८अ ब ॥
uttama-avara-madhyatvaṃ pradeṣṭā daṇḍa-karmaṇi . .. 04.10.18a ba ..
राज्ञश्च प्रकृतीनां च कल्पयेदन्तरा स्थितः ॥ ०४.१०.१८च्द् ॥
rājñaśca prakṛtīnāṃ ca kalpayedantarā sthitaḥ .. 04.10.18cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In