सवर्णां अप्राप्त-फलां प्रकुर्वतो हस्त-वधः । चतुः-शतो वा दण्डः ।। ०४.१२.०१ ।।
savarṇāṃ aprāpta-phalāṃ prakurvato hasta-vadhaḥ | catuḥ-śato vā daṇḍaḥ || 04.12.01 ||
मृतायां वधः ।। ०४.१२.०२ ।।
mṛtāyāṃ vadhaḥ || 04.12.02 ||
प्राप्त-फलां प्रकुर्वतो मध्यमा-प्रदेशिनी-वधो । द्वि-शतो वा दण्डः ।। ०४.१२.०३ ।।
prāpta-phalāṃ prakurvato madhyamā-pradeśinī-vadho | dvi-śato vā daṇḍaḥ || 04.12.03 ||
पितुश्चावहीनं दद्यात् ।। ०४.१२.०४ ।।
pituścāvahīnaṃ dadyāt || 04.12.04 ||
न च प्राकाम्यं अकामायां लब्भेत ।। ०४.१२.०५ ।।
na ca prākāmyaṃ akāmāyāṃ labbheta || 04.12.05 ||
सकामायां चतुष्-पञ्चाशत्-पणो दण्डः । स्त्रियास्त्वर्ध-दण्डः ।। ०४.१२.०६ ।।
sakāmāyāṃ catuṣ-pañcāśat-paṇo daṇḍaḥ | striyāstvardha-daṇḍaḥ || 04.12.06 ||
पर-शुल्क-अवरुद्धायां हस्त-वधः । चतुः-शतो वा दण्डः । शुल्क-दानं च ।। ०४.१२.०७ ।।
para-śulka-avaruddhāyāṃ hasta-vadhaḥ | catuḥ-śato vā daṇḍaḥ | śulka-dānaṃ ca || 04.12.07 ||
सप्त-आर्तव-प्रजातां वरणादूर्ध्वं अलभमानः प्रकृत्य प्राकामी स्यात् । न च पितुरवहीनं दद्यात् ।। ०४.१२.०८ ।।
sapta-ārtava-prajātāṃ varaṇādūrdhvaṃ alabhamānaḥ prakṛtya prākāmī syāt | na ca pituravahīnaṃ dadyāt || 04.12.08 ||
ऋतु-प्रतिरोधिभिः स्वाम्यादपक्रामति ।। ०४.१२.०९ ।।
ṛtu-pratirodhibhiḥ svāmyādapakrāmati || 04.12.09 ||
त्रि-वर्ष-प्रजात-आर्तवायास्तुल्यो गन्तुं अदोषः । ततः परं अतुल्योअप्यनलंकृतायाः ।। ०४.१२.१० ।।
tri-varṣa-prajāta-ārtavāyāstulyo gantuṃ adoṣaḥ | tataḥ paraṃ atulyoapyanalaṃkṛtāyāḥ || 04.12.10 ||
पितृ-द्रव्य-आदाने स्तेयं भजेत ।। ०४.१२.११ ।।
pitṛ-dravya-ādāne steyaṃ bhajeta || 04.12.11 ||
परं उद्दिश्यान्यस्य विन्दतो द्वि-शतो दण्डः ।। ०४.१२.१२ ।।
paraṃ uddiśyānyasya vindato dvi-śato daṇḍaḥ || 04.12.12 ||
न च प्राकांयं अकामायां लभेत ।। ०४.१२.१३ ।।
na ca prākāṃyaṃ akāmāyāṃ labheta || 04.12.13 ||
कन्यां अन्यां दर्शयित्वाअन्यां प्रयच्छतः शत्यो दण्डस्तुल्यायाम् । हीनायां द्वि-गुणः ।। ०४.१२.१४ ।।
kanyāṃ anyāṃ darśayitvāanyāṃ prayacchataḥ śatyo daṇḍastulyāyām | hīnāyāṃ dvi-guṇaḥ || 04.12.14 ||
प्रकर्मण्यकुमार्याश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्क-व्यय-कर्मणी च प्रतिदद्यात् ।। ०४.१२.१५ ।।
prakarmaṇyakumāryāścatuṣ-pañcāśat-paṇo daṇḍaḥ | śulka-vyaya-karmaṇī ca pratidadyāt || 04.12.15 ||
अवस्थाय तज्-जातं पश्चात्-कृता द्वि-गुणं दद्यात् ।। ०४.१२.१६ ।।
avasthāya taj-jātaṃ paścāt-kṛtā dvi-guṇaṃ dadyāt || 04.12.16 ||
अन्य-शोणित-उपधाने द्विशतो दण्डः । मिथ्या-अभिशंसिनश्च पुंसः ।। ०४.१२.१७ ।।
anya-śoṇita-upadhāne dviśato daṇḍaḥ | mithyā-abhiśaṃsinaśca puṃsaḥ || 04.12.17 ||
शुल्क-व्यय-कर्मणी च जीयेत ।। ०४.१२.१८ ।।
śulka-vyaya-karmaṇī ca jīyeta || 04.12.18 ||
न च प्राकांयं अकामायां लभेत ।। ०४.१२.१९ ।।
na ca prākāṃyaṃ akāmāyāṃ labheta || 04.12.19 ||
स्त्री-प्रकृता सकामा समाना द्वादश-पणं दण्डं दद्यात् । प्रकर्त्री द्वि-गुणं ।। ०४.१२.२० ।।
strī-prakṛtā sakāmā samānā dvādaśa-paṇaṃ daṇḍaṃ dadyāt | prakartrī dvi-guṇaṃ || 04.12.20 ||
अकामायाः शत्यो दण्ड आत्म-राग-अर्थम् । शुल्क-दानं च ।। ०४.१२.२१ ।।
akāmāyāḥ śatyo daṇḍa ātma-rāga-artham | śulka-dānaṃ ca || 04.12.21 ||
स्वयं प्रकृता राज-दास्यं गच्छेत् ।। ०४.१२.२२ ।।
svayaṃ prakṛtā rāja-dāsyaṃ gacchet || 04.12.22 ||
बहिर्-ग्रामस्य प्रकृतायां मिथ्या-अभिशंसने च द्वि-गुणो दण्डः ।। ०४.१२.२३ ।।
bahir-grāmasya prakṛtāyāṃ mithyā-abhiśaṃsane ca dvi-guṇo daṇḍaḥ || 04.12.23 ||
प्रसह्य कन्यां अपहरतो द्वि-शतः । ससुवर्णां उत्तमः ।। ०४.१२.२४ ।।
prasahya kanyāṃ apaharato dvi-śataḥ | sasuvarṇāṃ uttamaḥ || 04.12.24 ||
बहूनां कन्या-अपहारिणां पृथग्यथा-उक्ता दण्डाः ।। ०४.१२.२५ ।।
bahūnāṃ kanyā-apahāriṇāṃ pṛthagyathā-uktā daṇḍāḥ || 04.12.25 ||
गणिका-दुहितरं प्रकुर्वतश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्कं मातुर्भोगः षोडश-गुणः ।। ०४.१२.२६ ।।
gaṇikā-duhitaraṃ prakurvataścatuṣ-pañcāśat-paṇo daṇḍaḥ | śulkaṃ māturbhogaḥ ṣoḍaśa-guṇaḥ || 04.12.26 ||
दासस्य दास्या वा दुहितरं अदासीं प्रकुर्वतश्चतुर्-विंशति-पणो दण्डः शुल्क-आबन्ध्य-दानं च ।। ०४.१२.२७ ।।
dāsasya dāsyā vā duhitaraṃ adāsīṃ prakurvataścatur-viṃśati-paṇo daṇḍaḥ śulka-ābandhya-dānaṃ ca || 04.12.27 ||
निष्क्रय-अनुरूपां दासीं प्रकुर्वतो द्वादश-पणो दण्डो वस्त्र-आबन्ध्य-दानं च ।। ०४.१२.२८ ।।
niṣkraya-anurūpāṃ dāsīṃ prakurvato dvādaśa-paṇo daṇḍo vastra-ābandhya-dānaṃ ca || 04.12.28 ||
साचिव्य-अवकाश-दाने कर्तृ-समो दण्डः ।। ०४.१२.२९ ।।
sācivya-avakāśa-dāne kartṛ-samo daṇḍaḥ || 04.12.29 ||
प्रोषित-पतिकां अपचरन्तीं पति-बन्धुस्तत्-पुरुषो वा संगृह्णीयात् ।। ०४.१२.३० ।।
proṣita-patikāṃ apacarantīṃ pati-bandhustat-puruṣo vā saṃgṛhṇīyāt || 04.12.30 ||
संगृहीता पतिं आकाङ्क्षेत ।। ०४.१२.३१ ।।
saṃgṛhītā patiṃ ākāṅkṣeta || 04.12.31 ||
पतिश्चेत्क्षमेत विसृज्येतौभयं ।। ०४.१२.३२ ।।
patiścetkṣameta visṛjyetaubhayaṃ || 04.12.32 ||
अक्षमायां स्त्रियाः कर्ण-नास-आच्छेदनम् । वधं जारश्च प्राप्नुयात् ।। ०४.१२.३३ ।।
akṣamāyāṃ striyāḥ karṇa-nāsa-ācchedanam | vadhaṃ jāraśca prāpnuyāt || 04.12.33 ||
जारं चोर इत्यभिहरतः पञ्च-शतो दण्डः । हिरण्येन मुञ्चतस्तद्-अष्ट-गुणः ।। ०४.१२.३४ ।।
jāraṃ cora ityabhiharataḥ pañca-śato daṇḍaḥ | hiraṇyena muñcatastad-aṣṭa-guṇaḥ || 04.12.34 ||
केशाकेशिकं संग्रहणम् । उपलिङ्गनाद्वा शरीर-उपभोगानाम् । तज्-जातेभ्यः(तज्-ज्ञातेभ्यः? च्फ़्-ण्१२-६०)) । स्त्री-वचनाद्वा ।। ०४.१२.३५ ।।
keśākeśikaṃ saṃgrahaṇam | upaliṅganādvā śarīra-upabhogānām | taj-jātebhyaḥ(taj-jñātebhyaḥ? cpha़्-ṇ12-60)) | strī-vacanādvā || 04.12.35 ||
पर-चक्र-अटवी-हृतां ओघ-प्रव्यूढां अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेत-भाव-उत्सृष्टां वा पर-स्त्रियं निस्तारयित्वा यथा-संभाषितं समुपभुञ्जीत ।। ०४.१२.३६ ।।
para-cakra-aṭavī-hṛtāṃ ogha-pravyūḍhāṃ araṇyeṣu durbhikṣe vā tyaktāṃ preta-bhāva-utsṛṣṭāṃ vā para-striyaṃ nistārayitvā yathā-saṃbhāṣitaṃ samupabhuñjīta || 04.12.36 ||
जाति-विशिष्टां अकामां अपत्यवतीं निष्क्रयेण दद्यात् ।। ०४.१२.३७ ।।
jāti-viśiṣṭāṃ akāmāṃ apatyavatīṃ niṣkrayeṇa dadyāt || 04.12.37 ||
चोर-हस्तान्नदी-वेगाद्दुर्भिक्षाद्देश-विभ्रमात् । ।। ०४.१२.३८अ ब ।।
cora-hastānnadī-vegāddurbhikṣāddeśa-vibhramāt | || 04.12.38a ba ||
निस्तारयित्वा कान्तारान्नष्टां त्यक्तां मृताइति वा ।। ०४.१२.३८च्द् ।।
nistārayitvā kāntārānnaṣṭāṃ tyaktāṃ mṛtāiti vā || 04.12.38cd ||
भुञ्जीत स्त्रियं अन्येषां यथा-संभाषितं नरः । ।। ०४.१२.३९अ ब ।।
bhuñjīta striyaṃ anyeṣāṃ yathā-saṃbhāṣitaṃ naraḥ | || 04.12.39a ba ||
न तु राज-प्रतापेन प्रमुक्तां स्वजनेन वा ।। ०४.१२.३९च्द् ।।
na tu rāja-pratāpena pramuktāṃ svajanena vā || 04.12.39cd ||
न चौत्तमां न चाकामां पूर्व-अपत्यवतीं न च । ।। ०४.१२.४०अ ब ।।
na cauttamāṃ na cākāmāṃ pūrva-apatyavatīṃ na ca | || 04.12.40a ba ||
ईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत् ।। ०४.१२.४०च्द् ।।
īdṛśīṃ tvanurūpeṇa niṣkrayeṇāpavāhayet || 04.12.40cd ||
ॐ श्री परमात्मने नमः