Artha Shastra

Chaturtho Adhikarana - Adhyaya 12

Sexual Intercourse with immature girls

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सवर्णां अप्राप्त-फलां प्रकुर्वतो हस्त-वधः । चतुः-शतो वा दण्डः ।। ०४.१२.०१ ।।
savarṇāṃ aprāpta-phalāṃ prakurvato hasta-vadhaḥ | catuḥ-śato vā daṇḍaḥ || 04.12.01 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   1

मृतायां वधः ।। ०४.१२.०२ ।।
mṛtāyāṃ vadhaḥ || 04.12.02 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   2

प्राप्त-फलां प्रकुर्वतो मध्यमा-प्रदेशिनी-वधो । द्वि-शतो वा दण्डः ।। ०४.१२.०३ ।।
prāpta-phalāṃ prakurvato madhyamā-pradeśinī-vadho | dvi-śato vā daṇḍaḥ || 04.12.03 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   3

पितुश्चावहीनं दद्यात् ।। ०४.१२.०४ ।।
pituścāvahīnaṃ dadyāt || 04.12.04 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   4

न च प्राकाम्यं अकामायां लब्भेत ।। ०४.१२.०५ ।।
na ca prākāmyaṃ akāmāyāṃ labbheta || 04.12.05 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   5

सकामायां चतुष्-पञ्चाशत्-पणो दण्डः । स्त्रियास्त्वर्ध-दण्डः ।। ०४.१२.०६ ।।
sakāmāyāṃ catuṣ-pañcāśat-paṇo daṇḍaḥ | striyāstvardha-daṇḍaḥ || 04.12.06 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   6

पर-शुल्क-अवरुद्धायां हस्त-वधः । चतुः-शतो वा दण्डः । शुल्क-दानं च ।। ०४.१२.०७ ।।
para-śulka-avaruddhāyāṃ hasta-vadhaḥ | catuḥ-śato vā daṇḍaḥ | śulka-dānaṃ ca || 04.12.07 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   7

सप्त-आर्तव-प्रजातां वरणादूर्ध्वं अलभमानः प्रकृत्य प्राकामी स्यात् । न च पितुरवहीनं दद्यात् ।। ०४.१२.०८ ।।
sapta-ārtava-prajātāṃ varaṇādūrdhvaṃ alabhamānaḥ prakṛtya prākāmī syāt | na ca pituravahīnaṃ dadyāt || 04.12.08 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   8

ऋतु-प्रतिरोधिभिः स्वाम्यादपक्रामति ।। ०४.१२.०९ ।।
ṛtu-pratirodhibhiḥ svāmyādapakrāmati || 04.12.09 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   9

त्रि-वर्ष-प्रजात-आर्तवायास्तुल्यो गन्तुं अदोषः । ततः परं अतुल्योअप्यनलंकृतायाः ।। ०४.१२.१० ।।
tri-varṣa-prajāta-ārtavāyāstulyo gantuṃ adoṣaḥ | tataḥ paraṃ atulyoapyanalaṃkṛtāyāḥ || 04.12.10 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   10

पितृ-द्रव्य-आदाने स्तेयं भजेत ।। ०४.१२.११ ।।
pitṛ-dravya-ādāne steyaṃ bhajeta || 04.12.11 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   11

परं उद्दिश्यान्यस्य विन्दतो द्वि-शतो दण्डः ।। ०४.१२.१२ ।।
paraṃ uddiśyānyasya vindato dvi-śato daṇḍaḥ || 04.12.12 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   12

न च प्राकांयं अकामायां लभेत ।। ०४.१२.१३ ।।
na ca prākāṃyaṃ akāmāyāṃ labheta || 04.12.13 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   13

कन्यां अन्यां दर्शयित्वाअन्यां प्रयच्छतः शत्यो दण्डस्तुल्यायाम् । हीनायां द्वि-गुणः ।। ०४.१२.१४ ।।
kanyāṃ anyāṃ darśayitvāanyāṃ prayacchataḥ śatyo daṇḍastulyāyām | hīnāyāṃ dvi-guṇaḥ || 04.12.14 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   14

प्रकर्मण्यकुमार्याश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्क-व्यय-कर्मणी च प्रतिदद्यात् ।। ०४.१२.१५ ।।
prakarmaṇyakumāryāścatuṣ-pañcāśat-paṇo daṇḍaḥ | śulka-vyaya-karmaṇī ca pratidadyāt || 04.12.15 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   15

अवस्थाय तज्-जातं पश्चात्-कृता द्वि-गुणं दद्यात् ।। ०४.१२.१६ ।।
avasthāya taj-jātaṃ paścāt-kṛtā dvi-guṇaṃ dadyāt || 04.12.16 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   16

अन्य-शोणित-उपधाने द्विशतो दण्डः । मिथ्या-अभिशंसिनश्च पुंसः ।। ०४.१२.१७ ।।
anya-śoṇita-upadhāne dviśato daṇḍaḥ | mithyā-abhiśaṃsinaśca puṃsaḥ || 04.12.17 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   17

शुल्क-व्यय-कर्मणी च जीयेत ।। ०४.१२.१८ ।।
śulka-vyaya-karmaṇī ca jīyeta || 04.12.18 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   18

न च प्राकांयं अकामायां लभेत ।। ०४.१२.१९ ।।
na ca prākāṃyaṃ akāmāyāṃ labheta || 04.12.19 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   19

स्त्री-प्रकृता सकामा समाना द्वादश-पणं दण्डं दद्यात् । प्रकर्त्री द्वि-गुणं ।। ०४.१२.२० ।।
strī-prakṛtā sakāmā samānā dvādaśa-paṇaṃ daṇḍaṃ dadyāt | prakartrī dvi-guṇaṃ || 04.12.20 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   20

अकामायाः शत्यो दण्ड आत्म-राग-अर्थम् । शुल्क-दानं च ।। ०४.१२.२१ ।।
akāmāyāḥ śatyo daṇḍa ātma-rāga-artham | śulka-dānaṃ ca || 04.12.21 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   21

स्वयं प्रकृता राज-दास्यं गच्छेत् ।। ०४.१२.२२ ।।
svayaṃ prakṛtā rāja-dāsyaṃ gacchet || 04.12.22 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   22

बहिर्-ग्रामस्य प्रकृतायां मिथ्या-अभिशंसने च द्वि-गुणो दण्डः ।। ०४.१२.२३ ।।
bahir-grāmasya prakṛtāyāṃ mithyā-abhiśaṃsane ca dvi-guṇo daṇḍaḥ || 04.12.23 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   23

प्रसह्य कन्यां अपहरतो द्वि-शतः । ससुवर्णां उत्तमः ।। ०४.१२.२४ ।।
prasahya kanyāṃ apaharato dvi-śataḥ | sasuvarṇāṃ uttamaḥ || 04.12.24 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   24

बहूनां कन्या-अपहारिणां पृथग्यथा-उक्ता दण्डाः ।। ०४.१२.२५ ।।
bahūnāṃ kanyā-apahāriṇāṃ pṛthagyathā-uktā daṇḍāḥ || 04.12.25 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   25

गणिका-दुहितरं प्रकुर्वतश्चतुष्-पञ्चाशत्-पणो दण्डः । शुल्कं मातुर्भोगः षोडश-गुणः ।। ०४.१२.२६ ।।
gaṇikā-duhitaraṃ prakurvataścatuṣ-pañcāśat-paṇo daṇḍaḥ | śulkaṃ māturbhogaḥ ṣoḍaśa-guṇaḥ || 04.12.26 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   26

दासस्य दास्या वा दुहितरं अदासीं प्रकुर्वतश्चतुर्-विंशति-पणो दण्डः शुल्क-आबन्ध्य-दानं च ।। ०४.१२.२७ ।।
dāsasya dāsyā vā duhitaraṃ adāsīṃ prakurvataścatur-viṃśati-paṇo daṇḍaḥ śulka-ābandhya-dānaṃ ca || 04.12.27 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   27

निष्क्रय-अनुरूपां दासीं प्रकुर्वतो द्वादश-पणो दण्डो वस्त्र-आबन्ध्य-दानं च ।। ०४.१२.२८ ।।
niṣkraya-anurūpāṃ dāsīṃ prakurvato dvādaśa-paṇo daṇḍo vastra-ābandhya-dānaṃ ca || 04.12.28 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   28

साचिव्य-अवकाश-दाने कर्तृ-समो दण्डः ।। ०४.१२.२९ ।।
sācivya-avakāśa-dāne kartṛ-samo daṇḍaḥ || 04.12.29 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   29

प्रोषित-पतिकां अपचरन्तीं पति-बन्धुस्तत्-पुरुषो वा संगृह्णीयात् ।। ०४.१२.३० ।।
proṣita-patikāṃ apacarantīṃ pati-bandhustat-puruṣo vā saṃgṛhṇīyāt || 04.12.30 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   30

संगृहीता पतिं आकाङ्क्षेत ।। ०४.१२.३१ ।।
saṃgṛhītā patiṃ ākāṅkṣeta || 04.12.31 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   31

पतिश्चेत्क्षमेत विसृज्येतौभयं ।। ०४.१२.३२ ।।
patiścetkṣameta visṛjyetaubhayaṃ || 04.12.32 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   32

अक्षमायां स्त्रियाः कर्ण-नास-आच्छेदनम् । वधं जारश्च प्राप्नुयात् ।। ०४.१२.३३ ।।
akṣamāyāṃ striyāḥ karṇa-nāsa-ācchedanam | vadhaṃ jāraśca prāpnuyāt || 04.12.33 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   33

जारं चोर इत्यभिहरतः पञ्च-शतो दण्डः । हिरण्येन मुञ्चतस्तद्-अष्ट-गुणः ।। ०४.१२.३४ ।।
jāraṃ cora ityabhiharataḥ pañca-śato daṇḍaḥ | hiraṇyena muñcatastad-aṣṭa-guṇaḥ || 04.12.34 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   34

केशाकेशिकं संग्रहणम् । उपलिङ्गनाद्वा शरीर-उपभोगानाम् । तज्-जातेभ्यः(तज्-ज्ञातेभ्यः? च्फ़्-ण्१२-६०)) । स्त्री-वचनाद्वा ।। ०४.१२.३५ ।।
keśākeśikaṃ saṃgrahaṇam | upaliṅganādvā śarīra-upabhogānām | taj-jātebhyaḥ(taj-jñātebhyaḥ? cpha़्-ṇ12-60)) | strī-vacanādvā || 04.12.35 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   35

पर-चक्र-अटवी-हृतां ओघ-प्रव्यूढां अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेत-भाव-उत्सृष्टां वा पर-स्त्रियं निस्तारयित्वा यथा-संभाषितं समुपभुञ्जीत ।। ०४.१२.३६ ।।
para-cakra-aṭavī-hṛtāṃ ogha-pravyūḍhāṃ araṇyeṣu durbhikṣe vā tyaktāṃ preta-bhāva-utsṛṣṭāṃ vā para-striyaṃ nistārayitvā yathā-saṃbhāṣitaṃ samupabhuñjīta || 04.12.36 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   36

जाति-विशिष्टां अकामां अपत्यवतीं निष्क्रयेण दद्यात् ।। ०४.१२.३७ ।।
jāti-viśiṣṭāṃ akāmāṃ apatyavatīṃ niṣkrayeṇa dadyāt || 04.12.37 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   37

चोर-हस्तान्नदी-वेगाद्दुर्भिक्षाद्देश-विभ्रमात् । ।। ०४.१२.३८अ ब ।।
cora-hastānnadī-vegāddurbhikṣāddeśa-vibhramāt | || 04.12.38a ba ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   38

निस्तारयित्वा कान्तारान्नष्टां त्यक्तां मृताइति वा ।। ०४.१२.३८च्द् ।।
nistārayitvā kāntārānnaṣṭāṃ tyaktāṃ mṛtāiti vā || 04.12.38cd ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   39

भुञ्जीत स्त्रियं अन्येषां यथा-संभाषितं नरः । ।। ०४.१२.३९अ ब ।।
bhuñjīta striyaṃ anyeṣāṃ yathā-saṃbhāṣitaṃ naraḥ | || 04.12.39a ba ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   40

न तु राज-प्रतापेन प्रमुक्तां स्वजनेन वा ।। ०४.१२.३९च्द् ।।
na tu rāja-pratāpena pramuktāṃ svajanena vā || 04.12.39cd ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   41

न चौत्तमां न चाकामां पूर्व-अपत्यवतीं न च । ।। ०४.१२.४०अ ब ।।
na cauttamāṃ na cākāmāṃ pūrva-apatyavatīṃ na ca | || 04.12.40a ba ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   42

ईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत् ।। ०४.१२.४०च्द् ।।
īdṛśīṃ tvanurūpeṇa niṣkrayeṇāpavāhayet || 04.12.40cd ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   43

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In