| |
|

This overlay will guide you through the buttons:

ब्राह्मणं अपेयं अभक्ष्यं वा ग्रासयत उत्तमो दण्डः । क्षत्रियं मध्यमः । वैश्यं पूर्वः साहस-दण्डः । शूद्रं चतुष्-पञ्चाशत्-पणो दण्डः ॥ ०४.१३.०१ ॥
brāhmaṇaṃ apeyaṃ abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ . kṣatriyaṃ madhyamaḥ . vaiśyaṃ pūrvaḥ sāhasa-daṇḍaḥ . śūdraṃ catuṣ-pañcāśat-paṇo daṇḍaḥ .. 04.13.01 ..
स्वयं ग्रसितारो निर्विषयाः कार्याः ॥ ०४.१३.०२ ॥
svayaṃ grasitāro nirviṣayāḥ kāryāḥ .. 04.13.02 ..
पर-गृह-अभिगमने दिवा पूर्वः साहस-दण्डः । रात्रौ मध्यमः ॥ ०४.१३.०३ ॥
para-gṛha-abhigamane divā pūrvaḥ sāhasa-daṇḍaḥ . rātrau madhyamaḥ .. 04.13.03 ..
दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ॥ ०४.१३.०४ ॥
divā rātrau vā saśastrasya praviśata uttamo daṇḍaḥ .. 04.13.04 ..
भिक्षुक-वैदेहकौ मत्त-उन्मत्तौ बलादापदि चातिसंनिकृष्टाः प्रवृत्त-प्रवेशाश्चादण्ड्याः । अन्यत्र प्रतिषेधात् ॥ ०४.१३.०५ ॥
bhikṣuka-vaidehakau matta-unmattau balādāpadi cātisaṃnikṛṣṭāḥ pravṛtta-praveśāścādaṇḍyāḥ . anyatra pratiṣedhāt .. 04.13.05 ..
स्व-वेश्मनो विरात्रादूर्ध्वं परिवारं आरोहतः पूर्वः साहस-दण्डः । पर-वेश्मनो मध्यमः । ग्राम-आराम-वाट-भेदिनश्च ॥ ०४.१३.०६ ॥
sva-veśmano virātrādūrdhvaṃ parivāraṃ ārohataḥ pūrvaḥ sāhasa-daṇḍaḥ . para-veśmano madhyamaḥ . grāma-ārāma-vāṭa-bhedinaśca .. 04.13.06 ..
ग्रामेष्वन्तः सार्थिका ज्ञात-सारा वसेयुः ॥ ०४.१३.०७ ॥
grāmeṣvantaḥ sārthikā jñāta-sārā vaseyuḥ .. 04.13.07 ..
मुषितं प्रवासितं चएषां अनिर्गतं रात्रौ ग्राम-स्वामी दद्यात् ॥ ०४.१३.०८ ॥
muṣitaṃ pravāsitaṃ caeṣāṃ anirgataṃ rātrau grāma-svāmī dadyāt .. 04.13.08 ..
ग्राम-अन्तरेषु वा मुषितं प्रवासितं विवीत-अध्यक्षो दद्यात् ॥ ०४.१३.०९ ॥
grāma-antareṣu vā muṣitaṃ pravāsitaṃ vivīta-adhyakṣo dadyāt .. 04.13.09 ..
अविवीतानां चोर-रज्जुकः ॥ ०४.१३.१० ॥
avivītānāṃ cora-rajjukaḥ .. 04.13.10 ..
तथाअप्यगुप्तानां सीम-अवरोधेन विचयं दद्युः ॥ ०४.१३.११ ॥
tathāapyaguptānāṃ sīma-avarodhena vicayaṃ dadyuḥ .. 04.13.11 ..
असीम-अवरोधे पञ्च-ग्रामी दश-ग्रामी वा ॥ ०४.१३.१२ ॥
asīma-avarodhe pañca-grāmī daśa-grāmī vā .. 04.13.12 ..
दुर्बलं वेश्म शकटं अनुत्तब्धं ऊर्ध-स्तंभं शस्त्रं अनपाश्रयं अप्रतिच्छन्नं श्वभ्रं कूपं कूट-अवपातं वा कृत्वा हिंसायां दण्ड-पारुष्यं विद्यात् ॥ ०४.१३.१३ ॥
durbalaṃ veśma śakaṭaṃ anuttabdhaṃ ūrdha-staṃbhaṃ śastraṃ anapāśrayaṃ apraticchannaṃ śvabhraṃ kūpaṃ kūṭa-avapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍa-pāruṣyaṃ vidyāt .. 04.13.13 ..
वृक्षच्-छेदने दंय-रश्मि-हरणे चतुष्पदानां अदान्त-सेवने वाहने वा काष्ठ-लोष्ट-पाषाण-दण्ड-बाण-बाहु-विक्षेपणेषु याने हस्तिना च स्मघट्टने "अपेहि" इति प्रकोशन्नदण्ड्यः ॥ ०४.१३.१४ ॥
vṛkṣac-chedane daṃya-raśmi-haraṇe catuṣpadānāṃ adānta-sevane vāhane vā kāṣṭha-loṣṭa-pāṣāṇa-daṇḍa-bāṇa-bāhu-vikṣepaṇeṣu yāne hastinā ca smaghaṭṭane "apehi" iti prakośannadaṇḍyaḥ .. 04.13.14 ..
हस्तिना रोषितेन हतो द्रोण-अन्नं मद्य-कुंभं माल्य-अनुलेपनं दन्त-प्रमार्जनं च पटं दद्यात् ॥ ०४.१३.१५ ॥
hastinā roṣitena hato droṇa-annaṃ madya-kuṃbhaṃ mālya-anulepanaṃ danta-pramārjanaṃ ca paṭaṃ dadyāt .. 04.13.15 ..
अश्व-मेध-अवभृथ-स्नानेन तुल्यो हस्तिना वध इति पाद-प्रक्षालनं ॥ ०४.१३.१६ ॥
aśva-medha-avabhṛtha-snānena tulyo hastinā vadha iti pāda-prakṣālanaṃ .. 04.13.16 ..
उदासीन-वधे यातुरुत्तमो दण्डः ॥ ०४.१३.१७ ॥
udāsīna-vadhe yāturuttamo daṇḍaḥ .. 04.13.17 ..
शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानं अमोक्षयतः स्वामिनः पूर्वः साहस-दण्डः । प्रतिक्रुष्टस्य द्वि-गुणः ॥ ०४.१३.१८ ॥
śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānaṃ amokṣayataḥ svāminaḥ pūrvaḥ sāhasa-daṇḍaḥ . pratikruṣṭasya dvi-guṇaḥ .. 04.13.18 ..
शृङ्गि-दंष्ट्रिभ्यां अन्योन्यं घातयतस्तच्च तावच्च दण्डः ॥ ०४.१३.१९ ॥
śṛṅgi-daṃṣṭribhyāṃ anyonyaṃ ghātayatastacca tāvacca daṇḍaḥ .. 04.13.19 ..
देव-पशुं ऋषभं उक्षाणं गो-कुमारीं वा वाहयतः पञ्च-शतो दण्डः । प्रवासयत उत्तमः ॥ ०४.१३.२० ॥
deva-paśuṃ ṛṣabhaṃ ukṣāṇaṃ go-kumārīṃ vā vāhayataḥ pañca-śato daṇḍaḥ . pravāsayata uttamaḥ .. 04.13.20 ..
लोम-दोह-वाहन-प्रजनन-उपकारिणां क्षुद्र-पशूनां अदाने तच्च तावच्च दण्डः । प्रवासने च । अन्यत्र देव-पितृ-कार्येभ्यः ॥ ०४.१३.२१ ॥
loma-doha-vāhana-prajanana-upakāriṇāṃ kṣudra-paśūnāṃ adāne tacca tāvacca daṇḍaḥ . pravāsane ca . anyatra deva-pitṛ-kāryebhyaḥ .. 04.13.21 ..
छिन्न-नस्यं भग्न-युगं तिर्यक्-प्रतिमुख-आगतं प्रत्यासरद्वा चक्र-युक्तं याता पशु-मनुष्य-संबाधे वा हिंसायां अदण्ड्यः ॥ ०४.१३.२२ ॥
chinna-nasyaṃ bhagna-yugaṃ tiryak-pratimukha-āgataṃ pratyāsaradvā cakra-yuktaṃ yātā paśu-manuṣya-saṃbādhe vā hiṃsāyāṃ adaṇḍyaḥ .. 04.13.22 ..
अन्यथा यथा-उक्तं मानुष-प्राणि-हिंसायां दण्डं अभ्यावहेत् ॥ ०४.१३.२३ ॥
anyathā yathā-uktaṃ mānuṣa-prāṇi-hiṃsāyāṃ daṇḍaṃ abhyāvahet .. 04.13.23 ..
अमानुष-प्राणि-वधे प्राणि-दानं च ॥ ०४.१३.२४ ॥
amānuṣa-prāṇi-vadhe prāṇi-dānaṃ ca .. 04.13.24 ..
बाले यातरि यानस्थः स्वामी दण्ड्यः । अस्वामिनि यानस्थः । प्राप्त-व्यवहारो वा याता ॥ ०४.१३.२५ ॥
bāle yātari yānasthaḥ svāmī daṇḍyaḥ . asvāmini yānasthaḥ . prāpta-vyavahāro vā yātā .. 04.13.25 ..
बाल-अधिष्ठितं अपुरुषं वा यानं राजा हरेत् ॥ ०४.१३.२६ ॥
bāla-adhiṣṭhitaṃ apuruṣaṃ vā yānaṃ rājā haret .. 04.13.26 ..
कृत्य-अभिचाराभ्यां यत्-परं आपादयेत्तद्-आपादयितव्यः ॥ ०४.१३.२७ ॥
kṛtya-abhicārābhyāṃ yat-paraṃ āpādayettad-āpādayitavyaḥ .. 04.13.27 ..
कामं भार्यायां अनिच्छन्त्यां कन्यायां वा दार-अर्थिनो भर्तरि भार्याया वा संवदन-करणं ॥ ०४.१३.२८ ॥
kāmaṃ bhāryāyāṃ anicchantyāṃ kanyāyāṃ vā dāra-arthino bhartari bhāryāyā vā saṃvadana-karaṇaṃ .. 04.13.28 ..
अन्यथा-हिंसायां मध्यमः साहस-दण्डः ॥ ०४.१३.२९ ॥
anyathā-hiṃsāyāṃ madhyamaḥ sāhasa-daṇḍaḥ .. 04.13.29 ..
माता-पित्रोर्भगिनीं मातुलानीं आचार्याणीं स्नुषां दुहितरं भगिनीं वाअधिचरतस्त्रि-लिङ्गच्-छेदनं वधश्च ॥ ०४.१३.३० ॥
mātā-pitrorbhaginīṃ mātulānīṃ ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vāadhicaratastri-liṅgac-chedanaṃ vadhaśca .. 04.13.30 ..
सकामा तदेव लभेत । दास-परिचारक-आहितक-भुक्ता च ॥ ०४.१३.३१ ॥
sakāmā tadeva labheta . dāsa-paricāraka-āhitaka-bhuktā ca .. 04.13.31 ..
ब्राह्मण्यां अगुप्तायां क्षत्रियस्यौत्तमः । सर्व-स्वं वैश्यस्य । शूद्रः कट-अग्निना दह्येत ॥ ०४.१३.३२ ॥
brāhmaṇyāṃ aguptāyāṃ kṣatriyasyauttamaḥ . sarva-svaṃ vaiśyasya . śūdraḥ kaṭa-agninā dahyeta .. 04.13.32 ..
सर्वत्र राज-भार्या-गमने कुंभी-पाकः ॥ ०४.१३.३३ ॥
sarvatra rāja-bhāryā-gamane kuṃbhī-pākaḥ .. 04.13.33 ..
श्व-पाकी-गमने कृत-कबन्ध-अङ्कः पर-विषयं गच्छेत् । श्व-पाकत्वं वा शूद्रः ॥ ०४.१३.३४ ॥
śva-pākī-gamane kṛta-kabandha-aṅkaḥ para-viṣayaṃ gacchet . śva-pākatvaṃ vā śūdraḥ .. 04.13.34 ..
श्व-पाकस्यऽर्या-गमने वधः । स्त्रियाः कर्ण-नास-आच्छेदनं ॥ ०४.१३.३५ ॥
śva-pākasya'ryā-gamane vadhaḥ . striyāḥ karṇa-nāsa-ācchedanaṃ .. 04.13.35 ..
प्रव्रजिता-गमने चतुर्-विंशति-पणो दण्डः ॥ ०४.१३.३६ ॥
pravrajitā-gamane catur-viṃśati-paṇo daṇḍaḥ .. 04.13.36 ..
सकामा तदेव लभेत ॥ ०४.१३.३७ ॥
sakāmā tadeva labheta .. 04.13.37 ..
रूप-आजीवायाः प्रसह्य-उपभोगे द्वादश-पणो दण्डः ॥ ०४.१३.३८ ॥
rūpa-ājīvāyāḥ prasahya-upabhoge dvādaśa-paṇo daṇḍaḥ .. 04.13.38 ..
बहूनां एकां अधिचरतां पृथक्चतुर्-विंशति-पणो दण्डः ॥ ०४.१३.३९ ॥
bahūnāṃ ekāṃ adhicaratāṃ pṛthakcatur-viṃśati-paṇo daṇḍaḥ .. 04.13.39 ..
स्त्रियं अयोनौ गच्छतः पूर्वः साहस-दण्डः । पुरुषं अधिमेहतश्च ॥ ०४.१३.४० ॥
striyaṃ ayonau gacchataḥ pūrvaḥ sāhasa-daṇḍaḥ . puruṣaṃ adhimehataśca .. 04.13.40 ..
मैथुने द्वादश-पणस्तिर्यग्-योनिष्वनात्मनः । ॥ ०४.१३.४१अ ब ॥
maithune dvādaśa-paṇastiryag-yoniṣvanātmanaḥ . .. 04.13.41a ba ..
दैवत-प्रतिमानां च गमने द्वि-गुणः स्मृतः ॥ ०४.१३.४१च्द् ॥
daivata-pratimānāṃ ca gamane dvi-guṇaḥ smṛtaḥ .. 04.13.41cd ..
अदण्ड्य-दण्डने राज्ञो दण्डस्त्रिंशद्-गुणोअंभसि । ॥ ०४.१३.४२अ ब ॥
adaṇḍya-daṇḍane rājño daṇḍastriṃśad-guṇoaṃbhasi . .. 04.13.42a ba ..
वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परं ॥ ०४.१३.४२च्द् ॥
varuṇāya pradātavyo brāhmaṇebhyastataḥ paraṃ .. 04.13.42cd ..
तेन तत्पूयते पापं राज्ञो दण्ड-अपचारजं । ॥ ०४.१३.४३अ ब ॥
tena tatpūyate pāpaṃ rājño daṇḍa-apacārajaṃ . .. 04.13.43a ba ..
शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ॥ ०४.१३.४३च्द् ॥
śāstā hi varuṇo rājñāṃ mithyā vyācaratāṃ nṛṣu .. 04.13.43cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In