Artha Shastra

Chaturtho Adhikarana - Adhyaya 13

Punishment for Violating Justice

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्राह्मणं अपेयं अभक्ष्यं वा ग्रासयत उत्तमो दण्डः । क्षत्रियं मध्यमः । वैश्यं पूर्वः साहस-दण्डः । शूद्रं चतुष्-पञ्चाशत्-पणो दण्डः ।। ०४.१३.०१ ।।
brāhmaṇaṃ apeyaṃ abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ | kṣatriyaṃ madhyamaḥ | vaiśyaṃ pūrvaḥ sāhasa-daṇḍaḥ | śūdraṃ catuṣ-pañcāśat-paṇo daṇḍaḥ || 04.13.01 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   1

स्वयं ग्रसितारो निर्विषयाः कार्याः ।। ०४.१३.०२ ।।
svayaṃ grasitāro nirviṣayāḥ kāryāḥ || 04.13.02 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   2

पर-गृह-अभिगमने दिवा पूर्वः साहस-दण्डः । रात्रौ मध्यमः ।। ०४.१३.०३ ।।
para-gṛha-abhigamane divā pūrvaḥ sāhasa-daṇḍaḥ | rātrau madhyamaḥ || 04.13.03 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   3

दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ।। ०४.१३.०४ ।।
divā rātrau vā saśastrasya praviśata uttamo daṇḍaḥ || 04.13.04 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   4

भिक्षुक-वैदेहकौ मत्त-उन्मत्तौ बलादापदि चातिसंनिकृष्टाः प्रवृत्त-प्रवेशाश्चादण्ड्याः । अन्यत्र प्रतिषेधात् ।। ०४.१३.०५ ।।
bhikṣuka-vaidehakau matta-unmattau balādāpadi cātisaṃnikṛṣṭāḥ pravṛtta-praveśāścādaṇḍyāḥ | anyatra pratiṣedhāt || 04.13.05 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   5

स्व-वेश्मनो विरात्रादूर्ध्वं परिवारं आरोहतः पूर्वः साहस-दण्डः । पर-वेश्मनो मध्यमः । ग्राम-आराम-वाट-भेदिनश्च ।। ०४.१३.०६ ।।
sva-veśmano virātrādūrdhvaṃ parivāraṃ ārohataḥ pūrvaḥ sāhasa-daṇḍaḥ | para-veśmano madhyamaḥ | grāma-ārāma-vāṭa-bhedinaśca || 04.13.06 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   6

ग्रामेष्वन्तः सार्थिका ज्ञात-सारा वसेयुः ।। ०४.१३.०७ ।।
grāmeṣvantaḥ sārthikā jñāta-sārā vaseyuḥ || 04.13.07 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   7

मुषितं प्रवासितं चएषां अनिर्गतं रात्रौ ग्राम-स्वामी दद्यात् ।। ०४.१३.०८ ।।
muṣitaṃ pravāsitaṃ caeṣāṃ anirgataṃ rātrau grāma-svāmī dadyāt || 04.13.08 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   8

ग्राम-अन्तरेषु वा मुषितं प्रवासितं विवीत-अध्यक्षो दद्यात् ।। ०४.१३.०९ ।।
grāma-antareṣu vā muṣitaṃ pravāsitaṃ vivīta-adhyakṣo dadyāt || 04.13.09 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   9

अविवीतानां चोर-रज्जुकः ।। ०४.१३.१० ।।
avivītānāṃ cora-rajjukaḥ || 04.13.10 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   10

तथाअप्यगुप्तानां सीम-अवरोधेन विचयं दद्युः ।। ०४.१३.११ ।।
tathāapyaguptānāṃ sīma-avarodhena vicayaṃ dadyuḥ || 04.13.11 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   11

असीम-अवरोधे पञ्च-ग्रामी दश-ग्रामी वा ।। ०४.१३.१२ ।।
asīma-avarodhe pañca-grāmī daśa-grāmī vā || 04.13.12 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   12

दुर्बलं वेश्म शकटं अनुत्तब्धं ऊर्ध-स्तंभं शस्त्रं अनपाश्रयं अप्रतिच्छन्नं श्वभ्रं कूपं कूट-अवपातं वा कृत्वा हिंसायां दण्ड-पारुष्यं विद्यात् ।। ०४.१३.१३ ।।
durbalaṃ veśma śakaṭaṃ anuttabdhaṃ ūrdha-staṃbhaṃ śastraṃ anapāśrayaṃ apraticchannaṃ śvabhraṃ kūpaṃ kūṭa-avapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍa-pāruṣyaṃ vidyāt || 04.13.13 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   13

वृक्षच्-छेदने दंय-रश्मि-हरणे चतुष्पदानां अदान्त-सेवने वाहने वा काष्ठ-लोष्ट-पाषाण-दण्ड-बाण-बाहु-विक्षेपणेषु याने हस्तिना च स्मघट्टने "अपेहि" इति प्रकोशन्नदण्ड्यः ।। ०४.१३.१४ ।।
vṛkṣac-chedane daṃya-raśmi-haraṇe catuṣpadānāṃ adānta-sevane vāhane vā kāṣṭha-loṣṭa-pāṣāṇa-daṇḍa-bāṇa-bāhu-vikṣepaṇeṣu yāne hastinā ca smaghaṭṭane "apehi" iti prakośannadaṇḍyaḥ || 04.13.14 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   14

हस्तिना रोषितेन हतो द्रोण-अन्नं मद्य-कुंभं माल्य-अनुलेपनं दन्त-प्रमार्जनं च पटं दद्यात् ।। ०४.१३.१५ ।।
hastinā roṣitena hato droṇa-annaṃ madya-kuṃbhaṃ mālya-anulepanaṃ danta-pramārjanaṃ ca paṭaṃ dadyāt || 04.13.15 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   15

अश्व-मेध-अवभृथ-स्नानेन तुल्यो हस्तिना वध इति पाद-प्रक्षालनं ।। ०४.१३.१६ ।।
aśva-medha-avabhṛtha-snānena tulyo hastinā vadha iti pāda-prakṣālanaṃ || 04.13.16 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   16

उदासीन-वधे यातुरुत्तमो दण्डः ।। ०४.१३.१७ ।।
udāsīna-vadhe yāturuttamo daṇḍaḥ || 04.13.17 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   17

शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानं अमोक्षयतः स्वामिनः पूर्वः साहस-दण्डः । प्रतिक्रुष्टस्य द्वि-गुणः ।। ०४.१३.१८ ।।
śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānaṃ amokṣayataḥ svāminaḥ pūrvaḥ sāhasa-daṇḍaḥ | pratikruṣṭasya dvi-guṇaḥ || 04.13.18 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   18

शृङ्गि-दंष्ट्रिभ्यां अन्योन्यं घातयतस्तच्च तावच्च दण्डः ।। ०४.१३.१९ ।।
śṛṅgi-daṃṣṭribhyāṃ anyonyaṃ ghātayatastacca tāvacca daṇḍaḥ || 04.13.19 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   19

देव-पशुं ऋषभं उक्षाणं गो-कुमारीं वा वाहयतः पञ्च-शतो दण्डः । प्रवासयत उत्तमः ।। ०४.१३.२० ।।
deva-paśuṃ ṛṣabhaṃ ukṣāṇaṃ go-kumārīṃ vā vāhayataḥ pañca-śato daṇḍaḥ | pravāsayata uttamaḥ || 04.13.20 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   20

लोम-दोह-वाहन-प्रजनन-उपकारिणां क्षुद्र-पशूनां अदाने तच्च तावच्च दण्डः । प्रवासने च । अन्यत्र देव-पितृ-कार्येभ्यः ।। ०४.१३.२१ ।।
loma-doha-vāhana-prajanana-upakāriṇāṃ kṣudra-paśūnāṃ adāne tacca tāvacca daṇḍaḥ | pravāsane ca | anyatra deva-pitṛ-kāryebhyaḥ || 04.13.21 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   21

छिन्न-नस्यं भग्न-युगं तिर्यक्-प्रतिमुख-आगतं प्रत्यासरद्वा चक्र-युक्तं याता पशु-मनुष्य-संबाधे वा हिंसायां अदण्ड्यः ।। ०४.१३.२२ ।।
chinna-nasyaṃ bhagna-yugaṃ tiryak-pratimukha-āgataṃ pratyāsaradvā cakra-yuktaṃ yātā paśu-manuṣya-saṃbādhe vā hiṃsāyāṃ adaṇḍyaḥ || 04.13.22 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   22

अन्यथा यथा-उक्तं मानुष-प्राणि-हिंसायां दण्डं अभ्यावहेत् ।। ०४.१३.२३ ।।
anyathā yathā-uktaṃ mānuṣa-prāṇi-hiṃsāyāṃ daṇḍaṃ abhyāvahet || 04.13.23 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   23

अमानुष-प्राणि-वधे प्राणि-दानं च ।। ०४.१३.२४ ।।
amānuṣa-prāṇi-vadhe prāṇi-dānaṃ ca || 04.13.24 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   24

बाले यातरि यानस्थः स्वामी दण्ड्यः । अस्वामिनि यानस्थः । प्राप्त-व्यवहारो वा याता ।। ०४.१३.२५ ।।
bāle yātari yānasthaḥ svāmī daṇḍyaḥ | asvāmini yānasthaḥ | prāpta-vyavahāro vā yātā || 04.13.25 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   25

बाल-अधिष्ठितं अपुरुषं वा यानं राजा हरेत् ।। ०४.१३.२६ ।।
bāla-adhiṣṭhitaṃ apuruṣaṃ vā yānaṃ rājā haret || 04.13.26 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   26

कृत्य-अभिचाराभ्यां यत्-परं आपादयेत्तद्-आपादयितव्यः ।। ०४.१३.२७ ।।
kṛtya-abhicārābhyāṃ yat-paraṃ āpādayettad-āpādayitavyaḥ || 04.13.27 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   27

कामं भार्यायां अनिच्छन्त्यां कन्यायां वा दार-अर्थिनो भर्तरि भार्याया वा संवदन-करणं ।। ०४.१३.२८ ।।
kāmaṃ bhāryāyāṃ anicchantyāṃ kanyāyāṃ vā dāra-arthino bhartari bhāryāyā vā saṃvadana-karaṇaṃ || 04.13.28 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   28

अन्यथा-हिंसायां मध्यमः साहस-दण्डः ।। ०४.१३.२९ ।।
anyathā-hiṃsāyāṃ madhyamaḥ sāhasa-daṇḍaḥ || 04.13.29 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   29

माता-पित्रोर्भगिनीं मातुलानीं आचार्याणीं स्नुषां दुहितरं भगिनीं वाअधिचरतस्त्रि-लिङ्गच्-छेदनं वधश्च ।। ०४.१३.३० ।।
mātā-pitrorbhaginīṃ mātulānīṃ ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vāadhicaratastri-liṅgac-chedanaṃ vadhaśca || 04.13.30 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   30

सकामा तदेव लभेत । दास-परिचारक-आहितक-भुक्ता च ।। ०४.१३.३१ ।।
sakāmā tadeva labheta | dāsa-paricāraka-āhitaka-bhuktā ca || 04.13.31 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   31

ब्राह्मण्यां अगुप्तायां क्षत्रियस्यौत्तमः । सर्व-स्वं वैश्यस्य । शूद्रः कट-अग्निना दह्येत ।। ०४.१३.३२ ।।
brāhmaṇyāṃ aguptāyāṃ kṣatriyasyauttamaḥ | sarva-svaṃ vaiśyasya | śūdraḥ kaṭa-agninā dahyeta || 04.13.32 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   32

सर्वत्र राज-भार्या-गमने कुंभी-पाकः ।। ०४.१३.३३ ।।
sarvatra rāja-bhāryā-gamane kuṃbhī-pākaḥ || 04.13.33 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   33

श्व-पाकी-गमने कृत-कबन्ध-अङ्कः पर-विषयं गच्छेत् । श्व-पाकत्वं वा शूद्रः ।। ०४.१३.३४ ।।
śva-pākī-gamane kṛta-kabandha-aṅkaḥ para-viṣayaṃ gacchet | śva-pākatvaṃ vā śūdraḥ || 04.13.34 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   34

श्व-पाकस्यऽर्या-गमने वधः । स्त्रियाः कर्ण-नास-आच्छेदनं ।। ०४.१३.३५ ।।
śva-pākasya'ryā-gamane vadhaḥ | striyāḥ karṇa-nāsa-ācchedanaṃ || 04.13.35 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   35

प्रव्रजिता-गमने चतुर्-विंशति-पणो दण्डः ।। ०४.१३.३६ ।।
pravrajitā-gamane catur-viṃśati-paṇo daṇḍaḥ || 04.13.36 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   36

सकामा तदेव लभेत ।। ०४.१३.३७ ।।
sakāmā tadeva labheta || 04.13.37 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   37

रूप-आजीवायाः प्रसह्य-उपभोगे द्वादश-पणो दण्डः ।। ०४.१३.३८ ।।
rūpa-ājīvāyāḥ prasahya-upabhoge dvādaśa-paṇo daṇḍaḥ || 04.13.38 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   38

बहूनां एकां अधिचरतां पृथक्चतुर्-विंशति-पणो दण्डः ।। ०४.१३.३९ ।।
bahūnāṃ ekāṃ adhicaratāṃ pṛthakcatur-viṃśati-paṇo daṇḍaḥ || 04.13.39 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   39

स्त्रियं अयोनौ गच्छतः पूर्वः साहस-दण्डः । पुरुषं अधिमेहतश्च ।। ०४.१३.४० ।।
striyaṃ ayonau gacchataḥ pūrvaḥ sāhasa-daṇḍaḥ | puruṣaṃ adhimehataśca || 04.13.40 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   40

मैथुने द्वादश-पणस्तिर्यग्-योनिष्वनात्मनः । ।। ०४.१३.४१अ ब ।।
maithune dvādaśa-paṇastiryag-yoniṣvanātmanaḥ | || 04.13.41a ba ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   41

दैवत-प्रतिमानां च गमने द्वि-गुणः स्मृतः ।। ०४.१३.४१च्द् ।।
daivata-pratimānāṃ ca gamane dvi-guṇaḥ smṛtaḥ || 04.13.41cd ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   42

अदण्ड्य-दण्डने राज्ञो दण्डस्त्रिंशद्-गुणोअंभसि । ।। ०४.१३.४२अ ब ।।
adaṇḍya-daṇḍane rājño daṇḍastriṃśad-guṇoaṃbhasi | || 04.13.42a ba ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   43

वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परं ।। ०४.१३.४२च्द् ।।
varuṇāya pradātavyo brāhmaṇebhyastataḥ paraṃ || 04.13.42cd ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   44

तेन तत्पूयते पापं राज्ञो दण्ड-अपचारजं । ।। ०४.१३.४३अ ब ।।
tena tatpūyate pāpaṃ rājño daṇḍa-apacārajaṃ | || 04.13.43a ba ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   45

शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ।। ०४.१३.४३च्द् ।।
śāstā hi varuṇo rājñāṃ mithyā vyācaratāṃ nṛṣu || 04.13.43cd ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In