| |
|

This overlay will guide you through the buttons:

संस्था-अध्यक्षः पण्य-संस्थायां पुराण-भाण्डानां स्व-करण-विशुद्धानां आधानं विक्रयं वा स्थापयेत् ॥ ०४.२.०१ ॥
संस्था-अध्यक्षः पण्य-संस्थायाम् पुराण-भाण्डानाम् स्व-करण-विशुद्धानाम् आधानम् विक्रयम् वा स्थापयेत् ॥ ०४।२।०१ ॥
saṃsthā-adhyakṣaḥ paṇya-saṃsthāyām purāṇa-bhāṇḍānām sva-karaṇa-viśuddhānām ādhānam vikrayam vā sthāpayet .. 04.2.01 ..
तुला-मान-भाण्डानि चावेक्षेत पौतव-अपचारात् ॥ ०४.२.०२ ॥
तुला-मान-भाण्डानि च अवेक्षेत पौतव-अपचारात् ॥ ०४।२।०२ ॥
tulā-māna-bhāṇḍāni ca avekṣeta pautava-apacārāt .. 04.2.02 ..
परिमाणी-द्रोणयोरर्ध-पल-हीन-अतिरिक्तं अदोषः ॥ ०४.२.०३ ॥
parimāṇī-droṇayorardha-pala-hīna-atiriktaṃ adoṣaḥ || 04.2.03 ||
parimāṇī-droṇayorardha-pala-hīna-atiriktaṃ adoṣaḥ || 04.2.03 ||
पल-हीन-अतिरिक्ते द्वादश-पणो दण्डः ॥ ०४.२.०४ ॥
पल-हीन-अतिरिक्ते द्वादश-पणः दण्डः ॥ ०४।२।०४ ॥
pala-hīna-atirikte dvādaśa-paṇaḥ daṇḍaḥ .. 04.2.04 ..
तेन पल-उत्तरा दण्ड-वृद्धिर्व्याख्याता ॥ ०४.२.०५ ॥
तेन पल-उत्तरा दण्ड-वृद्धिः व्याख्याता ॥ ०४।२।०५ ॥
tena pala-uttarā daṇḍa-vṛddhiḥ vyākhyātā .. 04.2.05 ..
तुलायाः कर्ष-हीन-अतिरिक्तं अदोषः ॥ ०४.२.०६ ॥
तुलायाः कर्ष-हीन-अतिरिक्तम् अदोषः ॥ ०४।२।०६ ॥
tulāyāḥ karṣa-hīna-atiriktam adoṣaḥ .. 04.2.06 ..
द्वि-कर्ष-हीन-अतिरिक्ते षट्-पणो दण्डः ॥ ०४.२.०७ ॥
द्वि-कर्ष-हीन-अतिरिक्ते षष्-पणः दण्डः ॥ ०४।२।०७ ॥
dvi-karṣa-hīna-atirikte ṣaṣ-paṇaḥ daṇḍaḥ .. 04.2.07 ..
तेन कर्ष-उत्तरा दण्ड-वृद्धिर्व्याख्याता ॥ ०४.२.०८ ॥
तेन कर्ष-उत्तरा दण्ड-वृद्धिः व्याख्याता ॥ ०४।२।०८ ॥
tena karṣa-uttarā daṇḍa-vṛddhiḥ vyākhyātā .. 04.2.08 ..
आढकस्यार्ध-कर्ष-हीन-अतिरिक्तं अदोषः ॥ ०४.२.०९ ॥
आढकस्य अर्ध-कर्ष-हीन-अतिरिक्तम् अदोषः ॥ ०४।२।०९ ॥
āḍhakasya ardha-karṣa-hīna-atiriktam adoṣaḥ .. 04.2.09 ..
कर्ष-हीन-अतिरिक्ते त्रि-पणो दण्डः ॥ ०४.२.१० ॥
कर्ष-हीन-अतिरिक्ते त्रि-पणः दण्डः ॥ ०४।२।१० ॥
karṣa-hīna-atirikte tri-paṇaḥ daṇḍaḥ .. 04.2.10 ..
तेन कर्ष-उत्तरा दण्ड-वृद्धिर्व्याख्याता ॥ ०४.२.११ ॥
तेन कर्ष-उत्तरा दण्ड-वृद्धिः व्याख्याता ॥ ०४।२।११ ॥
tena karṣa-uttarā daṇḍa-vṛddhiḥ vyākhyātā .. 04.2.11 ..
तुला-मान-विशेषाणां अतोअन्येषां अनुमानं कुर्यात् ॥ ०४.२.१२ ॥
तुला-मान-विशेषाणाम् अतस् अन्येषाम् अनुमानम् कुर्यात् ॥ ०४।२।१२ ॥
tulā-māna-viśeṣāṇām atas anyeṣām anumānam kuryāt .. 04.2.12 ..
तुला-मानाभ्यां अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्वि-गुणा दण्डाः ॥ ०४.२.१३ ॥
तुला-मानाभ्याम् अतिरिक्ताभ्याम् क्रीत्वा हीनाभ्याम् विक्रीणानस्य ते एव द्विगुणाः दण्डाः ॥ ०४।२।१३ ॥
tulā-mānābhyām atiriktābhyām krītvā hīnābhyām vikrīṇānasya te eva dviguṇāḥ daṇḍāḥ .. 04.2.13 ..
गण्य-पण्येष्वष्ट-भागं पण्य-मूल्येष्वपहरतः षण्-णवतिर्दण्डः ॥ ०४.२.१४ ॥
गण्य-पण्येषु अष्ट-भागम् पण्य-मूल्येषु अपहरतः षण्णवतिः दण्डः ॥ ०४।२।१४ ॥
gaṇya-paṇyeṣu aṣṭa-bhāgam paṇya-mūlyeṣu apaharataḥ ṣaṇṇavatiḥ daṇḍaḥ .. 04.2.14 ..
काष्ठ-लोह-मणि-मयं रज्जु-चर्म-मृण्-मयं सूत्र-वल्क-रोम-मयं वा जात्यं इत्यजात्यं विक्रय-आधानं नयतो मूल्य-अष्ट-गुणो दण्डः ॥ ०४.२.१५ ॥
काष्ठ-लोह-मणि-मयम् रज्जु-चर्म-मृण्-मयम् सूत्र-वल्क-रोम-मयम् वा जात्यम् इति अजात्यम् विक्रय-आधानम् नयतः मूल्य-अष्ट-गुणः दण्डः ॥ ०४।२।१५ ॥
kāṣṭha-loha-maṇi-mayam rajju-carma-mṛṇ-mayam sūtra-valka-roma-mayam vā jātyam iti ajātyam vikraya-ādhānam nayataḥ mūlya-aṣṭa-guṇaḥ daṇḍaḥ .. 04.2.15 ..
सार-भाण्डं इत्यसार-भाण्डं तज्-जातं इत्यतज्-जातं राधा-युक्तं इत्युपधियुक्तं समुद्ग-परिवर्तिमं वा विक्रय-आधानं नयतो हीन-मूल्यं चतुष्पञ्चाशत्-पणो दण्डः । पण-मूल्यं द्वि-गुणो । द्वि-पण-मूल्यं द्वि-शतः ॥ ०४.२.१६ ॥
सार-भाण्डम् इति अ सार-भाण्डम् तद्-जातम् इति अ तद्-जातम् राधा-युक्तम् इति उपधि-युक्तम् वा विक्रय-आधानम् नयतः हीन-मूल्यम् चतुष्पञ्चाशत्-पणः दण्डः । पण-मूल्यम् द्वि-गुणः । द्वि-पण-मूल्यम् द्वि-शतः ॥ ०४।२।१६ ॥
sāra-bhāṇḍam iti a sāra-bhāṇḍam tad-jātam iti a tad-jātam rādhā-yuktam iti upadhi-yuktam vā vikraya-ādhānam nayataḥ hīna-mūlyam catuṣpañcāśat-paṇaḥ daṇḍaḥ . paṇa-mūlyam dvi-guṇaḥ . dvi-paṇa-mūlyam dvi-śataḥ .. 04.2.16 ..
तेनार्घ-वृद्धौ दण्ड-वृद्धिर्व्याख्याता ॥ ०४.२.१७ ॥
तेन अर्घ-वृद्धौ दण्ड-वृद्धिः व्याख्याता ॥ ०४।२।१७ ॥
tena argha-vṛddhau daṇḍa-vṛddhiḥ vyākhyātā .. 04.2.17 ..
कारु-शिल्पिनां कर्म-गुण-अपकर्षं आजीवं विक्रय-क्रय-उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः ॥ ०४.२.१८ ॥
कारु-शिल्पिनाम् कर्म-गुण-अपकर्षम् आजीवम् विक्रय-क्रय-उपघातम् वा सम्भूय समुत्थापयताम् सहस्रम् दण्डः ॥ ०४।२।१८ ॥
kāru-śilpinām karma-guṇa-apakarṣam ājīvam vikraya-kraya-upaghātam vā sambhūya samutthāpayatām sahasram daṇḍaḥ .. 04.2.18 ..
वैदेहकानां वा सम्भूय पण्यं अवरुन्धतां अनर्घेण विक्रीणतां वा सहस्रं दण्डः ॥ ०४.२.१९ ॥
वैदेहकानाम् वा सम्भूय पण्यम् अवरुन्धताम् अनर्घेण विक्रीणताम् वा सहस्रम् दण्डः ॥ ०४।२।१९ ॥
vaidehakānām vā sambhūya paṇyam avarundhatām anargheṇa vikrīṇatām vā sahasram daṇḍaḥ .. 04.2.19 ..
तुला-मान-अन्तरं अर्घ-वर्ण-अन्तरं वा धरकस्य मायकस्य वा पण-मूल्यादष्ट-भागं हस्त-दोषेणऽचरतो द्वि-शतो दण्डः ॥ ०४.२.२० ॥
तुला-मान-अन्तरम् अर्घ-वर्ण-अन्तरम् वा धरकस्य मायकस्य वा पण-मूल्यात् अष्ट-भागम् हस्त-दोषेण अ चरतः द्वि-शतः दण्डः ॥ ०४।२।२० ॥
tulā-māna-antaram argha-varṇa-antaram vā dharakasya māyakasya vā paṇa-mūlyāt aṣṭa-bhāgam hasta-doṣeṇa a carataḥ dvi-śataḥ daṇḍaḥ .. 04.2.20 ..
तेन द्वि-शत-उत्तरा दण्ड-वृद्धिर्व्याख्याता ॥ ०४.२.२१ ॥
तेन द्वि-शत-उत्तरा दण्ड-वृद्धिः व्याख्याता ॥ ०४।२।२१ ॥
tena dvi-śata-uttarā daṇḍa-vṛddhiḥ vyākhyātā .. 04.2.21 ..
धान्य-स्नेह-क्षार-लवण-गन्ध-भैषज्य-द्रव्याणां सम-वर्ण-उपधाने द्वादश-पणो दण्डः ॥ ०४.२.२२ ॥
धान्य-स्नेह-क्षार-लवण-गन्ध-भैषज्य-द्रव्याणाम् सम-वर्ण-उपधाने द्वादश-पणः दण्डः ॥ ०४।२।२२ ॥
dhānya-sneha-kṣāra-lavaṇa-gandha-bhaiṣajya-dravyāṇām sama-varṇa-upadhāne dvādaśa-paṇaḥ daṇḍaḥ .. 04.2.22 ..
यन्-निषृष्टं उपजीवेयुस्तदेषां दिवस-संजातं संख्याय वणिक्स्थापयेत् ॥ ०४.२.२३ ॥
यद्-निषृष्टम् उपजीवेयुः तत् एषाम् दिवस-संजातम् संख्याय वणिज् स्थापयेत् ॥ ०४।२।२३ ॥
yad-niṣṛṣṭam upajīveyuḥ tat eṣām divasa-saṃjātam saṃkhyāya vaṇij sthāpayet .. 04.2.23 ..
क्रेतृ-विक्रेत्रोरन्तर-पतितं आदायादन्यद्भवति ॥ ०४.२.२४ ॥
क्रेतृ-विक्रेत्रोः अन्तर-पतितम् आदायात् अन्यत् भवति ॥ ०४।२।२४ ॥
kretṛ-vikretroḥ antara-patitam ādāyāt anyat bhavati .. 04.2.24 ..
तेन धान्य-पण्य-निचयांश्चानुज्ञाताः कुर्युः ॥ ०४.२.२५ ॥
तेन धान्य-पण्य-निचयान् च अनुज्ञाताः कुर्युः ॥ ०४।२।२५ ॥
tena dhānya-paṇya-nicayān ca anujñātāḥ kuryuḥ .. 04.2.25 ..
अन्यथा-निचितं एषां पण्य-अध्यक्षो गृह्णीयात् ॥ ०४.२.२६ ॥
अन्यथा निचितम् एषाम् पण्य-अध्यक्षः गृह्णीयात् ॥ ०४।२।२६ ॥
anyathā nicitam eṣām paṇya-adhyakṣaḥ gṛhṇīyāt .. 04.2.26 ..
तेन धान्य-पण्य-विक्रये व्यवहरेतानुग्रहेण प्रजानां ॥ ०४.२.२७ ॥
तेन धान्य-पण्य-विक्रये व्यवहरेत अनुग्रहेण प्रजानाम् ॥ ०४।२।२७ ॥
tena dhānya-paṇya-vikraye vyavahareta anugraheṇa prajānām .. 04.2.27 ..
अनुज्ञात-क्रयादुपरि चएषां स्व-देशीयानां पण्यानां पञ्चकं शतं आजीवं स्थापयेत् । पर-देशीयानां दशकं ॥ ०४.२.२८ ॥
अनुज्ञात-क्रयात् उपरि च एषाम् स्व-देशीयानाम् पण्यानाम् पञ्चकम् शतम् आजीवम् स्थापयेत् । पर-देशीयानाम् दशकम् ॥ ०४।२।२८ ॥
anujñāta-krayāt upari ca eṣām sva-deśīyānām paṇyānām pañcakam śatam ājīvam sthāpayet . para-deśīyānām daśakam .. 04.2.28 ..
ततः परं अर्घं वर्धयतां क्रये विक्रये वा भावयतां पण-शते पञ्च-पणाद्द्वि-शतो दण्डः ॥ ०४.२.२९ ॥
ततस् परम् अर्घम् वर्धयताम् क्रये विक्रये वा भावयताम् पण-शते पञ्च-पणात् द्वि-शतः दण्डः ॥ ०४।२।२९ ॥
tatas param argham vardhayatām kraye vikraye vā bhāvayatām paṇa-śate pañca-paṇāt dvi-śataḥ daṇḍaḥ .. 04.2.29 ..
तेनार्घ-वृद्धौ दण्ड-वृद्धिर्व्याख्याता ॥ ०४.२.३० ॥
तेन अर्घ-वृद्धौ दण्ड-वृद्धिः व्याख्याता ॥ ०४।२।३० ॥
tena argha-vṛddhau daṇḍa-vṛddhiḥ vyākhyātā .. 04.2.30 ..
सम्भूय-क्रये चएषां अविक्रीते नान्यं सम्भूय-क्रयं दद्यात् ॥ ०४.२.३१ ॥
सम्भूय क्रये च एषाम् अ विक्रीते न अन्यम् सम्भूय क्रयम् दद्यात् ॥ ०४।२।३१ ॥
sambhūya kraye ca eṣām a vikrīte na anyam sambhūya krayam dadyāt .. 04.2.31 ..
पण्य-उपघाते चएषां अनुग्रहं कुर्यात् ॥ ०४.२.३२ ॥
पण्य-उपघाते च एषाम् अनुग्रहम् कुर्यात् ॥ ०४।२।३२ ॥
paṇya-upaghāte ca eṣām anugraham kuryāt .. 04.2.32 ..
पण्य-बाहुल्यात्पण्य-अध्यक्षः सर्व-पण्यान्येक-मुखानि विक्रीणीत ॥ ०४.२.३३ ॥
पण्य-बाहुल्यात् पण्य-अध्यक्षः सर्व-पण्यानि एक-मुखानि विक्रीणीत ॥ ०४।२।३३ ॥
paṇya-bāhulyāt paṇya-adhyakṣaḥ sarva-paṇyāni eka-mukhāni vikrīṇīta .. 04.2.33 ..
तेष्वविक्रीतेषु नान्ये विक्रीणीरन् ॥ ०४.२.३४ ॥
तेषु अ विक्रीतेषु न अन्ये विक्रीणीरन् ॥ ०४।२।३४ ॥
teṣu a vikrīteṣu na anye vikrīṇīran .. 04.2.34 ..
तानि दिवस-वेतनेन विक्रीणीरन्ननुग्रहेण प्रजानां ॥ ०४.२.३५ ॥
तानि दिवस-वेतनेन विक्रीणीरन् अनुग्रहेण प्रजानाम् ॥ ०४।२।३५ ॥
tāni divasa-vetanena vikrīṇīran anugraheṇa prajānām .. 04.2.35 ..
देश-काल-अन्तरितानां तु पण्यानां प्रक्षेपं पण्य-निष्पत्तिं शुल्कं वृद्धिं अवक्रयं । ॥ ०४.२.३६अ ब ॥
देश-काल-अन्तरितानाम् तु पण्यानाम् प्रक्षेपम् पण्य-निष्पत्तिम् शुल्कम् वृद्धिम् अवक्रयम् । ॥ ०४।२।३६अ ब ॥
deśa-kāla-antaritānām tu paṇyānām prakṣepam paṇya-niṣpattim śulkam vṛddhim avakrayam . .. 04.2.36a ba ..
व्ययानन्यांश्च संख्याय स्थापयेदर्घं अर्घवित् ॥ ०४.२.३६च्द् ॥
व्ययान् अन्यान् च संख्याय स्थापयेत् अर्घम् अर्घ-विद् ॥ ०४।२।३६च् ॥
vyayān anyān ca saṃkhyāya sthāpayet argham argha-vid .. 04.2.36c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In