Artha Shastra

Chaturtho Adhikarana - Adhyaya 2

Protection of Merchants

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
संस्था-अध्यक्षः पण्य-संस्थायां पुराण-भाण्डानां स्व-करण-विशुद्धानां आधानं विक्रयं वा स्थापयेत् ।। ०४.२.०१ ।।
saṃsthā-adhyakṣaḥ paṇya-saṃsthāyāṃ purāṇa-bhāṇḍānāṃ sva-karaṇa-viśuddhānāṃ ādhānaṃ vikrayaṃ vā sthāpayet || 04.2.01 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   1

तुला-मान-भाण्डानि चावेक्षेत पौतव-अपचारात् ।। ०४.२.०२ ।।
tulā-māna-bhāṇḍāni cāvekṣeta pautava-apacārāt || 04.2.02 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   2

परिमाणी-द्रोणयोरर्ध-पल-हीन-अतिरिक्तं अदोषः ।। ०४.२.०३ ।।
parimāṇī-droṇayorardha-pala-hīna-atiriktaṃ adoṣaḥ || 04.2.03 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   3

पल-हीन-अतिरिक्ते द्वादश-पणो दण्डः ।। ०४.२.०४ ।।
pala-hīna-atirikte dvādaśa-paṇo daṇḍaḥ || 04.2.04 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   4

तेन पल-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.०५ ।।
tena pala-uttarā daṇḍa-vṛddhirvyākhyātā || 04.2.05 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   5

तुलायाः कर्ष-हीन-अतिरिक्तं अदोषः ।। ०४.२.०६ ।।
tulāyāḥ karṣa-hīna-atiriktaṃ adoṣaḥ || 04.2.06 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   6

द्वि-कर्ष-हीन-अतिरिक्ते षट्-पणो दण्डः ।। ०४.२.०७ ।।
dvi-karṣa-hīna-atirikte ṣaṭ-paṇo daṇḍaḥ || 04.2.07 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   7

तेन कर्ष-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.०८ ।।
tena karṣa-uttarā daṇḍa-vṛddhirvyākhyātā || 04.2.08 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   8

आढकस्यार्ध-कर्ष-हीन-अतिरिक्तं अदोषः ।। ०४.२.०९ ।।
āḍhakasyārdha-karṣa-hīna-atiriktaṃ adoṣaḥ || 04.2.09 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   9

कर्ष-हीन-अतिरिक्ते त्रि-पणो दण्डः ।। ०४.२.१० ।।
karṣa-hīna-atirikte tri-paṇo daṇḍaḥ || 04.2.10 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   10

तेन कर्ष-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.११ ।।
tena karṣa-uttarā daṇḍa-vṛddhirvyākhyātā || 04.2.11 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   11

तुला-मान-विशेषाणां अतोअन्येषां अनुमानं कुर्यात् ।। ०४.२.१२ ।।
tulā-māna-viśeṣāṇāṃ atoanyeṣāṃ anumānaṃ kuryāt || 04.2.12 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   12

तुला-मानाभ्यां अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्वि-गुणा दण्डाः ।। ०४.२.१३ ।।
tulā-mānābhyāṃ atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dvi-guṇā daṇḍāḥ || 04.2.13 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   13

गण्य-पण्येष्वष्ट-भागं पण्य-मूल्येष्वपहरतः षण्-णवतिर्दण्डः ।। ०४.२.१४ ।।
gaṇya-paṇyeṣvaṣṭa-bhāgaṃ paṇya-mūlyeṣvapaharataḥ ṣaṇ-ṇavatirdaṇḍaḥ || 04.2.14 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   14

काष्ठ-लोह-मणि-मयं रज्जु-चर्म-मृण्-मयं सूत्र-वल्क-रोम-मयं वा जात्यं इत्यजात्यं विक्रय-आधानं नयतो मूल्य-अष्ट-गुणो दण्डः ।। ०४.२.१५ ।।
kāṣṭha-loha-maṇi-mayaṃ rajju-carma-mṛṇ-mayaṃ sūtra-valka-roma-mayaṃ vā jātyaṃ ityajātyaṃ vikraya-ādhānaṃ nayato mūlya-aṣṭa-guṇo daṇḍaḥ || 04.2.15 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   15

सार-भाण्डं इत्यसार-भाण्डं तज्-जातं इत्यतज्-जातं राधा-युक्तं इत्युपधियुक्तं समुद्ग-परिवर्तिमं वा विक्रय-आधानं नयतो हीन-मूल्यं चतुष्पञ्चाशत्-पणो दण्डः । पण-मूल्यं द्वि-गुणो । द्वि-पण-मूल्यं द्वि-शतः ।। ०४.२.१६ ।।
sāra-bhāṇḍaṃ ityasāra-bhāṇḍaṃ taj-jātaṃ ityataj-jātaṃ rādhā-yuktaṃ ityupadhiyuktaṃ samudga-parivartimaṃ vā vikraya-ādhānaṃ nayato hīna-mūlyaṃ catuṣpañcāśat-paṇo daṇḍaḥ | paṇa-mūlyaṃ dvi-guṇo | dvi-paṇa-mūlyaṃ dvi-śataḥ || 04.2.16 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   16

तेनार्घ-वृद्धौ दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.१७ ।।
tenārgha-vṛddhau daṇḍa-vṛddhirvyākhyātā || 04.2.17 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   17

कारु-शिल्पिनां कर्म-गुण-अपकर्षं आजीवं विक्रय-क्रय-उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः ।। ०४.२.१८ ।।
kāru-śilpināṃ karma-guṇa-apakarṣaṃ ājīvaṃ vikraya-kraya-upaghātaṃ vā sambhūya samutthāpayatāṃ sahasraṃ daṇḍaḥ || 04.2.18 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   18

वैदेहकानां वा सम्भूय पण्यं अवरुन्धतां अनर्घेण विक्रीणतां वा सहस्रं दण्डः ।। ०४.२.१९ ।।
vaidehakānāṃ vā sambhūya paṇyaṃ avarundhatāṃ anargheṇa vikrīṇatāṃ vā sahasraṃ daṇḍaḥ || 04.2.19 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   19

तुला-मान-अन्तरं अर्घ-वर्ण-अन्तरं वा धरकस्य मायकस्य वा पण-मूल्यादष्ट-भागं हस्त-दोषेणऽचरतो द्वि-शतो दण्डः ।। ०४.२.२० ।।
tulā-māna-antaraṃ argha-varṇa-antaraṃ vā dharakasya māyakasya vā paṇa-mūlyādaṣṭa-bhāgaṃ hasta-doṣeṇa'carato dvi-śato daṇḍaḥ || 04.2.20 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   20

तेन द्वि-शत-उत्तरा दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.२१ ।।
tena dvi-śata-uttarā daṇḍa-vṛddhirvyākhyātā || 04.2.21 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   21

धान्य-स्नेह-क्षार-लवण-गन्ध-भैषज्य-द्रव्याणां सम-वर्ण-उपधाने द्वादश-पणो दण्डः ।। ०४.२.२२ ।।
dhānya-sneha-kṣāra-lavaṇa-gandha-bhaiṣajya-dravyāṇāṃ sama-varṇa-upadhāne dvādaśa-paṇo daṇḍaḥ || 04.2.22 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   22

यन्-निषृष्टं उपजीवेयुस्तदेषां दिवस-संजातं संख्याय वणिक्स्थापयेत् ।। ०४.२.२३ ।।
yan-niṣṛṣṭaṃ upajīveyustadeṣāṃ divasa-saṃjātaṃ saṃkhyāya vaṇiksthāpayet || 04.2.23 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   23

क्रेतृ-विक्रेत्रोरन्तर-पतितं आदायादन्यद्भवति ।। ०४.२.२४ ।।
kretṛ-vikretrorantara-patitaṃ ādāyādanyadbhavati || 04.2.24 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   24

तेन धान्य-पण्य-निचयांश्चानुज्ञाताः कुर्युः ।। ०४.२.२५ ।।
tena dhānya-paṇya-nicayāṃścānujñātāḥ kuryuḥ || 04.2.25 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   25

अन्यथा-निचितं एषां पण्य-अध्यक्षो गृह्णीयात् ।। ०४.२.२६ ।।
anyathā-nicitaṃ eṣāṃ paṇya-adhyakṣo gṛhṇīyāt || 04.2.26 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   26

तेन धान्य-पण्य-विक्रये व्यवहरेतानुग्रहेण प्रजानां ।। ०४.२.२७ ।।
tena dhānya-paṇya-vikraye vyavaharetānugraheṇa prajānāṃ || 04.2.27 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   27

अनुज्ञात-क्रयादुपरि चएषां स्व-देशीयानां पण्यानां पञ्चकं शतं आजीवं स्थापयेत् । पर-देशीयानां दशकं ।। ०४.२.२८ ।।
anujñāta-krayādupari caeṣāṃ sva-deśīyānāṃ paṇyānāṃ pañcakaṃ śataṃ ājīvaṃ sthāpayet | para-deśīyānāṃ daśakaṃ || 04.2.28 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   28

ततः परं अर्घं वर्धयतां क्रये विक्रये वा भावयतां पण-शते पञ्च-पणाद्द्वि-शतो दण्डः ।। ०४.२.२९ ।।
tataḥ paraṃ arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇa-śate pañca-paṇāddvi-śato daṇḍaḥ || 04.2.29 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   29

तेनार्घ-वृद्धौ दण्ड-वृद्धिर्व्याख्याता ।। ०४.२.३० ।।
tenārgha-vṛddhau daṇḍa-vṛddhirvyākhyātā || 04.2.30 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   30

सम्भूय-क्रये चएषां अविक्रीते नान्यं सम्भूय-क्रयं दद्यात् ।। ०४.२.३१ ।।
sambhūya-kraye caeṣāṃ avikrīte nānyaṃ sambhūya-krayaṃ dadyāt || 04.2.31 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   31

पण्य-उपघाते चएषां अनुग्रहं कुर्यात् ।। ०४.२.३२ ।।
paṇya-upaghāte caeṣāṃ anugrahaṃ kuryāt || 04.2.32 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   32

पण्य-बाहुल्यात्पण्य-अध्यक्षः सर्व-पण्यान्येक-मुखानि विक्रीणीत ।। ०४.२.३३ ।।
paṇya-bāhulyātpaṇya-adhyakṣaḥ sarva-paṇyānyeka-mukhāni vikrīṇīta || 04.2.33 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   33

तेष्वविक्रीतेषु नान्ये विक्रीणीरन् ।। ०४.२.३४ ।।
teṣvavikrīteṣu nānye vikrīṇīran || 04.2.34 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   34

तानि दिवस-वेतनेन विक्रीणीरन्ननुग्रहेण प्रजानां ।। ०४.२.३५ ।।
tāni divasa-vetanena vikrīṇīrannanugraheṇa prajānāṃ || 04.2.35 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   35

देश-काल-अन्तरितानां तु पण्यानां प्रक्षेपं पण्य-निष्पत्तिं शुल्कं वृद्धिं अवक्रयं । ।। ०४.२.३६अ ब ।।
deśa-kāla-antaritānāṃ tu paṇyānāṃ prakṣepaṃ paṇya-niṣpattiṃ śulkaṃ vṛddhiṃ avakrayaṃ | || 04.2.36a ba ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   36

व्ययानन्यांश्च संख्याय स्थापयेदर्घं अर्घवित् ।। ०४.२.३६च्द् ।।
vyayānanyāṃśca saṃkhyāya sthāpayedarghaṃ arghavit || 04.2.36cd ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   37

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In