| |
|

This overlay will guide you through the buttons:

संस्था-अध्यक्षः पण्य-संस्थायां पुराण-भाण्डानां स्व-करण-विशुद्धानां आधानं विक्रयं वा स्थापयेत् ॥ ०४.२.०१ ॥
saṃsthā-adhyakṣaḥ paṇya-saṃsthāyāṃ purāṇa-bhāṇḍānāṃ sva-karaṇa-viśuddhānāṃ ādhānaṃ vikrayaṃ vā sthāpayet .. 04.2.01 ..
तुला-मान-भाण्डानि चावेक्षेत पौतव-अपचारात् ॥ ०४.२.०२ ॥
tulā-māna-bhāṇḍāni cāvekṣeta pautava-apacārāt .. 04.2.02 ..
परिमाणी-द्रोणयोरर्ध-पल-हीन-अतिरिक्तं अदोषः ॥ ०४.२.०३ ॥
parimāṇī-droṇayorardha-pala-hīna-atiriktaṃ adoṣaḥ .. 04.2.03 ..
पल-हीन-अतिरिक्ते द्वादश-पणो दण्डः ॥ ०४.२.०४ ॥
pala-hīna-atirikte dvādaśa-paṇo daṇḍaḥ .. 04.2.04 ..
तेन पल-उत्तरा दण्ड-वृद्धिर्व्याख्याता ॥ ०४.२.०५ ॥
tena pala-uttarā daṇḍa-vṛddhirvyākhyātā .. 04.2.05 ..
तुलायाः कर्ष-हीन-अतिरिक्तं अदोषः ॥ ०४.२.०६ ॥
tulāyāḥ karṣa-hīna-atiriktaṃ adoṣaḥ .. 04.2.06 ..
द्वि-कर्ष-हीन-अतिरिक्ते षट्-पणो दण्डः ॥ ०४.२.०७ ॥
dvi-karṣa-hīna-atirikte ṣaṭ-paṇo daṇḍaḥ .. 04.2.07 ..
तेन कर्ष-उत्तरा दण्ड-वृद्धिर्व्याख्याता ॥ ०४.२.०८ ॥
tena karṣa-uttarā daṇḍa-vṛddhirvyākhyātā .. 04.2.08 ..
आढकस्यार्ध-कर्ष-हीन-अतिरिक्तं अदोषः ॥ ०४.२.०९ ॥
āḍhakasyārdha-karṣa-hīna-atiriktaṃ adoṣaḥ .. 04.2.09 ..
कर्ष-हीन-अतिरिक्ते त्रि-पणो दण्डः ॥ ०४.२.१० ॥
karṣa-hīna-atirikte tri-paṇo daṇḍaḥ .. 04.2.10 ..
तेन कर्ष-उत्तरा दण्ड-वृद्धिर्व्याख्याता ॥ ०४.२.११ ॥
tena karṣa-uttarā daṇḍa-vṛddhirvyākhyātā .. 04.2.11 ..
तुला-मान-विशेषाणां अतोअन्येषां अनुमानं कुर्यात् ॥ ०४.२.१२ ॥
tulā-māna-viśeṣāṇāṃ atoanyeṣāṃ anumānaṃ kuryāt .. 04.2.12 ..
तुला-मानाभ्यां अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्वि-गुणा दण्डाः ॥ ०४.२.१३ ॥
tulā-mānābhyāṃ atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dvi-guṇā daṇḍāḥ .. 04.2.13 ..
गण्य-पण्येष्वष्ट-भागं पण्य-मूल्येष्वपहरतः षण्-णवतिर्दण्डः ॥ ०४.२.१४ ॥
gaṇya-paṇyeṣvaṣṭa-bhāgaṃ paṇya-mūlyeṣvapaharataḥ ṣaṇ-ṇavatirdaṇḍaḥ .. 04.2.14 ..
काष्ठ-लोह-मणि-मयं रज्जु-चर्म-मृण्-मयं सूत्र-वल्क-रोम-मयं वा जात्यं इत्यजात्यं विक्रय-आधानं नयतो मूल्य-अष्ट-गुणो दण्डः ॥ ०४.२.१५ ॥
kāṣṭha-loha-maṇi-mayaṃ rajju-carma-mṛṇ-mayaṃ sūtra-valka-roma-mayaṃ vā jātyaṃ ityajātyaṃ vikraya-ādhānaṃ nayato mūlya-aṣṭa-guṇo daṇḍaḥ .. 04.2.15 ..
सार-भाण्डं इत्यसार-भाण्डं तज्-जातं इत्यतज्-जातं राधा-युक्तं इत्युपधियुक्तं समुद्ग-परिवर्तिमं वा विक्रय-आधानं नयतो हीन-मूल्यं चतुष्पञ्चाशत्-पणो दण्डः । पण-मूल्यं द्वि-गुणो । द्वि-पण-मूल्यं द्वि-शतः ॥ ०४.२.१६ ॥
sāra-bhāṇḍaṃ ityasāra-bhāṇḍaṃ taj-jātaṃ ityataj-jātaṃ rādhā-yuktaṃ ityupadhiyuktaṃ samudga-parivartimaṃ vā vikraya-ādhānaṃ nayato hīna-mūlyaṃ catuṣpañcāśat-paṇo daṇḍaḥ . paṇa-mūlyaṃ dvi-guṇo . dvi-paṇa-mūlyaṃ dvi-śataḥ .. 04.2.16 ..
तेनार्घ-वृद्धौ दण्ड-वृद्धिर्व्याख्याता ॥ ०४.२.१७ ॥
tenārgha-vṛddhau daṇḍa-vṛddhirvyākhyātā .. 04.2.17 ..
कारु-शिल्पिनां कर्म-गुण-अपकर्षं आजीवं विक्रय-क्रय-उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः ॥ ०४.२.१८ ॥
kāru-śilpināṃ karma-guṇa-apakarṣaṃ ājīvaṃ vikraya-kraya-upaghātaṃ vā sambhūya samutthāpayatāṃ sahasraṃ daṇḍaḥ .. 04.2.18 ..
वैदेहकानां वा सम्भूय पण्यं अवरुन्धतां अनर्घेण विक्रीणतां वा सहस्रं दण्डः ॥ ०४.२.१९ ॥
vaidehakānāṃ vā sambhūya paṇyaṃ avarundhatāṃ anargheṇa vikrīṇatāṃ vā sahasraṃ daṇḍaḥ .. 04.2.19 ..
तुला-मान-अन्तरं अर्घ-वर्ण-अन्तरं वा धरकस्य मायकस्य वा पण-मूल्यादष्ट-भागं हस्त-दोषेणऽचरतो द्वि-शतो दण्डः ॥ ०४.२.२० ॥
tulā-māna-antaraṃ argha-varṇa-antaraṃ vā dharakasya māyakasya vā paṇa-mūlyādaṣṭa-bhāgaṃ hasta-doṣeṇa'carato dvi-śato daṇḍaḥ .. 04.2.20 ..
तेन द्वि-शत-उत्तरा दण्ड-वृद्धिर्व्याख्याता ॥ ०४.२.२१ ॥
tena dvi-śata-uttarā daṇḍa-vṛddhirvyākhyātā .. 04.2.21 ..
धान्य-स्नेह-क्षार-लवण-गन्ध-भैषज्य-द्रव्याणां सम-वर्ण-उपधाने द्वादश-पणो दण्डः ॥ ०४.२.२२ ॥
dhānya-sneha-kṣāra-lavaṇa-gandha-bhaiṣajya-dravyāṇāṃ sama-varṇa-upadhāne dvādaśa-paṇo daṇḍaḥ .. 04.2.22 ..
यन्-निषृष्टं उपजीवेयुस्तदेषां दिवस-संजातं संख्याय वणिक्स्थापयेत् ॥ ०४.२.२३ ॥
yan-niṣṛṣṭaṃ upajīveyustadeṣāṃ divasa-saṃjātaṃ saṃkhyāya vaṇiksthāpayet .. 04.2.23 ..
क्रेतृ-विक्रेत्रोरन्तर-पतितं आदायादन्यद्भवति ॥ ०४.२.२४ ॥
kretṛ-vikretrorantara-patitaṃ ādāyādanyadbhavati .. 04.2.24 ..
तेन धान्य-पण्य-निचयांश्चानुज्ञाताः कुर्युः ॥ ०४.२.२५ ॥
tena dhānya-paṇya-nicayāṃścānujñātāḥ kuryuḥ .. 04.2.25 ..
अन्यथा-निचितं एषां पण्य-अध्यक्षो गृह्णीयात् ॥ ०४.२.२६ ॥
anyathā-nicitaṃ eṣāṃ paṇya-adhyakṣo gṛhṇīyāt .. 04.2.26 ..
तेन धान्य-पण्य-विक्रये व्यवहरेतानुग्रहेण प्रजानां ॥ ०४.२.२७ ॥
tena dhānya-paṇya-vikraye vyavaharetānugraheṇa prajānāṃ .. 04.2.27 ..
अनुज्ञात-क्रयादुपरि चएषां स्व-देशीयानां पण्यानां पञ्चकं शतं आजीवं स्थापयेत् । पर-देशीयानां दशकं ॥ ०४.२.२८ ॥
anujñāta-krayādupari caeṣāṃ sva-deśīyānāṃ paṇyānāṃ pañcakaṃ śataṃ ājīvaṃ sthāpayet . para-deśīyānāṃ daśakaṃ .. 04.2.28 ..
ततः परं अर्घं वर्धयतां क्रये विक्रये वा भावयतां पण-शते पञ्च-पणाद्द्वि-शतो दण्डः ॥ ०४.२.२९ ॥
tataḥ paraṃ arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇa-śate pañca-paṇāddvi-śato daṇḍaḥ .. 04.2.29 ..
तेनार्घ-वृद्धौ दण्ड-वृद्धिर्व्याख्याता ॥ ०४.२.३० ॥
tenārgha-vṛddhau daṇḍa-vṛddhirvyākhyātā .. 04.2.30 ..
सम्भूय-क्रये चएषां अविक्रीते नान्यं सम्भूय-क्रयं दद्यात् ॥ ०४.२.३१ ॥
sambhūya-kraye caeṣāṃ avikrīte nānyaṃ sambhūya-krayaṃ dadyāt .. 04.2.31 ..
पण्य-उपघाते चएषां अनुग्रहं कुर्यात् ॥ ०४.२.३२ ॥
paṇya-upaghāte caeṣāṃ anugrahaṃ kuryāt .. 04.2.32 ..
पण्य-बाहुल्यात्पण्य-अध्यक्षः सर्व-पण्यान्येक-मुखानि विक्रीणीत ॥ ०४.२.३३ ॥
paṇya-bāhulyātpaṇya-adhyakṣaḥ sarva-paṇyānyeka-mukhāni vikrīṇīta .. 04.2.33 ..
तेष्वविक्रीतेषु नान्ये विक्रीणीरन् ॥ ०४.२.३४ ॥
teṣvavikrīteṣu nānye vikrīṇīran .. 04.2.34 ..
तानि दिवस-वेतनेन विक्रीणीरन्ननुग्रहेण प्रजानां ॥ ०४.२.३५ ॥
tāni divasa-vetanena vikrīṇīrannanugraheṇa prajānāṃ .. 04.2.35 ..
देश-काल-अन्तरितानां तु पण्यानां प्रक्षेपं पण्य-निष्पत्तिं शुल्कं वृद्धिं अवक्रयं । ॥ ०४.२.३६अ ब ॥
deśa-kāla-antaritānāṃ tu paṇyānāṃ prakṣepaṃ paṇya-niṣpattiṃ śulkaṃ vṛddhiṃ avakrayaṃ . .. 04.2.36a ba ..
व्ययानन्यांश्च संख्याय स्थापयेदर्घं अर्घवित् ॥ ०४.२.३६च्द् ॥
vyayānanyāṃśca saṃkhyāya sthāpayedarghaṃ arghavit .. 04.2.36cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In