Artha Shastra

Chaturtho Adhikarana - Adhyaya 3

Remedies against National Calamaties

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
दैवान्यष्टौ महा-भयानि अग्निरुदकं व्याधिर्दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसिइति ।। ०४.३.०१ ।।
daivānyaṣṭau mahā-bhayāni agnirudakaṃ vyādhirdurbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsiiti || 04.3.01 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   1

तेभ्यो जन-पदं रक्षेत् ।। ०४.३.०२ ।।
tebhyo jana-padaṃ rakṣet || 04.3.02 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   2

ग्रीष्मे बहिर्-अधिश्रयणं ग्रामाः कुर्युः । दश-मूली-संग्रहेणाधिष्ठिता वा ।। ०४.३.०३ ।।
grīṣme bahir-adhiśrayaṇaṃ grāmāḥ kuryuḥ | daśa-mūlī-saṃgraheṇādhiṣṭhitā vā || 04.3.03 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   3

नागरिक-प्रणिधावग्नि-प्रतिषेधो व्याख्यातः । निशान्त-प्रणिधौ राज-परिग्रहे च ।। ०४.३.०४ ।।
nāgarika-praṇidhāvagni-pratiṣedho vyākhyātaḥ | niśānta-praṇidhau rāja-parigrahe ca || 04.3.04 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   4

बलि-होम-स्वस्ति-वाचनैः पर्वसु चाग्नि-पूजाः कारयेत् ।। ०४.३.०५ ।।
bali-homa-svasti-vācanaiḥ parvasu cāgni-pūjāḥ kārayet || 04.3.05 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   5

वर्षा-रात्रं आनूप-ग्रामाः पूर-वेलां उत्सृज्य वसेयुः ।। ०४.३.०६ ।।
varṣā-rātraṃ ānūpa-grāmāḥ pūra-velāṃ utsṛjya vaseyuḥ || 04.3.06 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   6

काष्ठ-वेणु-नावश्चौपगृह्णीयुः ।। ०४.३.०७ ।।
kāṣṭha-veṇu-nāvaścaupagṛhṇīyuḥ || 04.3.07 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   7

उह्यमानं अलाबु-दृति-प्लव-गण्डिका-वेणिकाभिस्तारयेयुः ।। ०४.३.०८ ।।
uhyamānaṃ alābu-dṛti-plava-gaṇḍikā-veṇikābhistārayeyuḥ || 04.3.08 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   8

अनभिसरतां द्वादश-पणो दण्डः । अन्यत्र प्लव-हीनेभ्यः ।। ०४.३.०९ ।।
anabhisaratāṃ dvādaśa-paṇo daṇḍaḥ | anyatra plava-hīnebhyaḥ || 04.3.09 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   9

पर्वसु च नदी-पूजाः कारयेत् ।। ०४.३.१० ।।
parvasu ca nadī-pūjāḥ kārayet || 04.3.10 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   10

माया-योगविदो वेदविदो वा वर्षं अभिचरेयुः ।। ०४.३.११ ।।
māyā-yogavido vedavido vā varṣaṃ abhicareyuḥ || 04.3.11 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   11

वर्ष-अवग्रहे शची-नाथ-गङ्गा-पर्वत-महा-कच्छ-पूजाः कारयेत् ।। ०४.३.१२ ।।
varṣa-avagrahe śacī-nātha-gaṅgā-parvata-mahā-kaccha-pūjāḥ kārayet || 04.3.12 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   12

व्याधि-भयं औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः । औषधैश्चिकित्सकाः शान्ति-प्रायश्चित्तैर्वा सिद्ध-तापसाः ।। ०४.३.१३ ।।
vyādhi-bhayaṃ aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ | auṣadhaiścikitsakāḥ śānti-prāyaścittairvā siddha-tāpasāḥ || 04.3.13 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   13

तेन मरको व्याख्यातः ।। ०४.३.१४ ।।
tena marako vyākhyātaḥ || 04.3.14 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   14

तीर्थ-अभिषेचनं महा-कच्छ-वर्धनं गवां श्मशान-अवदोहनं कबन्ध-दहनं देव-रात्रिं च कारयेत् ।। ०४.३.१५ ।।
tīrtha-abhiṣecanaṃ mahā-kaccha-vardhanaṃ gavāṃ śmaśāna-avadohanaṃ kabandha-dahanaṃ deva-rātriṃ ca kārayet || 04.3.15 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   15

पशु-व्याधि-मरके स्थान-अर्थ-नीराजनं स्व-दैवत-पूजनं च कारयेत् ।। ०४.३.१६ ।।
paśu-vyādhi-marake sthāna-artha-nīrājanaṃ sva-daivata-pūjanaṃ ca kārayet || 04.3.16 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   16

दुर्भिक्षे राजा बीज-भक्त-उपग्रहं कृत्वाअनुग्रहं कुर्यात् । दुर्ग-सेतु-कर्म वा भक्त-अनुग्रहेण । भक्त-संविभागं वा । देश-निक्षेपं वा ।। ०४.३.१७ ।।
durbhikṣe rājā bīja-bhakta-upagrahaṃ kṛtvāanugrahaṃ kuryāt | durga-setu-karma vā bhakta-anugraheṇa | bhakta-saṃvibhāgaṃ vā | deśa-nikṣepaṃ vā || 04.3.17 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   17

मित्राणि वा व्यपाश्रयेत । कर्शनं वमनं वा कुर्यात् ।। ०४.३.१८ ।।
mitrāṇi vā vyapāśrayeta | karśanaṃ vamanaṃ vā kuryāt || 04.3.18 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   18

निष्पन्न-सस्यं अन्य-विषयं वा सजन-पदो यायात् । समुद्र-सरस्-तटाकानि वा संश्रयेत ।। ०४.३.१९ ।।
niṣpanna-sasyaṃ anya-viṣayaṃ vā sajana-pado yāyāt | samudra-saras-taṭākāni vā saṃśrayeta || 04.3.19 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   19

धान्य-शाक-मूल-फल-आवापान्वा सेतुषु कुर्वीत । मृग-पशु-पक्षि-व्याल-मत्स्य-आरम्भान्वा ।। ०४.३.२० ।।
dhānya-śāka-mūla-phala-āvāpānvā setuṣu kurvīta | mṛga-paśu-pakṣi-vyāla-matsya-ārambhānvā || 04.3.20 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   20

मूषिक-भये मार्जार-नकुल-उत्सर्गः ।। ०४.३.२१ ।।
mūṣika-bhaye mārjāra-nakula-utsargaḥ || 04.3.21 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   21

तेषां ग्रहण-हिंसायां द्वादश-पणो दण्डः । शुनां अनिग्रहे चान्यत्रारण्य-चरेभ्यः ।। ०४.३.२२ ।।
teṣāṃ grahaṇa-hiṃsāyāṃ dvādaśa-paṇo daṇḍaḥ | śunāṃ anigrahe cānyatrāraṇya-carebhyaḥ || 04.3.22 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   22

स्नुहि-क्षीर-लिप्तानि धान्यानि विसृजेद् । उपनिषद्-योग-युक्तानि वा ।। ०४.३.२३ ।।
snuhi-kṣīra-liptāni dhānyāni visṛjed | upaniṣad-yoga-yuktāni vā || 04.3.23 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   23

मूषिक-करं वा प्रयुञ्जीत ।। ०४.३.२४ ।।
mūṣika-karaṃ vā prayuñjīta || 04.3.24 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   24

शान्तिं वा सिद्ध-तापसाः कुर्युः ।। ०४.३.२५ ।।
śāntiṃ vā siddha-tāpasāḥ kuryuḥ || 04.3.25 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   25

पर्वसु च मूषिक-पूजाः कारयेत् ।। ०४.३.२६ ।।
parvasu ca mūṣika-pūjāḥ kārayet || 04.3.26 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   26

तेन शलभ-पक्षि-क्रिमि-भय-प्रतीकारा व्याख्याताः ।। ०४.३.२७ ।।
tena śalabha-pakṣi-krimi-bhaya-pratīkārā vyākhyātāḥ || 04.3.27 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   27

व्याल-भये मदन-रस-युक्तानि पशु-शवानि प्रसृजेत् । मदन-कोद्रव-पूर्णान्यौदर्याणि वा ।। ०४.३.२८ ।।
vyāla-bhaye madana-rasa-yuktāni paśu-śavāni prasṛjet | madana-kodrava-pūrṇānyaudaryāṇi vā || 04.3.28 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   28

लुब्धकाः श्व-गणिनो वा कूट-पञ्जर-अवपातैश्चरेयुः ।। ०४.३.२९ ।।
lubdhakāḥ śva-gaṇino vā kūṭa-pañjara-avapātaiścareyuḥ || 04.3.29 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   29

आवरणिनः शस्त्र-पाणयो व्यालानभिहन्युः ।। ०४.३.३० ।।
āvaraṇinaḥ śastra-pāṇayo vyālānabhihanyuḥ || 04.3.30 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   30

अनभिसर्तुर्द्वादश-पणो दण्डः ।। ०४.३.३१ ।।
anabhisarturdvādaśa-paṇo daṇḍaḥ || 04.3.31 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   31

स एव लाभो व्याल-घातिनः ।। ०४.३.३२ ।।
sa eva lābho vyāla-ghātinaḥ || 04.3.32 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   32

पर्वसु च पर्वत-पूजाः कारयेत् ।। ०४.३.३३ ।।
parvasu ca parvata-pūjāḥ kārayet || 04.3.33 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   33

तेन मृग-पशु-पक्षि-संघ-ग्राह-प्रतीकारा व्याख्याताः ।। ०४.३.३४ ।।
tena mṛga-paśu-pakṣi-saṃgha-grāha-pratīkārā vyākhyātāḥ || 04.3.34 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   34

सर्प-भये मन्त्रैरोषधिभिश्च जाङ्गुलीविदश्चरेयुः ।। ०४.३.३५ ।।
sarpa-bhaye mantrairoṣadhibhiśca jāṅgulīvidaścareyuḥ || 04.3.35 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   35

सम्भूय वाअपि सर्पान्हन्युः ।। ०४.३.३६ ।।
sambhūya vāapi sarpānhanyuḥ || 04.3.36 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   36

अथर्व-वेदविदो वाअभिचरेयुः ।। ०४.३.३७ ।।
atharva-vedavido vāabhicareyuḥ || 04.3.37 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   37

पर्वसु च नाग-पूजाः कारयेत् ।। ०४.३.३८ ।।
parvasu ca nāga-pūjāḥ kārayet || 04.3.38 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   38

तेनौदक-प्राणि-भय-प्रतीकारा व्याख्याताः ।। ०४.३.३९ ।।
tenaudaka-prāṇi-bhaya-pratīkārā vyākhyātāḥ || 04.3.39 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   39

रक्षो-भये रक्षो-घ्नान्यथर्व-वेदविदो माया-योगविदो वा कर्माणि कुर्युः ।। ०४.३.४० ।।
rakṣo-bhaye rakṣo-ghnānyatharva-vedavido māyā-yogavido vā karmāṇi kuryuḥ || 04.3.40 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   40

पर्वसु च वितर्दिच्-छत्र-उल्लोपिका-हस्त-पताकाच्-छाग-उपहारैश्चैत्य-पूजाः कारयेत् ।। ०४.३.४१ ।।
parvasu ca vitardic-chatra-ullopikā-hasta-patākāc-chāga-upahāraiścaitya-pūjāḥ kārayet || 04.3.41 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   41

चरुं वश्चरामः इत्येवं सर्व-भयेष्वहो-रात्रं चरेयुः ।। ०४.३.४२ ।।
caruṃ vaścarāmaḥ ityevaṃ sarva-bhayeṣvaho-rātraṃ careyuḥ || 04.3.42 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   42

सर्वत्र चौपहतान्पिताइवानुगृह्णीयात् ।। ०४.३.४३ ।।
sarvatra caupahatānpitāivānugṛhṇīyāt || 04.3.43 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   43

माया-योगविदस्तस्माद्विषये सिद्ध-तापसाः । ।। ०४.३.४४अ ब ।।
māyā-yogavidastasmādviṣaye siddha-tāpasāḥ | || 04.3.44a ba ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   44

वसेयुः पूजिता राज्ञा दैव-आपत्-प्रतिकारिणः ।। ०४.३.४४च्द् ।।
vaseyuḥ pūjitā rājñā daiva-āpat-pratikāriṇaḥ || 04.3.44cd ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   45

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In