Artha Shastra

Chaturtho Adhikarana - Adhyaya 5

Detection of Youth of criminal tendency by ascetic spies

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सत्त्रि-प्रयोगादूर्ध्वं सिद्ध-व्यञ्जना माणवान्माणव-विद्याभिः प्रलोभयेयुः । प्रस्वापन-अन्तर्-धान-द्वार-अपोह-मन्त्रेण प्रतिरोधकान् । संवदन-मन्त्रेण पारतल्पिकान् ।। ०४.५.०१ ।।
sattri-prayogādūrdhvaṃ siddha-vyañjanā māṇavānmāṇava-vidyābhiḥ pralobhayeyuḥ | prasvāpana-antar-dhāna-dvāra-apoha-mantreṇa pratirodhakān | saṃvadana-mantreṇa pāratalpikān || 04.5.01 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   1

तेषां कृत-उत्साहानां महान्तं संघं आदाय रात्रावन्यं ग्रामं उद्दिश्यान्यं ग्रामं कृतक-स्त्री-पुरुषं गत्वा ब्रूयुः "इहएव विद्या-प्रभावो दृश्यतां । कृच्छ्रः पर-ग्रामो गन्तुम्" इति ।। ०४.५.०२ ।।
teṣāṃ kṛta-utsāhānāṃ mahāntaṃ saṃghaṃ ādāya rātrāvanyaṃ grāmaṃ uddiśyānyaṃ grāmaṃ kṛtaka-strī-puruṣaṃ gatvā brūyuḥ "ihaeva vidyā-prabhāvo dṛśyatāṃ | kṛcchraḥ para-grāmo gantum" iti || 04.5.02 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   2

ततो द्वार-अपोह-मन्त्रेण द्वाराण्यपोह्य "प्रविश्यताम्" इति ब्रूयुः ।। ०४.५.०३ ।।
tato dvāra-apoha-mantreṇa dvārāṇyapohya "praviśyatām" iti brūyuḥ || 04.5.03 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   3

अन्तर्-धान-मन्त्रेण जाग्रतां आरक्षिणां मध्येन माणवानतिक्रामयेयुः ।। ०४.५.०४ ।।
antar-dhāna-mantreṇa jāgratāṃ ārakṣiṇāṃ madhyena māṇavānatikrāmayeyuḥ || 04.5.04 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   4

प्रस्वापन-मन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः संचारयेयुः ।। ०४.५.०५ ।।
prasvāpana-mantreṇa prasvāpayitvā rakṣiṇaḥ śayābhirmāṇavaiḥ saṃcārayeyuḥ || 04.5.05 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   5

संवदन-मन्त्रेण भार्या-व्यञ्जनाः परेषां माणवैः सम्मोदयेयुः ।। ०४.५.०६ ।।
saṃvadana-mantreṇa bhāryā-vyañjanāḥ pareṣāṃ māṇavaiḥ sammodayeyuḥ || 04.5.06 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   6

उपलब्ध-विद्या-प्रभावाणां पुरश्चरणा-आद्यादिशेयुरभिज्ञान-अर्थं ।। ०४.५.०७ ।।
upalabdha-vidyā-prabhāvāṇāṃ puraścaraṇā-ādyādiśeyurabhijñāna-arthaṃ || 04.5.07 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   7

कृत-लक्षण-द्रव्येषु वा वेश्मसु कर्म कारयेयुः ।। ०४.५.०८ ।।
kṛta-lakṣaṇa-dravyeṣu vā veśmasu karma kārayeyuḥ || 04.5.08 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   8

अनुप्रविष्टा वाएकत्र ग्राहयेयुः ।। ०४.५.०९ ।।
anupraviṣṭā vāekatra grāhayeyuḥ || 04.5.09 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   9

कृत-लक्षण-द्रव्य-क्रय-विक्रय-आधानेषु योग-सुरा-मत्तान्वा ग्राहयेयुः ।। ०४.५.१० ।।
kṛta-lakṣaṇa-dravya-kraya-vikraya-ādhāneṣu yoga-surā-mattānvā grāhayeyuḥ || 04.5.10 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   10

गृहीतान्पूर्व-अपदान-सहायाननुयुञ्जीत ।। ०४.५.११ ।।
gṛhītānpūrva-apadāna-sahāyānanuyuñjīta || 04.5.11 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   11

पुराण-चोर-व्यञ्जना वा चोराननुप्रविष्टास्तथाएव कर्म कारयेयुर्ग्राहयेयुश्च ।। ०४.५.१२ ।।
purāṇa-cora-vyañjanā vā corānanupraviṣṭāstathāeva karma kārayeyurgrāhayeyuśca || 04.5.12 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   12

गृहीतान्समाहर्ता पौर-जानपदानां दर्शयेत् "चोर-ग्रहणीं विद्यां अधीते राजा । तस्यौपदेशादिमे चोरा गृहीताः । भूयश्च ग्रहीष्यामि । वारयितव्यो वः स्व-जनः पाप-आचारह्" इति ।। ०४.५.१३ ।।
gṛhītānsamāhartā paura-jānapadānāṃ darśayet "cora-grahaṇīṃ vidyāṃ adhīte rājā | tasyaupadeśādime corā gṛhītāḥ | bhūyaśca grahīṣyāmi | vārayitavyo vaḥ sva-janaḥ pāpa-ācārah" iti || 04.5.13 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   13

यं चात्रापसर्प-उपदेशेन शम्या-प्रतोद-आदीनां अपहर्तारं जानीयात्तं एषां प्रत्यादिशेत्"एष राज्ञः प्रभावः" इति ।। ०४.५.१४ ।।
yaṃ cātrāpasarpa-upadeśena śamyā-pratoda-ādīnāṃ apahartāraṃ jānīyāttaṃ eṣāṃ pratyādiśet"eṣa rājñaḥ prabhāvaḥ" iti || 04.5.14 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   14

पुराण-चोर-गो-पालक-व्याध-श्व-गणिनश्च वन-चोर-आटविकाननुप्रविष्टाः प्रभूत-कूट-हिरण्य-कुप्य-भाण्डेषु सार्थ-व्रज-ग्रामेष्वेनानभियोजयेयुः ।। ०४.५.१५ ।।
purāṇa-cora-go-pālaka-vyādha-śva-gaṇinaśca vana-cora-āṭavikānanupraviṣṭāḥ prabhūta-kūṭa-hiraṇya-kupya-bhāṇḍeṣu sārtha-vraja-grāmeṣvenānabhiyojayeyuḥ || 04.5.15 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   15

अभियोगे गूढ-बलैर्घातयेयुः । मदन-रस-युक्तेन वा पथ्य्-अदनेन ।। ०४.५.१६ ।।
abhiyoge gūḍha-balairghātayeyuḥ | madana-rasa-yuktena vā pathy-adanena || 04.5.16 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   16

गृहीत-लोप्त्र-भारानायत-गत-परिश्रान्तान्प्रस्वपतः प्रहवणेषु योग-सुरा-मत्तान्वा ग्राहयेयुः ।। ०४.५.१७ ।।
gṛhīta-loptra-bhārānāyata-gata-pariśrāntānprasvapataḥ prahavaṇeṣu yoga-surā-mattānvā grāhayeyuḥ || 04.5.17 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   17

पूर्ववच्च गृहीत्वाएनान्समाहर्ता प्ररूपयेत् । ।। ०४.५.१८अ ब ।।
pūrvavacca gṛhītvāenānsamāhartā prarūpayet | || 04.5.18a ba ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   18

सर्वज्ञ-ख्यापनं राज्ञः कारयन्राष्ट्र-वासिषु ।। ०४.५.१८च्द् ।।
sarvajña-khyāpanaṃ rājñaḥ kārayanrāṣṭra-vāsiṣu || 04.5.18cd ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In