बाह्येषु तु प्रच्छन्नं अहनि क्षेत्र-खल-वेश्म-आपणेभ्यः कुप्य-भाण्डं उपस्करं वा माष-मूल्यादूर्ध्वं आ-पाद-मूल्यादित्यपहरतस्त्रि-पणो दण्डः । गोमय-प्रदेहेन वा प्रलिप्यावघोषणम् आ-द्वि-पाद-मूल्यादिति षट्-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । आ-त्रि-पाद-मूल्यादिति नव-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । शराव-मेखलया वा आ-पण-मूल्यादिति द्वादश-पणः । मुण्डनं प्रव्राजनं वा आ-द्वि-पण-मूल्यादिति चतुर्-विंशति-पणः । मुण्डस्यैष्टका-शकलेन प्रव्राजनं वा आ-चतुष्-पण-मूल्यादिति षट्-त्रिंशत्-पणह् आ-पञ्च-पण-मूल्याद् इत्यष्ट-चत्वारिंशत्-पणः । आ-दश-पण-मूल्यादिति पूर्वः साहस-दण्डह् आ-विंशति-पण-मूल्यादित्द्विशतह् आ-त्रिंशत्-पण-मूल्यादिति पञ्च-शतह् आ-चत्वारिंशत्-पण-मूल्यादिति साहस्रह् आ-पञ्चाशत्-पण-मूल्यादिति वधः ॥ ०४.९.०९ ॥
PADACHEDA
बाह्येषु तु प्रच्छन्नम् अहनि क्षेत्र-खल-वेश्म-आपणेभ्यः कुप्य-भाण्डम् उपस्करम् वा माष-मूल्यात् ऊर्ध्वम् आ पाद-मूल्यात् इति अपहरतः त्रि-पणः दण्डः । गोमय-प्रदेहेन वा प्रलिप्य अवघोषणम् आ द्वि-पाद-मूल्यात् इति षष्-पणः । गोमय-भस्मना वा प्रलिप्य अवघोषणम् । आ त्रि-पाद-मूल्यात् इति नव-पणः । गोमय-भस्मना वा प्रलिप्य अवघोषणम् । शराव-मेखलया वा आ पण-मूल्यात् इति द्वादश-पणः । मुण्डनम् प्रव्राजनम् वा आ द्वि-पण-मूल्यात् इति चतुर्विंशति-पणः । मुण्डस्य ऐष्टका-शकलेन प्रव्राजनम् वा आ चतुष्-पण-मूल्यात् इति षट् त्रिंशत्-पणः आ पञ्च-पण-मूल्यात् इति अष्टचत्वारिंशत्-पणः । आ दश-पण-मूल्यात् इति पूर्वः साहस-दण्डह् आ विंशति-पण-मूल्यात् इत् द्विशतह् आ त्रिंशत्-पण-मूल्यात् इति पञ्च-शतह् आ चत्वारिंशत्-पण-मूल्यात् इति साहस्रह् आ पञ्चाशत्-पण-मूल्यात् इति वधः ॥ ०४।९।०९ ॥