Artha Shastra

Chaturtho Adhikarana - Adhyaya 9

Protection of all kinds of Governmental Departments

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
समाहर्तृ-प्रदेष्टारः पूर्वं अध्यक्षाणां अध्यक्ष-पुरुषाणां च नियमनं कुर्युः ।। ०४.९.०१ ।।
samāhartṛ-pradeṣṭāraḥ pūrvaṃ adhyakṣāṇāṃ adhyakṣa-puruṣāṇāṃ ca niyamanaṃ kuryuḥ || 04.9.01 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   1

खनि-सार-कर्म-अन्तेभ्यः सारं रत्नं वाअपहरतः शुद्ध-वधः ।। ०४.९.०२ ।।
khani-sāra-karma-antebhyaḥ sāraṃ ratnaṃ vāapaharataḥ śuddha-vadhaḥ || 04.9.02 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   2

फल्गु-द्रव्य-कर्म-अन्तेभ्यः फल्गु द्रव्यं उपस्करं वा पूर्वः साहस-दण्डः ।। ०४.९.०३ ।।
phalgu-dravya-karma-antebhyaḥ phalgu dravyaṃ upaskaraṃ vā pūrvaḥ sāhasa-daṇḍaḥ || 04.9.03 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   3

पण्य-भूमिभ्यो वा राज-पण्यं माष-मूल्यादूर्ध्वं आपाद-मूल्यादित्यपहरतो द्वादश-पणो दण्डः । आ-द्वि-पाद-मूल्यादिति चतुर्-विंशति-पणः । आ-त्रि-पाद-मूल्यादिति षट्-त्रिंशत्-पणः । आ-पण-मूल्यादित्यष्ट-चत्वारिंशत्-पणः । आ-द्वि-पण-मूल्यादिति पूर्वः साहस-दण्डः । आ-चतुष्पण-मूल्यादिति मध्यमः । आ-अष्ट-पण-मूल्यादित्युत्तमः । आ-दश-पण-मूल्याद् इति वधः ।। ०४.९.०४ ।।
paṇya-bhūmibhyo vā rāja-paṇyaṃ māṣa-mūlyādūrdhvaṃ āpāda-mūlyādityapaharato dvādaśa-paṇo daṇḍaḥ | ā-dvi-pāda-mūlyāditi catur-viṃśati-paṇaḥ | ā-tri-pāda-mūlyāditi ṣaṭ-triṃśat-paṇaḥ | ā-paṇa-mūlyādityaṣṭa-catvāriṃśat-paṇaḥ | ā-dvi-paṇa-mūlyāditi pūrvaḥ sāhasa-daṇḍaḥ | ā-catuṣpaṇa-mūlyāditi madhyamaḥ | ā-aṣṭa-paṇa-mūlyādityuttamaḥ | ā-daśa-paṇa-mūlyād iti vadhaḥ || 04.9.04 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   4

कोष्ठ-पण्य-कुप्य-आयुध-अगारेभ्यः कुप्य-भाण्ड-उपस्कर-अपहारेष्वर्ध-मूल्येषु एत एव दण्डाः ।। ०४.९.०५ ।।
koṣṭha-paṇya-kupya-āyudha-agārebhyaḥ kupya-bhāṇḍa-upaskara-apahāreṣvardha-mūlyeṣu eta eva daṇḍāḥ || 04.9.05 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   5

कोश-भाण्ड-अगार-अक्ष-शालाभ्यश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ।। ०४.९.०६ ।।
kośa-bhāṇḍa-agāra-akṣa-śālābhyaścatur-bhāga-mūlyeṣu eta eva dvi-guṇā daṇḍāḥ || 04.9.06 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   6

चोराणां अभिप्रधर्षणे चित्रो घातः ।। ०४.९.०७ ।।
corāṇāṃ abhipradharṣaṇe citro ghātaḥ || 04.9.07 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   7

इति राज-परिग्रहेषु व्याख्यातं ।। ०४.९.०८ ।।
iti rāja-parigraheṣu vyākhyātaṃ || 04.9.08 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   8

बाह्येषु तु प्रच्छन्नं अहनि क्षेत्र-खल-वेश्म-आपणेभ्यः कुप्य-भाण्डं उपस्करं वा माष-मूल्यादूर्ध्वं आ-पाद-मूल्यादित्यपहरतस्त्रि-पणो दण्डः । गोमय-प्रदेहेन वा प्रलिप्यावघोषणम् आ-द्वि-पाद-मूल्यादिति षट्-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । आ-त्रि-पाद-मूल्यादिति नव-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । शराव-मेखलया वा आ-पण-मूल्यादिति द्वादश-पणः । मुण्डनं प्रव्राजनं वा आ-द्वि-पण-मूल्यादिति चतुर्-विंशति-पणः । मुण्डस्यैष्टका-शकलेन प्रव्राजनं वा आ-चतुष्-पण-मूल्यादिति षट्-त्रिंशत्-पणह् आ-पञ्च-पण-मूल्याद् इत्यष्ट-चत्वारिंशत्-पणः । आ-दश-पण-मूल्यादिति पूर्वः साहस-दण्डह् आ-विंशति-पण-मूल्यादित्द्विशतह् आ-त्रिंशत्-पण-मूल्यादिति पञ्च-शतह् आ-चत्वारिंशत्-पण-मूल्यादिति साहस्रह् आ-पञ्चाशत्-पण-मूल्यादिति वधः ।। ०४.९.०९ ।।
bāhyeṣu tu pracchannaṃ ahani kṣetra-khala-veśma-āpaṇebhyaḥ kupya-bhāṇḍaṃ upaskaraṃ vā māṣa-mūlyādūrdhvaṃ ā-pāda-mūlyādityapaharatastri-paṇo daṇḍaḥ | gomaya-pradehena vā pralipyāvaghoṣaṇam ā-dvi-pāda-mūlyāditi ṣaṭ-paṇaḥ | gomaya-bhasmanā vā pralipyāvaghoṣaṇam | ā-tri-pāda-mūlyāditi nava-paṇaḥ | gomaya-bhasmanā vā pralipyāvaghoṣaṇam | śarāva-mekhalayā vā ā-paṇa-mūlyāditi dvādaśa-paṇaḥ | muṇḍanaṃ pravrājanaṃ vā ā-dvi-paṇa-mūlyāditi catur-viṃśati-paṇaḥ | muṇḍasyaiṣṭakā-śakalena pravrājanaṃ vā ā-catuṣ-paṇa-mūlyāditi ṣaṭ-triṃśat-paṇah ā-pañca-paṇa-mūlyād ityaṣṭa-catvāriṃśat-paṇaḥ | ā-daśa-paṇa-mūlyāditi pūrvaḥ sāhasa-daṇḍah ā-viṃśati-paṇa-mūlyāditdviśatah ā-triṃśat-paṇa-mūlyāditi pañca-śatah ā-catvāriṃśat-paṇa-mūlyāditi sāhasrah ā-pañcāśat-paṇa-mūlyāditi vadhaḥ || 04.9.09 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   9

प्रसह्य दिवा रात्रौ वाआन्तर्यामिकं अपहरतोअर्ध-मूल्येषु एत एव दण्डाः ।। ०४.९.१० ।।
prasahya divā rātrau vāāntaryāmikaṃ apaharatoardha-mūlyeṣu eta eva daṇḍāḥ || 04.9.10 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   10

प्रसह्य दिवा रात्रौ वा सशस्त्रस्यापहरतश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ।। ०४.९.११ ।।
prasahya divā rātrau vā saśastrasyāpaharataścatur-bhāga-mūlyeṣu eta eva dvi-guṇā daṇḍāḥ || 04.9.11 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   11

कुटुंबिक-अध्यक्ष-मुख्य-स्वामिनां कूट-शासन-मुद्रा-कर्मसु पूर्व-मध्य-उत्तम-वधा दण्डाः । यथा-अपराधं वा ।। ०४.९.१२ ।।
kuṭuṃbika-adhyakṣa-mukhya-svāmināṃ kūṭa-śāsana-mudrā-karmasu pūrva-madhya-uttama-vadhā daṇḍāḥ | yathā-aparādhaṃ vā || 04.9.12 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   12

धर्मस्थश्चेद्विवदमानं पुरुषं तर्जयति भर्त्सयत्यपसारयत्यभिग्रसते वा पूर्वं अस्मै साहस-दण्डं कुर्यात् । वाक्-पारुष्ये द्वि-गुणं ।। ०४.९.१३ ।।
dharmasthaścedvivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate vā pūrvaṃ asmai sāhasa-daṇḍaṃ kuryāt | vāk-pāruṣye dvi-guṇaṃ || 04.9.13 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   13

पृच्छ्यं न पृच्छति । अपृच्छ्यं पृच्छति । पृष्ट्वा वा विसृजति । शिक्षयति । स्मारयति । पूर्वं ददाति वा । इति मध्यमं अस्मै साहस-दण्डं कुर्यात् ।। ०४.९.१४ ।।
pṛcchyaṃ na pṛcchati | apṛcchyaṃ pṛcchati | pṛṣṭvā vā visṛjati | śikṣayati | smārayati | pūrvaṃ dadāti vā | iti madhyamaṃ asmai sāhasa-daṇḍaṃ kuryāt || 04.9.14 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   14

देयं देशं न पृच्छति । अदेयं देशं पृच्छति । कार्यं अदेशेनातिवाहयति । छलेनातिहरति । काल-हरणेन श्रान्तं अपवाहयति । मार्ग-आपन्नं वाक्यं उत्क्रमयति । मति-साहाय्यं साक्षिभ्यो ददाति । तारित-अनुशिष्टं कार्यं पुनरपि गृह्णाति । उत्तमं अस्मै साहस-दण्डं कुर्यात् ।। ०४.९.१५ ।।
deyaṃ deśaṃ na pṛcchati | adeyaṃ deśaṃ pṛcchati | kāryaṃ adeśenātivāhayati | chalenātiharati | kāla-haraṇena śrāntaṃ apavāhayati | mārga-āpannaṃ vākyaṃ utkramayati | mati-sāhāyyaṃ sākṣibhyo dadāti | tārita-anuśiṣṭaṃ kāryaṃ punarapi gṛhṇāti | uttamaṃ asmai sāhasa-daṇḍaṃ kuryāt || 04.9.15 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   15

पुनर्-अपराधे द्वि-गुणं स्थानाद्व्यवरोपणं च ।। ०४.९.१६ ।।
punar-aparādhe dvi-guṇaṃ sthānādvyavaropaṇaṃ ca || 04.9.16 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   16

लेखकश्चेदुक्तं न लिखति । अनुक्तं लिखति । दुरुक्तं उपलिखति । सूक्तं उल्लिखति । अर्थ-उत्पत्तिं वा विकल्पयति । इति पूर्वं अस्मै साहस-दण्डं कुर्याद् । यथा-अपराधं वा ।। ०४.९.१७ ।।
lekhakaśceduktaṃ na likhati | anuktaṃ likhati | duruktaṃ upalikhati | sūktaṃ ullikhati | artha-utpattiṃ vā vikalpayati | iti pūrvaṃ asmai sāhasa-daṇḍaṃ kuryād | yathā-aparādhaṃ vā || 04.9.17 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   17

धर्मस्थः प्रदेष्टा वा हैरण्य-दण्डं अदण्ड्ये क्षिपति क्षेप-द्वि-गुणं अस्मै दण्डं कुर्यात् । हीन-अतिरिक्त-अष्ट-गुणं वा ।। ०४.९.१८ ।।
dharmasthaḥ pradeṣṭā vā hairaṇya-daṇḍaṃ adaṇḍye kṣipati kṣepa-dvi-guṇaṃ asmai daṇḍaṃ kuryāt | hīna-atirikta-aṣṭa-guṇaṃ vā || 04.9.18 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   18

शरीर-दण्डं क्षिपति शारीरं एव दण्डं भजेत । निष्क्रय-द्वि-गुणं वा ।। ०४.९.१९ ।।
śarīra-daṇḍaṃ kṣipati śārīraṃ eva daṇḍaṃ bhajeta | niṣkraya-dvi-guṇaṃ vā || 04.9.19 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   19

यं वा भूतं अर्थं नाशयति अभूतं अर्थं करोति तद्-अष्ट-गुणं दण्डं दद्यात् ।। ०४.९.२० ।।
yaṃ vā bhūtaṃ arthaṃ nāśayati abhūtaṃ arthaṃ karoti tad-aṣṭa-guṇaṃ daṇḍaṃ dadyāt || 04.9.20 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   20

धर्मस्थीये चारके बन्धन-अगारे वा शय्या-आसन-भोजन-उच्चार-संचार-रोध-बन्धनेषु त्रि-पण-उत्तरा दण्डाः कर्तुः कारयितुश्च ।। ०४.९.२१ ।।
dharmasthīye cārake bandhana-agāre vā śayyā-āsana-bhojana-uccāra-saṃcāra-rodha-bandhaneṣu tri-paṇa-uttarā daṇḍāḥ kartuḥ kārayituśca || 04.9.21 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   21

चारकादभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहस-दण्डः । अभियोग-दानं च । बन्धन-अगारात्सर्व-स्वं वधश्च ।। ०४.९.२२ ।।
cārakādabhiyuktaṃ muñcato niṣpātayato vā madhyamaḥ sāhasa-daṇḍaḥ | abhiyoga-dānaṃ ca | bandhana-agārātsarva-svaṃ vadhaśca || 04.9.22 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   22

बन्धन-अगार-अध्यक्षस्य संरुद्धकं अनाख्याय चारयतश्चतुर्-विंशति-पणो दण्डः । कर्म कारयतो द्वि-गुणः । स्थान-अन्यत्वं गमयतोअन्न-पानं वा रुन्धतः षण्-णवतिर्दण्डः । परिक्लेशयत उत्कोटयतो वा मध्यमः साहस-दण्डः । घ्नतः साहस्रः ।। ०४.९.२३ ।।
bandhana-agāra-adhyakṣasya saṃruddhakaṃ anākhyāya cārayataścatur-viṃśati-paṇo daṇḍaḥ | karma kārayato dvi-guṇaḥ | sthāna-anyatvaṃ gamayatoanna-pānaṃ vā rundhataḥ ṣaṇ-ṇavatirdaṇḍaḥ | parikleśayata utkoṭayato vā madhyamaḥ sāhasa-daṇḍaḥ | ghnataḥ sāhasraḥ || 04.9.23 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   23

परिगृहीतां दासीं आहितिकां वा संरुद्धिकां अधिचरतः पूर्वः साहस-दण्डः । चोर-डामरिक-भार्यां मध्यमः । संरुद्धिकां आर्यां उत्तमः ।। ०४.९.२४ ।।
parigṛhītāṃ dāsīṃ āhitikāṃ vā saṃruddhikāṃ adhicarataḥ pūrvaḥ sāhasa-daṇḍaḥ | cora-ḍāmarika-bhāryāṃ madhyamaḥ | saṃruddhikāṃ āryāṃ uttamaḥ || 04.9.24 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   24

संरुद्धस्य वा तत्रएव घातः ।। ०४.९.२५ ।।
saṃruddhasya vā tatraeva ghātaḥ || 04.9.25 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   25

तदेवाक्षण-गृहीतायां आर्यायां विद्यात् । दास्यां पूर्वः साहस-दण्डः ।। ०४.९.२६ ।।
tadevākṣaṇa-gṛhītāyāṃ āryāyāṃ vidyāt | dāsyāṃ pūrvaḥ sāhasa-daṇḍaḥ || 04.9.26 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   26

चारकं अभित्त्वा निष्पातयतो मध्यमः । भित्त्वा वधः । बन्धन-अगारात्सर्व-स्वं वधश्च ।। ०४.९.२७ ।।
cārakaṃ abhittvā niṣpātayato madhyamaḥ | bhittvā vadhaḥ | bandhana-agārātsarva-svaṃ vadhaśca || 04.9.27 ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   27

एवं अर्थ-चरान्पूर्वं राजा दण्डेन शोधयेत् । ।। ०४.९.२८अ ब ।।
evaṃ artha-carānpūrvaṃ rājā daṇḍena śodhayet | || 04.9.28a ba ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   28

शोधयेयुश्च शुद्धास्ते पौर-जानपदान्दमैः ।। ०४.९.२८च्द् ।।
śodhayeyuśca śuddhāste paura-jānapadāndamaiḥ || 04.9.28cd ||

Samhita : 

Adhyaya:   Chaurtho-Adhikarana

Shloka :   29

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In