| |
|

This overlay will guide you through the buttons:

समाहर्तृ-प्रदेष्टारः पूर्वं अध्यक्षाणां अध्यक्ष-पुरुषाणां च नियमनं कुर्युः ॥ ०४.९.०१ ॥
samāhartṛ-pradeṣṭāraḥ pūrvaṃ adhyakṣāṇāṃ adhyakṣa-puruṣāṇāṃ ca niyamanaṃ kuryuḥ .. 04.9.01 ..
खनि-सार-कर्म-अन्तेभ्यः सारं रत्नं वाअपहरतः शुद्ध-वधः ॥ ०४.९.०२ ॥
khani-sāra-karma-antebhyaḥ sāraṃ ratnaṃ vāapaharataḥ śuddha-vadhaḥ .. 04.9.02 ..
फल्गु-द्रव्य-कर्म-अन्तेभ्यः फल्गु द्रव्यं उपस्करं वा पूर्वः साहस-दण्डः ॥ ०४.९.०३ ॥
phalgu-dravya-karma-antebhyaḥ phalgu dravyaṃ upaskaraṃ vā pūrvaḥ sāhasa-daṇḍaḥ .. 04.9.03 ..
पण्य-भूमिभ्यो वा राज-पण्यं माष-मूल्यादूर्ध्वं आपाद-मूल्यादित्यपहरतो द्वादश-पणो दण्डः । आ-द्वि-पाद-मूल्यादिति चतुर्-विंशति-पणः । आ-त्रि-पाद-मूल्यादिति षट्-त्रिंशत्-पणः । आ-पण-मूल्यादित्यष्ट-चत्वारिंशत्-पणः । आ-द्वि-पण-मूल्यादिति पूर्वः साहस-दण्डः । आ-चतुष्पण-मूल्यादिति मध्यमः । आ-अष्ट-पण-मूल्यादित्युत्तमः । आ-दश-पण-मूल्याद् इति वधः ॥ ०४.९.०४ ॥
paṇya-bhūmibhyo vā rāja-paṇyaṃ māṣa-mūlyādūrdhvaṃ āpāda-mūlyādityapaharato dvādaśa-paṇo daṇḍaḥ . ā-dvi-pāda-mūlyāditi catur-viṃśati-paṇaḥ . ā-tri-pāda-mūlyāditi ṣaṭ-triṃśat-paṇaḥ . ā-paṇa-mūlyādityaṣṭa-catvāriṃśat-paṇaḥ . ā-dvi-paṇa-mūlyāditi pūrvaḥ sāhasa-daṇḍaḥ . ā-catuṣpaṇa-mūlyāditi madhyamaḥ . ā-aṣṭa-paṇa-mūlyādityuttamaḥ . ā-daśa-paṇa-mūlyād iti vadhaḥ .. 04.9.04 ..
कोष्ठ-पण्य-कुप्य-आयुध-अगारेभ्यः कुप्य-भाण्ड-उपस्कर-अपहारेष्वर्ध-मूल्येषु एत एव दण्डाः ॥ ०४.९.०५ ॥
koṣṭha-paṇya-kupya-āyudha-agārebhyaḥ kupya-bhāṇḍa-upaskara-apahāreṣvardha-mūlyeṣu eta eva daṇḍāḥ .. 04.9.05 ..
कोश-भाण्ड-अगार-अक्ष-शालाभ्यश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ॥ ०४.९.०६ ॥
kośa-bhāṇḍa-agāra-akṣa-śālābhyaścatur-bhāga-mūlyeṣu eta eva dvi-guṇā daṇḍāḥ .. 04.9.06 ..
चोराणां अभिप्रधर्षणे चित्रो घातः ॥ ०४.९.०७ ॥
corāṇāṃ abhipradharṣaṇe citro ghātaḥ .. 04.9.07 ..
इति राज-परिग्रहेषु व्याख्यातं ॥ ०४.९.०८ ॥
iti rāja-parigraheṣu vyākhyātaṃ .. 04.9.08 ..
बाह्येषु तु प्रच्छन्नं अहनि क्षेत्र-खल-वेश्म-आपणेभ्यः कुप्य-भाण्डं उपस्करं वा माष-मूल्यादूर्ध्वं आ-पाद-मूल्यादित्यपहरतस्त्रि-पणो दण्डः । गोमय-प्रदेहेन वा प्रलिप्यावघोषणम् आ-द्वि-पाद-मूल्यादिति षट्-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । आ-त्रि-पाद-मूल्यादिति नव-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । शराव-मेखलया वा आ-पण-मूल्यादिति द्वादश-पणः । मुण्डनं प्रव्राजनं वा आ-द्वि-पण-मूल्यादिति चतुर्-विंशति-पणः । मुण्डस्यैष्टका-शकलेन प्रव्राजनं वा आ-चतुष्-पण-मूल्यादिति षट्-त्रिंशत्-पणह् आ-पञ्च-पण-मूल्याद् इत्यष्ट-चत्वारिंशत्-पणः । आ-दश-पण-मूल्यादिति पूर्वः साहस-दण्डह् आ-विंशति-पण-मूल्यादित्द्विशतह् आ-त्रिंशत्-पण-मूल्यादिति पञ्च-शतह् आ-चत्वारिंशत्-पण-मूल्यादिति साहस्रह् आ-पञ्चाशत्-पण-मूल्यादिति वधः ॥ ०४.९.०९ ॥
bāhyeṣu tu pracchannaṃ ahani kṣetra-khala-veśma-āpaṇebhyaḥ kupya-bhāṇḍaṃ upaskaraṃ vā māṣa-mūlyādūrdhvaṃ ā-pāda-mūlyādityapaharatastri-paṇo daṇḍaḥ . gomaya-pradehena vā pralipyāvaghoṣaṇam ā-dvi-pāda-mūlyāditi ṣaṭ-paṇaḥ . gomaya-bhasmanā vā pralipyāvaghoṣaṇam . ā-tri-pāda-mūlyāditi nava-paṇaḥ . gomaya-bhasmanā vā pralipyāvaghoṣaṇam . śarāva-mekhalayā vā ā-paṇa-mūlyāditi dvādaśa-paṇaḥ . muṇḍanaṃ pravrājanaṃ vā ā-dvi-paṇa-mūlyāditi catur-viṃśati-paṇaḥ . muṇḍasyaiṣṭakā-śakalena pravrājanaṃ vā ā-catuṣ-paṇa-mūlyāditi ṣaṭ-triṃśat-paṇah ā-pañca-paṇa-mūlyād ityaṣṭa-catvāriṃśat-paṇaḥ . ā-daśa-paṇa-mūlyāditi pūrvaḥ sāhasa-daṇḍah ā-viṃśati-paṇa-mūlyāditdviśatah ā-triṃśat-paṇa-mūlyāditi pañca-śatah ā-catvāriṃśat-paṇa-mūlyāditi sāhasrah ā-pañcāśat-paṇa-mūlyāditi vadhaḥ .. 04.9.09 ..
प्रसह्य दिवा रात्रौ वाआन्तर्यामिकं अपहरतोअर्ध-मूल्येषु एत एव दण्डाः ॥ ०४.९.१० ॥
prasahya divā rātrau vāāntaryāmikaṃ apaharatoardha-mūlyeṣu eta eva daṇḍāḥ .. 04.9.10 ..
प्रसह्य दिवा रात्रौ वा सशस्त्रस्यापहरतश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ॥ ०४.९.११ ॥
prasahya divā rātrau vā saśastrasyāpaharataścatur-bhāga-mūlyeṣu eta eva dvi-guṇā daṇḍāḥ .. 04.9.11 ..
कुटुंबिक-अध्यक्ष-मुख्य-स्वामिनां कूट-शासन-मुद्रा-कर्मसु पूर्व-मध्य-उत्तम-वधा दण्डाः । यथा-अपराधं वा ॥ ०४.९.१२ ॥
kuṭuṃbika-adhyakṣa-mukhya-svāmināṃ kūṭa-śāsana-mudrā-karmasu pūrva-madhya-uttama-vadhā daṇḍāḥ . yathā-aparādhaṃ vā .. 04.9.12 ..
धर्मस्थश्चेद्विवदमानं पुरुषं तर्जयति भर्त्सयत्यपसारयत्यभिग्रसते वा पूर्वं अस्मै साहस-दण्डं कुर्यात् । वाक्-पारुष्ये द्वि-गुणं ॥ ०४.९.१३ ॥
dharmasthaścedvivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate vā pūrvaṃ asmai sāhasa-daṇḍaṃ kuryāt . vāk-pāruṣye dvi-guṇaṃ .. 04.9.13 ..
पृच्छ्यं न पृच्छति । अपृच्छ्यं पृच्छति । पृष्ट्वा वा विसृजति । शिक्षयति । स्मारयति । पूर्वं ददाति वा । इति मध्यमं अस्मै साहस-दण्डं कुर्यात् ॥ ०४.९.१४ ॥
pṛcchyaṃ na pṛcchati . apṛcchyaṃ pṛcchati . pṛṣṭvā vā visṛjati . śikṣayati . smārayati . pūrvaṃ dadāti vā . iti madhyamaṃ asmai sāhasa-daṇḍaṃ kuryāt .. 04.9.14 ..
देयं देशं न पृच्छति । अदेयं देशं पृच्छति । कार्यं अदेशेनातिवाहयति । छलेनातिहरति । काल-हरणेन श्रान्तं अपवाहयति । मार्ग-आपन्नं वाक्यं उत्क्रमयति । मति-साहाय्यं साक्षिभ्यो ददाति । तारित-अनुशिष्टं कार्यं पुनरपि गृह्णाति । उत्तमं अस्मै साहस-दण्डं कुर्यात् ॥ ०४.९.१५ ॥
deyaṃ deśaṃ na pṛcchati . adeyaṃ deśaṃ pṛcchati . kāryaṃ adeśenātivāhayati . chalenātiharati . kāla-haraṇena śrāntaṃ apavāhayati . mārga-āpannaṃ vākyaṃ utkramayati . mati-sāhāyyaṃ sākṣibhyo dadāti . tārita-anuśiṣṭaṃ kāryaṃ punarapi gṛhṇāti . uttamaṃ asmai sāhasa-daṇḍaṃ kuryāt .. 04.9.15 ..
पुनर्-अपराधे द्वि-गुणं स्थानाद्व्यवरोपणं च ॥ ०४.९.१६ ॥
punar-aparādhe dvi-guṇaṃ sthānādvyavaropaṇaṃ ca .. 04.9.16 ..
लेखकश्चेदुक्तं न लिखति । अनुक्तं लिखति । दुरुक्तं उपलिखति । सूक्तं उल्लिखति । अर्थ-उत्पत्तिं वा विकल्पयति । इति पूर्वं अस्मै साहस-दण्डं कुर्याद् । यथा-अपराधं वा ॥ ०४.९.१७ ॥
lekhakaśceduktaṃ na likhati . anuktaṃ likhati . duruktaṃ upalikhati . sūktaṃ ullikhati . artha-utpattiṃ vā vikalpayati . iti pūrvaṃ asmai sāhasa-daṇḍaṃ kuryād . yathā-aparādhaṃ vā .. 04.9.17 ..
धर्मस्थः प्रदेष्टा वा हैरण्य-दण्डं अदण्ड्ये क्षिपति क्षेप-द्वि-गुणं अस्मै दण्डं कुर्यात् । हीन-अतिरिक्त-अष्ट-गुणं वा ॥ ०४.९.१८ ॥
dharmasthaḥ pradeṣṭā vā hairaṇya-daṇḍaṃ adaṇḍye kṣipati kṣepa-dvi-guṇaṃ asmai daṇḍaṃ kuryāt . hīna-atirikta-aṣṭa-guṇaṃ vā .. 04.9.18 ..
शरीर-दण्डं क्षिपति शारीरं एव दण्डं भजेत । निष्क्रय-द्वि-गुणं वा ॥ ०४.९.१९ ॥
śarīra-daṇḍaṃ kṣipati śārīraṃ eva daṇḍaṃ bhajeta . niṣkraya-dvi-guṇaṃ vā .. 04.9.19 ..
यं वा भूतं अर्थं नाशयति अभूतं अर्थं करोति तद्-अष्ट-गुणं दण्डं दद्यात् ॥ ०४.९.२० ॥
yaṃ vā bhūtaṃ arthaṃ nāśayati abhūtaṃ arthaṃ karoti tad-aṣṭa-guṇaṃ daṇḍaṃ dadyāt .. 04.9.20 ..
धर्मस्थीये चारके बन्धन-अगारे वा शय्या-आसन-भोजन-उच्चार-संचार-रोध-बन्धनेषु त्रि-पण-उत्तरा दण्डाः कर्तुः कारयितुश्च ॥ ०४.९.२१ ॥
dharmasthīye cārake bandhana-agāre vā śayyā-āsana-bhojana-uccāra-saṃcāra-rodha-bandhaneṣu tri-paṇa-uttarā daṇḍāḥ kartuḥ kārayituśca .. 04.9.21 ..
चारकादभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहस-दण्डः । अभियोग-दानं च । बन्धन-अगारात्सर्व-स्वं वधश्च ॥ ०४.९.२२ ॥
cārakādabhiyuktaṃ muñcato niṣpātayato vā madhyamaḥ sāhasa-daṇḍaḥ . abhiyoga-dānaṃ ca . bandhana-agārātsarva-svaṃ vadhaśca .. 04.9.22 ..
बन्धन-अगार-अध्यक्षस्य संरुद्धकं अनाख्याय चारयतश्चतुर्-विंशति-पणो दण्डः । कर्म कारयतो द्वि-गुणः । स्थान-अन्यत्वं गमयतोअन्न-पानं वा रुन्धतः षण्-णवतिर्दण्डः । परिक्लेशयत उत्कोटयतो वा मध्यमः साहस-दण्डः । घ्नतः साहस्रः ॥ ०४.९.२३ ॥
bandhana-agāra-adhyakṣasya saṃruddhakaṃ anākhyāya cārayataścatur-viṃśati-paṇo daṇḍaḥ . karma kārayato dvi-guṇaḥ . sthāna-anyatvaṃ gamayatoanna-pānaṃ vā rundhataḥ ṣaṇ-ṇavatirdaṇḍaḥ . parikleśayata utkoṭayato vā madhyamaḥ sāhasa-daṇḍaḥ . ghnataḥ sāhasraḥ .. 04.9.23 ..
परिगृहीतां दासीं आहितिकां वा संरुद्धिकां अधिचरतः पूर्वः साहस-दण्डः । चोर-डामरिक-भार्यां मध्यमः । संरुद्धिकां आर्यां उत्तमः ॥ ०४.९.२४ ॥
parigṛhītāṃ dāsīṃ āhitikāṃ vā saṃruddhikāṃ adhicarataḥ pūrvaḥ sāhasa-daṇḍaḥ . cora-ḍāmarika-bhāryāṃ madhyamaḥ . saṃruddhikāṃ āryāṃ uttamaḥ .. 04.9.24 ..
संरुद्धस्य वा तत्रएव घातः ॥ ०४.९.२५ ॥
saṃruddhasya vā tatraeva ghātaḥ .. 04.9.25 ..
तदेवाक्षण-गृहीतायां आर्यायां विद्यात् । दास्यां पूर्वः साहस-दण्डः ॥ ०४.९.२६ ॥
tadevākṣaṇa-gṛhītāyāṃ āryāyāṃ vidyāt . dāsyāṃ pūrvaḥ sāhasa-daṇḍaḥ .. 04.9.26 ..
चारकं अभित्त्वा निष्पातयतो मध्यमः । भित्त्वा वधः । बन्धन-अगारात्सर्व-स्वं वधश्च ॥ ०४.९.२७ ॥
cārakaṃ abhittvā niṣpātayato madhyamaḥ . bhittvā vadhaḥ . bandhana-agārātsarva-svaṃ vadhaśca .. 04.9.27 ..
एवं अर्थ-चरान्पूर्वं राजा दण्डेन शोधयेत् । ॥ ०४.९.२८अ ब ॥
evaṃ artha-carānpūrvaṃ rājā daṇḍena śodhayet . .. 04.9.28a ba ..
शोधयेयुश्च शुद्धास्ते पौर-जानपदान्दमैः ॥ ०४.९.२८च्द् ॥
śodhayeyuśca śuddhāste paura-jānapadāndamaiḥ .. 04.9.28cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In