वास्तुक-प्रशस्ते वास्तुनि नायक-वर्धकि मौहूर्तिकाः स्कन्ध-आवारम् । वृत्तं दीर्घं चतुर्-अश्रं वा भूमि-वशेन वा । चतुर्-द्वारं षट्-पथं नव-संस्थानं मापयेयुः खात-वप्र-साल-द्वार-अट्टालक-सम्पन्नं भये स्थाने च ।। १०.१.०१ ।।
vāstuka-praśaste vāstuni nāyaka-vardhaki mauhūrtikāḥ skandha-āvāram | vṛttaṃ dīrghaṃ catur-aśraṃ vā bhūmi-vaśena vā | catur-dvāraṃ ṣaṭ-pathaṃ nava-saṃsthānaṃ māpayeyuḥ khāta-vapra-sāla-dvāra-aṭṭālaka-sampannaṃ bhaye sthāne ca || 10.1.01 ||
मध्यमस्यौत्तरे नव-भागे राज-वास्तुकं धनुः-शत-आयामं अर्ध-विस्तारम् । पश्चिम-अर्धे तस्यान्तः-पुरं ।। १०.१.०२ ।।
madhyamasyauttare nava-bhāge rāja-vāstukaṃ dhanuḥ-śata-āyāmaṃ ardha-vistāram | paścima-ardhe tasyāntaḥ-puraṃ || 10.1.02 ||
अन्तर्-वंशिक-सैन्यं चान्ते निविशेत ।। १०.१.०३ ।।
antar-vaṃśika-sainyaṃ cānte niviśeta || 10.1.03 ||
पुरस्तादुपस्थानम् । दक्षिणतः कोश-शासन-कार्य-करणानि । वामतो राज-औपवाह्यानां हस्त्य्-अश्व-रथानां स्थानं ।। १०.१.०४ ।।
purastādupasthānam | dakṣiṇataḥ kośa-śāsana-kārya-karaṇāni | vāmato rāja-aupavāhyānāṃ hasty-aśva-rathānāṃ sthānaṃ || 10.1.04 ||
अतो धनुः-शत-अन्तराश्चत्वारः शकट-मेथी-प्रतति-स्तम्भ-साल-परिक्षेपाः ।। १०.१.०५ ।।
ato dhanuḥ-śata-antarāścatvāraḥ śakaṭa-methī-pratati-stambha-sāla-parikṣepāḥ || 10.1.05 ||
प्रथमे पुरस्तान्मन्त्रि-पुरोहितौ । दण्षिणतः कोष्ठ-अगारं महानसं च । वामतः कुप्य-आयुध-अगारं ।। १०.१.०६ ।।
prathame purastānmantri-purohitau | daṇṣiṇataḥ koṣṭha-agāraṃ mahānasaṃ ca | vāmataḥ kupya-āyudha-agāraṃ || 10.1.06 ||
द्वितीये मौल-भृतानां स्थानं अश्व-रथानां सेना-पतेश्च ।। १०.१.०७ ।।
dvitīye maula-bhṛtānāṃ sthānaṃ aśva-rathānāṃ senā-pateśca || 10.1.07 ||
तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ।। १०.१.०८ ।।
tṛtīye hastinaḥ śreṇyaḥ praśāstā ca || 10.1.08 ||
चतुर्थे विष्टिर्नायको मित्र-अमित्र-अटवी-बलं स्व-पुरुष-अधिष्ठितं ।। १०.१.०९ ।।
caturthe viṣṭirnāyako mitra-amitra-aṭavī-balaṃ sva-puruṣa-adhiṣṭhitaṃ || 10.1.09 ||
वणिजो रूप-आजीवाश्चानु-महा-पथं ।। १०.१.१० ।।
vaṇijo rūpa-ājīvāścānu-mahā-pathaṃ || 10.1.10 ||
बाह्यतो लुब्धक-श्व-गणिनः सतूर्य-अग्नयः । गूढाश्चऽरक्षाः ।। १०.१.११ ।।
bāhyato lubdhaka-śva-gaṇinaḥ satūrya-agnayaḥ | gūḍhāśca'rakṣāḥ || 10.1.11 ||
शत्रूणां आपाते कूप-कूट-अवपात-कण्टकिनीश्च स्थापयेत् ।। १०.१.१२ ।।
śatrūṇāṃ āpāte kūpa-kūṭa-avapāta-kaṇṭakinīśca sthāpayet || 10.1.12 ||
अष्टादश-वर्गाणां आरक्ष-विपर्यासं कारयेत् ।। १०.१.१३ ।।
aṣṭādaśa-vargāṇāṃ ārakṣa-viparyāsaṃ kārayet || 10.1.13 ||
दिव-आयामं च कारयेदपसर्प-ज्ञान-अर्थं ।। १०.१.१४ ।।
diva-āyāmaṃ ca kārayedapasarpa-jñāna-arthaṃ || 10.1.14 ||
विवाद-सौरिक-समाज-द्यूत-वारणं च कारयेत् । मुद्रा-रक्षणं च ।। १०.१.१५ ।।
vivāda-saurika-samāja-dyūta-vāraṇaṃ ca kārayet | mudrā-rakṣaṇaṃ ca || 10.1.15 ||
सेना-निवृत्तं आयुधीयं अशासनं शून्य-पालो बध्नीयात् ।। १०.१.१६ ।।
senā-nivṛttaṃ āyudhīyaṃ aśāsanaṃ śūnya-pālo badhnīyāt || 10.1.16 ||
पुरस्तादध्वनः सम्यक्-प्रशास्ता रक्षणानि च । ।। १०.१.१७अ ब ।।
purastādadhvanaḥ samyak-praśāstā rakṣaṇāni ca | || 10.1.17a ba ||
यायाद्वर्धकि-विष्टिभ्यां उदकानि च कारयेत् ।। १०.१.१७च्द् ।।
yāyādvardhaki-viṣṭibhyāṃ udakāni ca kārayet || 10.1.17cd ||
ॐ श्री परमात्मने नमः