| |
|

This overlay will guide you through the buttons:

ग्राम-अरण्यानां अध्वनि निवेशान्यवस-इन्धन-उदक-वशेन परिसंख्याय स्थान-आसन-गमन-कालं च यात्रां यायात् ॥ १०.२.०१ ॥
grāma-araṇyānāṃ adhvani niveśānyavasa-indhana-udaka-vaśena parisaṃkhyāya sthāna-āsana-gamana-kālaṃ ca yātrāṃ yāyāt .. 10.2.01 ..
तत्-प्रतीकार-द्वि-गुणं भक्त-उपकरणं वाहयेत् ॥ १०.२.०२ ॥
tat-pratīkāra-dvi-guṇaṃ bhakta-upakaraṇaṃ vāhayet .. 10.2.02 ..
अशक्तो वा सैन्येष्वायोजयेत् । अन्तरेषु वा निचिनुयात् ॥ १०.२.०३ ॥
aśakto vā sainyeṣvāyojayet . antareṣu vā nicinuyāt .. 10.2.03 ..
पुरस्तान्नायकः । मध्ये कलत्रं स्वामी च । पार्श्वयोरश्वा बाहु-उत्सारः । चक्र-अन्तेषु हस्तिनः प्रसार-वृद्धिर्वा । पश्चात्सेना-पतिर्यायात्निविशेत ॥ १०.२.०४ ॥
purastānnāyakaḥ . madhye kalatraṃ svāmī ca . pārśvayoraśvā bāhu-utsāraḥ . cakra-anteṣu hastinaḥ prasāra-vṛddhirvā . paścātsenā-patiryāyātniviśeta .. 10.2.04 ..
सर्वतो वन-आजीवः प्रसारः ॥ १०.२.०५ ॥
sarvato vana-ājīvaḥ prasāraḥ .. 10.2.05 ..
स्व-देशादन्वायतिर्वीवधः ॥ १०.२.०६ ॥
sva-deśādanvāyatirvīvadhaḥ .. 10.2.06 ..
मित्र-बलं आसारः ॥ १०.२.०७ ॥
mitra-balaṃ āsāraḥ .. 10.2.07 ..
कलत्र-स्थानं अपसारः ॥ १०.२.०८ ॥
kalatra-sthānaṃ apasāraḥ .. 10.2.08 ..
पुरस्तादध्याघाते मकरेण यायात् । पश्चात्शकटेन । पार्श्वयोर्वज्रेण । समन्ततः सर्वतो-भद्रेण । एक-अयने सूच्या ॥ १०.२.०९ ॥
purastādadhyāghāte makareṇa yāyāt . paścātśakaṭena . pārśvayorvajreṇa . samantataḥ sarvato-bhadreṇa . eka-ayane sūcyā .. 10.2.09 ..
पथि-द्वैधी-भावे स्वभूमितो यायात् ॥ १०.२.१० ॥
pathi-dvaidhī-bhāve svabhūmito yāyāt .. 10.2.10 ..
अभूमिष्ठानां हि स्व-भूमिष्ठा युद्धे प्रतिलोमा भवन्ति ॥ १०.२.११ ॥
abhūmiṣṭhānāṃ hi sva-bhūmiṣṭhā yuddhe pratilomā bhavanti .. 10.2.11 ..
योजनं अधमा । अध्यर्धं मध्यमा । द्वि-योजनं उत्तमा । सम्भाव्या वा गतिः ॥ १०.२.१२ ॥
yojanaṃ adhamā . adhyardhaṃ madhyamā . dvi-yojanaṃ uttamā . sambhāvyā vā gatiḥ .. 10.2.12 ..
आश्रय-कारी सम्पन्न-घाती पार्ष्णिरासारो मध्यम उदासीनो वा प्रतिकर्तव्यः । संकटो मार्गः शोधयितव्यः । कोशो दण्डो मित्र-अमित्र-अटवी-बलं विष्टि-ऋतुर्वा प्रतीक्ष्याः । कृत-दुर्ग-कर्म-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदो मित्र-बल-निर्वेदश्चऽगमिष्यति । उपजपितारो वा नातित्वरयन्ति । शत्रुरभिप्रायं वा पूरयिष्यति । इति शनैर्यायात् । विपर्यये शीघ्रं ॥ १०.२.१३ ॥
āśraya-kārī sampanna-ghātī pārṣṇirāsāro madhyama udāsīno vā pratikartavyaḥ . saṃkaṭo mārgaḥ śodhayitavyaḥ . kośo daṇḍo mitra-amitra-aṭavī-balaṃ viṣṭi-ṛturvā pratīkṣyāḥ . kṛta-durga-karma-nicaya-rakṣā-kṣayaḥ krīta-bala-nirvedo mitra-bala-nirvedaśca'gamiṣyati . upajapitāro vā nātitvarayanti . śatrurabhiprāyaṃ vā pūrayiṣyati . iti śanairyāyāt . viparyaye śīghraṃ .. 10.2.13 ..
हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौ-काष्ठ-वेणु-संघातैरलाबु-चर्म-करण्ड-दृति-प्लव-गण्डिका-वेणिकाभिश्चौदकानि तारयेत् ॥ १०.२.१४ ॥
hasti-stambha-saṃkrama-setu-bandha-nau-kāṣṭha-veṇu-saṃghātairalābu-carma-karaṇḍa-dṛti-plava-gaṇḍikā-veṇikābhiścaudakāni tārayet .. 10.2.14 ..
तीर्थ-अभिग्रहे हस्त्य्-अश्वैरन्यतो रात्रावुत्तार्य सत्त्रं गृह्णीयात् ॥ १०.२.१५ ॥
tīrtha-abhigrahe hasty-aśvairanyato rātrāvuttārya sattraṃ gṛhṇīyāt .. 10.2.15 ..
अनुदके चक्रि-चतुष्पदं चाध्व-प्रमाणेन शक्त्याउदकं वाहयेत् ॥ १०.२.१६ ॥
anudake cakri-catuṣpadaṃ cādhva-pramāṇena śaktyāudakaṃ vāhayet .. 10.2.16 ..
दीर्घ-कान्तारं अनुदकं यवस-इन्धन-उदक-हीनं वा कृच्छ्र-अध्वानं अभियोग-प्रस्कन्नं क्षुत्-पिपासा-अध्व-क्लान्तं पङ्क-तोय-गम्भीराणां वा नदी-दरी-शैलानां उद्यान-अपयाने व्यासक्तं एक-अयन-मार्गे शैल-विषमे संकटे वा बहुली-भूतं निवेशे प्रस्थिते विसम्नाहं भोजन-व्यासक्तं आयत-गत-परिश्रान्तं अवसुप्तं व्याधि-मरक-दुर्भिक्ष-पीडितं व्याधित-पत्त्य्-अश्व-द्विपं अभूमिष्ठं वा बल-व्यसनेषु वा स्व-सैन्यं रक्षेत् । पर-सैन्यं चाभिहन्यात् ॥ १०.२.१७ ॥
dīrgha-kāntāraṃ anudakaṃ yavasa-indhana-udaka-hīnaṃ vā kṛcchra-adhvānaṃ abhiyoga-praskannaṃ kṣut-pipāsā-adhva-klāntaṃ paṅka-toya-gambhīrāṇāṃ vā nadī-darī-śailānāṃ udyāna-apayāne vyāsaktaṃ eka-ayana-mārge śaila-viṣame saṃkaṭe vā bahulī-bhūtaṃ niveśe prasthite visamnāhaṃ bhojana-vyāsaktaṃ āyata-gata-pariśrāntaṃ avasuptaṃ vyādhi-maraka-durbhikṣa-pīḍitaṃ vyādhita-patty-aśva-dvipaṃ abhūmiṣṭhaṃ vā bala-vyasaneṣu vā sva-sainyaṃ rakṣet . para-sainyaṃ cābhihanyāt .. 10.2.17 ..
एक-अयन-मार्ग-प्रयातस्य सेना-निश्चार-ग्रास-आहार-शय्या-प्रस्तार-अग्नि-निधान-ध्वज-आयुध-संख्यानेन पर-बल-ज्ञानं ॥ १०.२.१८ ॥
eka-ayana-mārga-prayātasya senā-niścāra-grāsa-āhāra-śayyā-prastāra-agni-nidhāna-dhvaja-āyudha-saṃkhyānena para-bala-jñānaṃ .. 10.2.18 ..
तदाआत्मानो गूहयेत् ॥ १०.२.१९ ॥
tadāātmāno gūhayet .. 10.2.19 ..
पार्वतं वन-दुर्गं वा सापसार-प्रतिग्रहं । ॥ १०.२.२०अ ब ॥
pārvataṃ vana-durgaṃ vā sāpasāra-pratigrahaṃ . .. 10.2.20a ba ..
स्व-भुमौ पृष्ठतः कृत्वा युध्येत निविशेत च ॥ १०.२.२०च्द् ॥
sva-bhumau pṛṣṭhataḥ kṛtvā yudhyeta niviśeta ca .. 10.2.20cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In