| |
|

This overlay will guide you through the buttons:

बल-विशिष्टः कृत-उपजापः प्रतिविहित-ऋतुः स्व-भूम्यां प्रकाश-युद्धं उपेयात् ॥ १०.३.०१ ॥
bala-viśiṣṭaḥ kṛta-upajāpaḥ prativihita-ṛtuḥ sva-bhūmyāṃ prakāśa-yuddhaṃ upeyāt .. 10.3.01 ..
विपर्यये कूट-युद्धं ॥ १०.३.०२ ॥
viparyaye kūṭa-yuddhaṃ .. 10.3.02 ..
बल-व्यसन-अवस्कन्द-कालेषु परं अभिहन्यात् । अभूमिष्ठं वा स्व-भूमिष्ठः । प्रकृति-प्रग्रहो वा स्व-भूमिष्ठं ॥ १०.३.०३ ॥
bala-vyasana-avaskanda-kāleṣu paraṃ abhihanyāt . abhūmiṣṭhaṃ vā sva-bhūmiṣṭhaḥ . prakṛti-pragraho vā sva-bhūmiṣṭhaṃ .. 10.3.03 ..
दूष्य-अमित्र-अटवी-बलैर्वा भङ्गं दत्त्वा विभूमि-प्राप्तं हन्यात् ॥ १०.३.०४ ॥
dūṣya-amitra-aṭavī-balairvā bhaṅgaṃ dattvā vibhūmi-prāptaṃ hanyāt .. 10.3.04 ..
संहत-अनीकं हस्तिभिर्भेदयेत् ॥ १०.३.०५ ॥
saṃhata-anīkaṃ hastibhirbhedayet .. 10.3.05 ..
पूर्वं भङ्ग-प्रदानेनानुप्रलीनं भिन्नं अभिन्नः प्रतिनिवृत्य हन्यात् ॥ १०.३.०६ ॥
pūrvaṃ bhaṅga-pradānenānupralīnaṃ bhinnaṃ abhinnaḥ pratinivṛtya hanyāt .. 10.3.06 ..
पुरस्तादभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्-अश्वेनाभिहन्यात् ॥ १०.३.०७ ॥
purastādabhihatya pracalaṃ vimukhaṃ vā pṛṣṭhato hasty-aśvenābhihanyāt .. 10.3.07 ..
पृष्ठतोअभिहत्या प्रचलं विमुखं वा पुरस्तात्सार-बलेनाभिहन्यात् ॥ १०.३.०८ ॥
pṛṣṭhatoabhihatyā pracalaṃ vimukhaṃ vā purastātsāra-balenābhihanyāt .. 10.3.08 ..
ताभ्यां पार्श्व-अभिगातौ व्याख्यातौ ॥ १०.३.०९ ॥
tābhyāṃ pārśva-abhigātau vyākhyātau .. 10.3.09 ..
यतो वा दूष्य-फल्गु-बलं ततोअभिहन्यात् ॥ १०.३.१० ॥
yato vā dūṣya-phalgu-balaṃ tatoabhihanyāt .. 10.3.10 ..
पुरस्ताद्विषमायां पृष्ठतोअभिहन्यात् ॥ १०.३.११ ॥
purastādviṣamāyāṃ pṛṣṭhatoabhihanyāt .. 10.3.11 ..
पृष्ठतो विषमायां पुरस्तादभिहन्यात् ॥ १०.३.१२ ॥
pṛṣṭhato viṣamāyāṃ purastādabhihanyāt .. 10.3.12 ..
पार्श्वतो विषमायां इतरतोअभिहन्यात् ॥ १०.३.१३ ॥
pārśvato viṣamāyāṃ itaratoabhihanyāt .. 10.3.13 ..
दूष्य-अमित्र-अटवी-बलैर्वा पूर्वं योधयित्वा श्रान्तं अश्रान्तः परं अभिहन्यात् ॥ १०.३.१४ ॥
dūṣya-amitra-aṭavī-balairvā pūrvaṃ yodhayitvā śrāntaṃ aśrāntaḥ paraṃ abhihanyāt .. 10.3.14 ..
दूष्य-बलेन वा स्वयं भङ्गं दत्त्वा "जितम्" इति विश्वस्तं अविश्वस्तः सत्त्र-अपाश्रयोअभिहन्यात् ॥ १०.३.१५ ॥
dūṣya-balena vā svayaṃ bhaṅgaṃ dattvā "jitam" iti viśvastaṃ aviśvastaḥ sattra-apāśrayoabhihanyāt .. 10.3.15 ..
सार्थ-व्रज-स्कन्ध-आवार-संवाह-विलोप-प्रमत्तं अप्रमत्तोअभिहन्यात् ॥ १०.३.१६ ॥
sārtha-vraja-skandha-āvāra-saṃvāha-vilopa-pramattaṃ apramattoabhihanyāt .. 10.3.16 ..
फल्गु-बल-अवच्छन्न-सार-बलो वा पर-वीराननुप्रविश्य हन्यात् ॥ १०.३.१७ ॥
phalgu-bala-avacchanna-sāra-balo vā para-vīrānanupraviśya hanyāt .. 10.3.17 ..
गो-ग्रहणेन श्वा-पद-वधेन वा पर-वीरानाकृष्य सत्त्रच्-छन्नोअभिहन्यात् ॥ १०.३.१८ ॥
go-grahaṇena śvā-pada-vadhena vā para-vīrānākṛṣya sattrac-channoabhihanyāt .. 10.3.18 ..
रात्राववस्कन्देन जागरयित्वा निद्रा-क्लान्तानवसुप्तान्वा दिवा हन्यात् ॥ १०.३.१९ ॥
rātrāvavaskandena jāgarayitvā nidrā-klāntānavasuptānvā divā hanyāt .. 10.3.19 ..
सपाद-चर्म-कोशैर्वा हस्तिभिः सौप्तिकं दद्यात् ॥ १०.३.२० ॥
sapāda-carma-kośairvā hastibhiḥ sauptikaṃ dadyāt .. 10.3.20 ..
अहः-सम्नाह-परिश्रान्तानपर-अह्नेअभिहन्यात् ॥ १०.३.२१ ॥
ahaḥ-samnāha-pariśrāntānapara-ahneabhihanyāt .. 10.3.21 ..
शुष्क-चर्म-वृत्त-शर्कर-आकोशकैर्गो-महिष-उष्ट्र-यूथैर्वा त्रस्नुभिरकृत-हस्त्य्-अश्वं भिन्नं अभिन्नः प्रतिनिवृत्तं हन्यात् ॥ १०.३.२२ ॥
śuṣka-carma-vṛtta-śarkara-ākośakairgo-mahiṣa-uṣṭra-yūthairvā trasnubhirakṛta-hasty-aśvaṃ bhinnaṃ abhinnaḥ pratinivṛttaṃ hanyāt .. 10.3.22 ..
प्रतिसूर्य-वातं वा सर्वं अभिहन्यात् ॥ १०.३.२३ ॥
pratisūrya-vātaṃ vā sarvaṃ abhihanyāt .. 10.3.23 ..
धान्वन-वन-संकट-पङ्क-शैल-निम्न-विषम-नावो गावः शकटव्यूहो नीहारो रात्रिरिति सत्त्राणि ॥ १०.३.२४ ॥
dhānvana-vana-saṃkaṭa-paṅka-śaila-nimna-viṣama-nāvo gāvaḥ śakaṭavyūho nīhāro rātririti sattrāṇi .. 10.3.24 ..
पूर्वे च प्रहरण-कालाः कूट-युद्ध-हेतवः ॥ १०.३.२५ ॥
pūrve ca praharaṇa-kālāḥ kūṭa-yuddha-hetavaḥ .. 10.3.25 ..
संग्रामस्तु निर्दिष्ट-देश-कालो धर्मिष्ठः ॥ १०.३.२६ ॥
saṃgrāmastu nirdiṣṭa-deśa-kālo dharmiṣṭhaḥ .. 10.3.26 ..
संहत्य दण्डं ब्रूयात्"तुल्य-वेतनोअस्मि । भवद्भिः सह भोग्यं इदं राज्यम् । मयाअभिहितैः परोअभिहन्तव्यः" इति ॥ १०.३.२७ ॥
saṃhatya daṇḍaṃ brūyāt"tulya-vetanoasmi . bhavadbhiḥ saha bhogyaṃ idaṃ rājyam . mayāabhihitaiḥ paroabhihantavyaḥ" iti .. 10.3.27 ..
वेदेष्वप्यनुश्रूयते समाप्त-दक्षिणानां यज्ञानां अवभृथेषु "सा ते गतिर्या शूराणाम्" इति ॥ १०.३.२८ ॥
vedeṣvapyanuśrūyate samāpta-dakṣiṇānāṃ yajñānāṃ avabhṛtheṣu "sā te gatiryā śūrāṇām" iti .. 10.3.28 ..
अपिइह श्लोकौ भवतः ॥ १०.३.२९ ॥
apiiha ślokau bhavataḥ .. 10.3.29 ..
यान्यज्ञ-संघैस्तपसा च विप्राः स्वर्ग-एषिणः पात्र-चयैश्च यान्ति । ॥ १०.३.३०अ ब ॥
yānyajña-saṃghaistapasā ca viprāḥ svarga-eṣiṇaḥ pātra-cayaiśca yānti . .. 10.3.30a ba ..
क्षणेन तानप्यतियान्ति शूराः प्राणान्सुयुद्धेषु परित्यजन्तः ॥ १०.३.३०च्द् ॥
kṣaṇena tānapyatiyānti śūrāḥ prāṇānsuyuddheṣu parityajantaḥ .. 10.3.30cd ..
नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भ-कृत-उत्तरीयं । ॥ १०.३.३१अ ब ॥
navaṃ śarāvaṃ salilasya pūrṇaṃ susaṃskṛtaṃ darbha-kṛta-uttarīyaṃ . .. 10.3.31a ba ..
तत्तस्य मा भून्नरकं च गच्छेद्यो भर्तृ-पिण्डस्य कृते न युध्येत् इति ॥ १०.३.३१च्द् ॥
tattasya mā bhūnnarakaṃ ca gacchedyo bhartṛ-piṇḍasya kṛte na yudhyet iti .. 10.3.31cd ..
मन्त्रि-पुरोहिताभ्यां उत्साहयेद्योधान्व्यूह-सम्पदा ॥ १०.३.३२ ॥
mantri-purohitābhyāṃ utsāhayedyodhānvyūha-sampadā .. 10.3.32 ..
कार्तान्तिक-आदिश्चास्य वर्गः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्यां स्व-पक्षं उद्धर्षयेत् । पर-पक्षं चौद्वेजयेत् ॥ १०.३.३३ ॥
kārtāntika-ādiścāsya vargaḥ sarvajña-daivata-samyoga-khyāpanābhyāṃ sva-pakṣaṃ uddharṣayet . para-pakṣaṃ caudvejayet .. 10.3.33 ..
श्वो युद्धम् इति कृत-उपवासः शस्त्र-वाहनं चानुशयीत ॥ १०.३.३४ ॥
śvo yuddham iti kṛta-upavāsaḥ śastra-vāhanaṃ cānuśayīta .. 10.3.34 ..
अथर्वभिश्च जुहुयात् ॥ १०.३.३५ ॥
atharvabhiśca juhuyāt .. 10.3.35 ..
विजय-युक्ताः स्वर्गीयाश्चऽशिषो वाचयेत् ॥ १०.३.३६ ॥
vijaya-yuktāḥ svargīyāśca'śiṣo vācayet .. 10.3.36 ..
ब्राह्मणेभ्यश्चऽत्मानं अतिसृजेत् ॥ १०.३.३७ ॥
brāhmaṇebhyaśca'tmānaṃ atisṛjet .. 10.3.37 ..
शौर्य-शिल्प-अभिजन-अनुराग-युक्तं अर्थ-मानाभ्यां अविसंवादितं अनीक-गर्भं कुर्वीत ॥ १०.३.३८ ॥
śaurya-śilpa-abhijana-anurāga-yuktaṃ artha-mānābhyāṃ avisaṃvāditaṃ anīka-garbhaṃ kurvīta .. 10.3.38 ..
पितृ-पुत्र-भ्रातृकाणां आयुधीयानां अध्वजं मुण्ड-अनीकं राज-स्थानं ॥ १०.३.३९ ॥
pitṛ-putra-bhrātṛkāṇāṃ āyudhīyānāṃ adhvajaṃ muṇḍa-anīkaṃ rāja-sthānaṃ .. 10.3.39 ..
हस्ती रथो वा राज-वाहनं अश्व-अनुबन्धः ॥ १०.३.४० ॥
hastī ratho vā rāja-vāhanaṃ aśva-anubandhaḥ .. 10.3.40 ..
यत्प्राय-सैन्यो यत्र वा विनीतः स्यात्त्(अद्) अधिरोहयेत् ॥ १०.३.४१ ॥
yatprāya-sainyo yatra vā vinītaḥ syātt(ad) adhirohayet .. 10.3.41 ..
राज-व्यञ्जनो व्यूह-अधिष्ठानं आयोज्यः ॥ १०.३.४२ ॥
rāja-vyañjano vyūha-adhiṣṭhānaṃ āyojyaḥ .. 10.3.42 ..
सूत-मागधाः शूराणां स्वर्गं अस्वर्गं भीरूणां जाति-संघ-कुल-कर्म-वृत्त-स्तवं च योधानां वर्णयेयुः ॥ १०.३.४३ ॥
sūta-māgadhāḥ śūrāṇāṃ svargaṃ asvargaṃ bhīrūṇāṃ jāti-saṃgha-kula-karma-vṛtta-stavaṃ ca yodhānāṃ varṇayeyuḥ .. 10.3.43 ..
पुरोहित-पुरुषाः कृत्य-अभिचारं ब्रूयुः । यन्त्रिक-वर्धकि-मौहूर्तिकाः स्व-कर्म-सिद्धिं असिद्धिं परेषां ॥ १०.३.४४ ॥
purohita-puruṣāḥ kṛtya-abhicāraṃ brūyuḥ . yantrika-vardhaki-mauhūrtikāḥ sva-karma-siddhiṃ asiddhiṃ pareṣāṃ .. 10.3.44 ..
सेना-पतिरर्थ-मानाभ्यां अभिसंस्कृतं अनीकं आभाषेत "शत-साहस्रो राज-वधः । पञ्चाशत्-साहस्रः सेना-पति-कुमार-वधः । दश-साहस्रः प्रवीर-मुख्य-वधः । पञ्च-साहस्रो हस्ति-रथ-वधः । साहस्रोअश्व-वधः । शत्यः पत्ति-मुख्य-वधः । शिरो विंशतिकं भोग-द्वैगुण्यं स्वयं-ग्राहश्च" इति ॥ १०.३.४५ ॥
senā-patirartha-mānābhyāṃ abhisaṃskṛtaṃ anīkaṃ ābhāṣeta "śata-sāhasro rāja-vadhaḥ . pañcāśat-sāhasraḥ senā-pati-kumāra-vadhaḥ . daśa-sāhasraḥ pravīra-mukhya-vadhaḥ . pañca-sāhasro hasti-ratha-vadhaḥ . sāhasroaśva-vadhaḥ . śatyaḥ patti-mukhya-vadhaḥ . śiro viṃśatikaṃ bhoga-dvaiguṇyaṃ svayaṃ-grāhaśca" iti .. 10.3.45 ..
तदेषां दश-वर्ग-अधिपतयो विद्युः ॥ १०.३.४६ ॥
tadeṣāṃ daśa-varga-adhipatayo vidyuḥ .. 10.3.46 ..
चिकित्सकाः शस्त्र-यन्त्र-अगद-स्नेह-वस्त्र-हस्ताः स्त्रियश्चान्न-पान-रक्षिण्यः पुरुषाणां उद्धर्षणीयाः पृष्ठतस्तिष्ठेयुः ॥ १०.३.४७ ॥
cikitsakāḥ śastra-yantra-agada-sneha-vastra-hastāḥ striyaścānna-pāna-rakṣiṇyaḥ puruṣāṇāṃ uddharṣaṇīyāḥ pṛṣṭhatastiṣṭheyuḥ .. 10.3.47 ..
अदक्षिणा-मुखं पृष्ठतः-सूर्यं अनुलोम-वातं अनीकं स्व-भूमौ व्यूहेत ॥ १०.३.४८ ॥
adakṣiṇā-mukhaṃ pṛṣṭhataḥ-sūryaṃ anuloma-vātaṃ anīkaṃ sva-bhūmau vyūheta .. 10.3.48 ..
पर-भूमि-व्यूहे चाश्वांश्चारयेयुः ॥ १०.३.४९ ॥
para-bhūmi-vyūhe cāśvāṃścārayeyuḥ .. 10.3.49 ..
यत्र स्थानं प्रजवश्चाभूमिर्व्यूहस्य तत्र स्थितः प्रजवितश्चौभयथा जीयेत विपर्यये जयति । उभयथा स्थाने प्रजवे च ॥ १०.३.५० ॥
yatra sthānaṃ prajavaścābhūmirvyūhasya tatra sthitaḥ prajavitaścaubhayathā jīyeta viparyaye jayati . ubhayathā sthāne prajave ca .. 10.3.50 ..
समा विषमा व्यामिश्रा वा भूमिरिति पुरस्तात्पार्श्वाभ्यां पश्चाच्च ज्ञेया ॥ १०.३.५२ ॥
samā viṣamā vyāmiśrā vā bhūmiriti purastātpārśvābhyāṃ paścācca jñeyā .. 10.3.52 ..
समायां दण्ड-मण्डल-व्यूहाः । विषमायां भोग-असंहत-व्यूहाः । व्यामिश्रायां विषम-व्यूहाः ॥ १०.३.५३ ॥
samāyāṃ daṇḍa-maṇḍala-vyūhāḥ . viṣamāyāṃ bhoga-asaṃhata-vyūhāḥ . vyāmiśrāyāṃ viṣama-vyūhāḥ .. 10.3.53 ..
विशिष्ट-बलं भङ्क्त्वा संधिं याचेत ॥ १०.३.५४ ॥
viśiṣṭa-balaṃ bhaṅktvā saṃdhiṃ yāceta .. 10.3.54 ..
सम-बलेन याचितः संदधीत ॥ १०.३.५५ ॥
sama-balena yācitaḥ saṃdadhīta .. 10.3.55 ..
हीनं अनुहन्यात् । न त्वेव स्व-भूमि-प्राप्तं त्यक्त-आत्मानं वा ॥ १०.३.५६ ॥
hīnaṃ anuhanyāt . na tveva sva-bhūmi-prāptaṃ tyakta-ātmānaṃ vā .. 10.3.56 ..
पुनर्-आवर्तमानस्य निराशस्य च जीविते । ॥ १०.३.५७अ ब ॥
punar-āvartamānasya nirāśasya ca jīvite . .. 10.3.57a ba ..
अधार्यो जायते वेगस्तस्माद्भग्नं न पीडयेत् ॥ १०.३.५७च्द् ॥
adhāryo jāyate vegastasmādbhagnaṃ na pīḍayet .. 10.3.57cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In