Artha Shastra

Dashamo Adhikarana - Adhyaya 3

Forms of Treacherous Fights, Encouragment to One's Army and Fight between One's own and Enemy Armies

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
बल-विशिष्टः कृत-उपजापः प्रतिविहित-ऋतुः स्व-भूम्यां प्रकाश-युद्धं उपेयात् ।। १०.३.०१ ।।
bala-viśiṣṭaḥ kṛta-upajāpaḥ prativihita-ṛtuḥ sva-bhūmyāṃ prakāśa-yuddhaṃ upeyāt || 10.3.01 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   1

विपर्यये कूट-युद्धं ।। १०.३.०२ ।।
viparyaye kūṭa-yuddhaṃ || 10.3.02 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   2

बल-व्यसन-अवस्कन्द-कालेषु परं अभिहन्यात् । अभूमिष्ठं वा स्व-भूमिष्ठः । प्रकृति-प्रग्रहो वा स्व-भूमिष्ठं ।। १०.३.०३ ।।
bala-vyasana-avaskanda-kāleṣu paraṃ abhihanyāt | abhūmiṣṭhaṃ vā sva-bhūmiṣṭhaḥ | prakṛti-pragraho vā sva-bhūmiṣṭhaṃ || 10.3.03 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   3

दूष्य-अमित्र-अटवी-बलैर्वा भङ्गं दत्त्वा विभूमि-प्राप्तं हन्यात् ।। १०.३.०४ ।।
dūṣya-amitra-aṭavī-balairvā bhaṅgaṃ dattvā vibhūmi-prāptaṃ hanyāt || 10.3.04 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   4

संहत-अनीकं हस्तिभिर्भेदयेत् ।। १०.३.०५ ।।
saṃhata-anīkaṃ hastibhirbhedayet || 10.3.05 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   5

पूर्वं भङ्ग-प्रदानेनानुप्रलीनं भिन्नं अभिन्नः प्रतिनिवृत्य हन्यात् ।। १०.३.०६ ।।
pūrvaṃ bhaṅga-pradānenānupralīnaṃ bhinnaṃ abhinnaḥ pratinivṛtya hanyāt || 10.3.06 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   6

पुरस्तादभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्-अश्वेनाभिहन्यात् ।। १०.३.०७ ।।
purastādabhihatya pracalaṃ vimukhaṃ vā pṛṣṭhato hasty-aśvenābhihanyāt || 10.3.07 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   7

पृष्ठतोअभिहत्या प्रचलं विमुखं वा पुरस्तात्सार-बलेनाभिहन्यात् ।। १०.३.०८ ।।
pṛṣṭhatoabhihatyā pracalaṃ vimukhaṃ vā purastātsāra-balenābhihanyāt || 10.3.08 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   8

ताभ्यां पार्श्व-अभिगातौ व्याख्यातौ ।। १०.३.०९ ।।
tābhyāṃ pārśva-abhigātau vyākhyātau || 10.3.09 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   9

यतो वा दूष्य-फल्गु-बलं ततोअभिहन्यात् ।। १०.३.१० ।।
yato vā dūṣya-phalgu-balaṃ tatoabhihanyāt || 10.3.10 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   10

पुरस्ताद्विषमायां पृष्ठतोअभिहन्यात् ।। १०.३.११ ।।
purastādviṣamāyāṃ pṛṣṭhatoabhihanyāt || 10.3.11 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   11

पृष्ठतो विषमायां पुरस्तादभिहन्यात् ।। १०.३.१२ ।।
pṛṣṭhato viṣamāyāṃ purastādabhihanyāt || 10.3.12 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   12

पार्श्वतो विषमायां इतरतोअभिहन्यात् ।। १०.३.१३ ।।
pārśvato viṣamāyāṃ itaratoabhihanyāt || 10.3.13 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   13

दूष्य-अमित्र-अटवी-बलैर्वा पूर्वं योधयित्वा श्रान्तं अश्रान्तः परं अभिहन्यात् ।। १०.३.१४ ।।
dūṣya-amitra-aṭavī-balairvā pūrvaṃ yodhayitvā śrāntaṃ aśrāntaḥ paraṃ abhihanyāt || 10.3.14 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   14

दूष्य-बलेन वा स्वयं भङ्गं दत्त्वा "जितम्" इति विश्वस्तं अविश्वस्तः सत्त्र-अपाश्रयोअभिहन्यात् ।। १०.३.१५ ।।
dūṣya-balena vā svayaṃ bhaṅgaṃ dattvā "jitam" iti viśvastaṃ aviśvastaḥ sattra-apāśrayoabhihanyāt || 10.3.15 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   15

सार्थ-व्रज-स्कन्ध-आवार-संवाह-विलोप-प्रमत्तं अप्रमत्तोअभिहन्यात् ।। १०.३.१६ ।।
sārtha-vraja-skandha-āvāra-saṃvāha-vilopa-pramattaṃ apramattoabhihanyāt || 10.3.16 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   16

फल्गु-बल-अवच्छन्न-सार-बलो वा पर-वीराननुप्रविश्य हन्यात् ।। १०.३.१७ ।।
phalgu-bala-avacchanna-sāra-balo vā para-vīrānanupraviśya hanyāt || 10.3.17 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   17

गो-ग्रहणेन श्वा-पद-वधेन वा पर-वीरानाकृष्य सत्त्रच्-छन्नोअभिहन्यात् ।। १०.३.१८ ।।
go-grahaṇena śvā-pada-vadhena vā para-vīrānākṛṣya sattrac-channoabhihanyāt || 10.3.18 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   18

रात्राववस्कन्देन जागरयित्वा निद्रा-क्लान्तानवसुप्तान्वा दिवा हन्यात् ।। १०.३.१९ ।।
rātrāvavaskandena jāgarayitvā nidrā-klāntānavasuptānvā divā hanyāt || 10.3.19 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   19

सपाद-चर्म-कोशैर्वा हस्तिभिः सौप्तिकं दद्यात् ।। १०.३.२० ।।
sapāda-carma-kośairvā hastibhiḥ sauptikaṃ dadyāt || 10.3.20 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   20

अहः-सम्नाह-परिश्रान्तानपर-अह्नेअभिहन्यात् ।। १०.३.२१ ।।
ahaḥ-samnāha-pariśrāntānapara-ahneabhihanyāt || 10.3.21 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   21

शुष्क-चर्म-वृत्त-शर्कर-आकोशकैर्गो-महिष-उष्ट्र-यूथैर्वा त्रस्नुभिरकृत-हस्त्य्-अश्वं भिन्नं अभिन्नः प्रतिनिवृत्तं हन्यात् ।। १०.३.२२ ।।
śuṣka-carma-vṛtta-śarkara-ākośakairgo-mahiṣa-uṣṭra-yūthairvā trasnubhirakṛta-hasty-aśvaṃ bhinnaṃ abhinnaḥ pratinivṛttaṃ hanyāt || 10.3.22 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   22

प्रतिसूर्य-वातं वा सर्वं अभिहन्यात् ।। १०.३.२३ ।।
pratisūrya-vātaṃ vā sarvaṃ abhihanyāt || 10.3.23 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   23

धान्वन-वन-संकट-पङ्क-शैल-निम्न-विषम-नावो गावः शकटव्यूहो नीहारो रात्रिरिति सत्त्राणि ।। १०.३.२४ ।।
dhānvana-vana-saṃkaṭa-paṅka-śaila-nimna-viṣama-nāvo gāvaḥ śakaṭavyūho nīhāro rātririti sattrāṇi || 10.3.24 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   24

पूर्वे च प्रहरण-कालाः कूट-युद्ध-हेतवः ।। १०.३.२५ ।।
pūrve ca praharaṇa-kālāḥ kūṭa-yuddha-hetavaḥ || 10.3.25 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   25

संग्रामस्तु निर्दिष्ट-देश-कालो धर्मिष्ठः ।। १०.३.२६ ।।
saṃgrāmastu nirdiṣṭa-deśa-kālo dharmiṣṭhaḥ || 10.3.26 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   26

संहत्य दण्डं ब्रूयात्"तुल्य-वेतनोअस्मि । भवद्भिः सह भोग्यं इदं राज्यम् । मयाअभिहितैः परोअभिहन्तव्यः" इति ।। १०.३.२७ ।।
saṃhatya daṇḍaṃ brūyāt"tulya-vetanoasmi | bhavadbhiḥ saha bhogyaṃ idaṃ rājyam | mayāabhihitaiḥ paroabhihantavyaḥ" iti || 10.3.27 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   27

वेदेष्वप्यनुश्रूयते समाप्त-दक्षिणानां यज्ञानां अवभृथेषु "सा ते गतिर्या शूराणाम्" इति ।। १०.३.२८ ।।
vedeṣvapyanuśrūyate samāpta-dakṣiṇānāṃ yajñānāṃ avabhṛtheṣu "sā te gatiryā śūrāṇām" iti || 10.3.28 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   28

अपिइह श्लोकौ भवतः ।। १०.३.२९ ।।
apiiha ślokau bhavataḥ || 10.3.29 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   29

यान्यज्ञ-संघैस्तपसा च विप्राः स्वर्ग-एषिणः पात्र-चयैश्च यान्ति । ।। १०.३.३०अ ब ।।
yānyajña-saṃghaistapasā ca viprāḥ svarga-eṣiṇaḥ pātra-cayaiśca yānti | || 10.3.30a ba ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   30

क्षणेन तानप्यतियान्ति शूराः प्राणान्सुयुद्धेषु परित्यजन्तः ।। १०.३.३०च्द् ।।
kṣaṇena tānapyatiyānti śūrāḥ prāṇānsuyuddheṣu parityajantaḥ || 10.3.30cd ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   31

नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भ-कृत-उत्तरीयं । ।। १०.३.३१अ ब ।।
navaṃ śarāvaṃ salilasya pūrṇaṃ susaṃskṛtaṃ darbha-kṛta-uttarīyaṃ | || 10.3.31a ba ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   32

तत्तस्य मा भून्नरकं च गच्छेद्यो भर्तृ-पिण्डस्य कृते न युध्येत् इति ।। १०.३.३१च्द् ।।
tattasya mā bhūnnarakaṃ ca gacchedyo bhartṛ-piṇḍasya kṛte na yudhyet iti || 10.3.31cd ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   33

मन्त्रि-पुरोहिताभ्यां उत्साहयेद्योधान्व्यूह-सम्पदा ।। १०.३.३२ ।।
mantri-purohitābhyāṃ utsāhayedyodhānvyūha-sampadā || 10.3.32 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   34

कार्तान्तिक-आदिश्चास्य वर्गः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्यां स्व-पक्षं उद्धर्षयेत् । पर-पक्षं चौद्वेजयेत् ।। १०.३.३३ ।।
kārtāntika-ādiścāsya vargaḥ sarvajña-daivata-samyoga-khyāpanābhyāṃ sva-pakṣaṃ uddharṣayet | para-pakṣaṃ caudvejayet || 10.3.33 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   35

श्वो युद्धम् इति कृत-उपवासः शस्त्र-वाहनं चानुशयीत ।। १०.३.३४ ।।
śvo yuddham iti kṛta-upavāsaḥ śastra-vāhanaṃ cānuśayīta || 10.3.34 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   36

अथर्वभिश्च जुहुयात् ।। १०.३.३५ ।।
atharvabhiśca juhuyāt || 10.3.35 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   37

विजय-युक्ताः स्वर्गीयाश्चऽशिषो वाचयेत् ।। १०.३.३६ ।।
vijaya-yuktāḥ svargīyāśca'śiṣo vācayet || 10.3.36 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   38

ब्राह्मणेभ्यश्चऽत्मानं अतिसृजेत् ।। १०.३.३७ ।।
brāhmaṇebhyaśca'tmānaṃ atisṛjet || 10.3.37 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   39

शौर्य-शिल्प-अभिजन-अनुराग-युक्तं अर्थ-मानाभ्यां अविसंवादितं अनीक-गर्भं कुर्वीत ।। १०.३.३८ ।।
śaurya-śilpa-abhijana-anurāga-yuktaṃ artha-mānābhyāṃ avisaṃvāditaṃ anīka-garbhaṃ kurvīta || 10.3.38 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   40

पितृ-पुत्र-भ्रातृकाणां आयुधीयानां अध्वजं मुण्ड-अनीकं राज-स्थानं ।। १०.३.३९ ।।
pitṛ-putra-bhrātṛkāṇāṃ āyudhīyānāṃ adhvajaṃ muṇḍa-anīkaṃ rāja-sthānaṃ || 10.3.39 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   41

हस्ती रथो वा राज-वाहनं अश्व-अनुबन्धः ।। १०.३.४० ।।
hastī ratho vā rāja-vāhanaṃ aśva-anubandhaḥ || 10.3.40 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   42

यत्प्राय-सैन्यो यत्र वा विनीतः स्यात्त्(अद्) अधिरोहयेत् ।। १०.३.४१ ।।
yatprāya-sainyo yatra vā vinītaḥ syātt(ad) adhirohayet || 10.3.41 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   43

राज-व्यञ्जनो व्यूह-अधिष्ठानं आयोज्यः ।। १०.३.४२ ।।
rāja-vyañjano vyūha-adhiṣṭhānaṃ āyojyaḥ || 10.3.42 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   44

सूत-मागधाः शूराणां स्वर्गं अस्वर्गं भीरूणां जाति-संघ-कुल-कर्म-वृत्त-स्तवं च योधानां वर्णयेयुः ।। १०.३.४३ ।।
sūta-māgadhāḥ śūrāṇāṃ svargaṃ asvargaṃ bhīrūṇāṃ jāti-saṃgha-kula-karma-vṛtta-stavaṃ ca yodhānāṃ varṇayeyuḥ || 10.3.43 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   45

पुरोहित-पुरुषाः कृत्य-अभिचारं ब्रूयुः । यन्त्रिक-वर्धकि-मौहूर्तिकाः स्व-कर्म-सिद्धिं असिद्धिं परेषां ।। १०.३.४४ ।।
purohita-puruṣāḥ kṛtya-abhicāraṃ brūyuḥ | yantrika-vardhaki-mauhūrtikāḥ sva-karma-siddhiṃ asiddhiṃ pareṣāṃ || 10.3.44 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   46

सेना-पतिरर्थ-मानाभ्यां अभिसंस्कृतं अनीकं आभाषेत "शत-साहस्रो राज-वधः । पञ्चाशत्-साहस्रः सेना-पति-कुमार-वधः । दश-साहस्रः प्रवीर-मुख्य-वधः । पञ्च-साहस्रो हस्ति-रथ-वधः । साहस्रोअश्व-वधः । शत्यः पत्ति-मुख्य-वधः । शिरो विंशतिकं भोग-द्वैगुण्यं स्वयं-ग्राहश्च" इति ।। १०.३.४५ ।।
senā-patirartha-mānābhyāṃ abhisaṃskṛtaṃ anīkaṃ ābhāṣeta "śata-sāhasro rāja-vadhaḥ | pañcāśat-sāhasraḥ senā-pati-kumāra-vadhaḥ | daśa-sāhasraḥ pravīra-mukhya-vadhaḥ | pañca-sāhasro hasti-ratha-vadhaḥ | sāhasroaśva-vadhaḥ | śatyaḥ patti-mukhya-vadhaḥ | śiro viṃśatikaṃ bhoga-dvaiguṇyaṃ svayaṃ-grāhaśca" iti || 10.3.45 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   47

तदेषां दश-वर्ग-अधिपतयो विद्युः ।। १०.३.४६ ।।
tadeṣāṃ daśa-varga-adhipatayo vidyuḥ || 10.3.46 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   48

चिकित्सकाः शस्त्र-यन्त्र-अगद-स्नेह-वस्त्र-हस्ताः स्त्रियश्चान्न-पान-रक्षिण्यः पुरुषाणां उद्धर्षणीयाः पृष्ठतस्तिष्ठेयुः ।। १०.३.४७ ।।
cikitsakāḥ śastra-yantra-agada-sneha-vastra-hastāḥ striyaścānna-pāna-rakṣiṇyaḥ puruṣāṇāṃ uddharṣaṇīyāḥ pṛṣṭhatastiṣṭheyuḥ || 10.3.47 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   49

अदक्षिणा-मुखं पृष्ठतः-सूर्यं अनुलोम-वातं अनीकं स्व-भूमौ व्यूहेत ।। १०.३.४८ ।।
adakṣiṇā-mukhaṃ pṛṣṭhataḥ-sūryaṃ anuloma-vātaṃ anīkaṃ sva-bhūmau vyūheta || 10.3.48 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   50

पर-भूमि-व्यूहे चाश्वांश्चारयेयुः ।। १०.३.४९ ।।
para-bhūmi-vyūhe cāśvāṃścārayeyuḥ || 10.3.49 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   51

यत्र स्थानं प्रजवश्चाभूमिर्व्यूहस्य तत्र स्थितः प्रजवितश्चौभयथा जीयेत विपर्यये जयति । उभयथा स्थाने प्रजवे च ।। १०.३.५० ।।
yatra sthānaṃ prajavaścābhūmirvyūhasya tatra sthitaḥ prajavitaścaubhayathā jīyeta viparyaye jayati | ubhayathā sthāne prajave ca || 10.3.50 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   52

समा विषमा व्यामिश्रा वा भूमिरिति पुरस्तात्पार्श्वाभ्यां पश्चाच्च ज्ञेया ।। १०.३.५२ ।।
samā viṣamā vyāmiśrā vā bhūmiriti purastātpārśvābhyāṃ paścācca jñeyā || 10.3.52 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   53

समायां दण्ड-मण्डल-व्यूहाः । विषमायां भोग-असंहत-व्यूहाः । व्यामिश्रायां विषम-व्यूहाः ।। १०.३.५३ ।।
samāyāṃ daṇḍa-maṇḍala-vyūhāḥ | viṣamāyāṃ bhoga-asaṃhata-vyūhāḥ | vyāmiśrāyāṃ viṣama-vyūhāḥ || 10.3.53 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   54

विशिष्ट-बलं भङ्क्त्वा संधिं याचेत ।। १०.३.५४ ।।
viśiṣṭa-balaṃ bhaṅktvā saṃdhiṃ yāceta || 10.3.54 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   55

सम-बलेन याचितः संदधीत ।। १०.३.५५ ।।
sama-balena yācitaḥ saṃdadhīta || 10.3.55 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   56

हीनं अनुहन्यात् । न त्वेव स्व-भूमि-प्राप्तं त्यक्त-आत्मानं वा ।। १०.३.५६ ।।
hīnaṃ anuhanyāt | na tveva sva-bhūmi-prāptaṃ tyakta-ātmānaṃ vā || 10.3.56 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   57

पुनर्-आवर्तमानस्य निराशस्य च जीविते । ।। १०.३.५७अ ब ।।
punar-āvartamānasya nirāśasya ca jīvite | || 10.3.57a ba ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   58

अधार्यो जायते वेगस्तस्माद्भग्नं न पीडयेत् ।। १०.३.५७च्द् ।।
adhāryo jāyate vegastasmādbhagnaṃ na pīḍayet || 10.3.57cd ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   59

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In