Artha Shastra

Dashamo Adhikarana - Adhyaya 5

The Distinctive array of Troops in Respect of Wings, Flanks, and Front. Distinction between Strong and Weak Troops , and Battle with Infantry , Cavalry , Chariots and Elephants

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
पञ्च-धनुः-शत-अपकृष्टं दुर्गं अवस्थाप्य युद्धं उपेयात् । भूमि-वशेन वा ।। १०.५.०१ ।।
pañca-dhanuḥ-śata-apakṛṣṭaṃ durgaṃ avasthāpya yuddhaṃ upeyāt | bhūmi-vaśena vā || 10.5.01 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   1

विभक्त-मुख्यां अचक्षुर्-विषये मोक्षयित्वा सेनां सेना-पति-नायकौ व्यूहेयातां ।। १०.५.०२ ।।
vibhakta-mukhyāṃ acakṣur-viṣaye mokṣayitvā senāṃ senā-pati-nāyakau vyūheyātāṃ || 10.5.02 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   2

शम-अन्तरं पत्तिं स्थापयेत् । त्रि-शम-अन्तरं अश्वम् । पञ्च-शम-अन्तरं रथं हस्तिनं वा ।। १०.५.०३ ।।
śama-antaraṃ pattiṃ sthāpayet | tri-śama-antaraṃ aśvam | pañca-śama-antaraṃ rathaṃ hastinaṃ vā || 10.5.03 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   3

द्वि-गुण-अन्तरं त्रि-गुण-अन्तरं वा व्यूहेत ।। १०.५.०४ ।।
dvi-guṇa-antaraṃ tri-guṇa-antaraṃ vā vyūheta || 10.5.04 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   4

एवं यथा-सुखं असम्बाधं युध्येत ।। १०.५.०५ ।।
evaṃ yathā-sukhaṃ asambādhaṃ yudhyeta || 10.5.05 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   5

पञ्च-अरत्नि धनुः ।। १०.५.०६ ।।
pañca-aratni dhanuḥ || 10.5.06 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   6

तस्मिन्धन्विनं स्थापयेत् । त्रि-धनुष्यश्वम् । पञ्च-धनुषि रथं हस्तिनं वा ।। १०.५.०७ ।।
tasmindhanvinaṃ sthāpayet | tri-dhanuṣyaśvam | pañca-dhanuṣi rathaṃ hastinaṃ vā || 10.5.07 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   7

पञ्च-धनुरनीक-संधिः पक्ष-कक्ष-उरस्यानां ।। १०.५.०८ ।।
pañca-dhanuranīka-saṃdhiḥ pakṣa-kakṣa-urasyānāṃ || 10.5.08 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   8

अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ।। १०.५.०९ ।।
aśvasya trayaḥ puruṣāḥ pratiyoddhāraḥ || 10.5.09 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   9

पञ्च-दश रथस्य हस्तिनो वा । पञ्च चाश्वाः ।। १०.५.१० ।।
pañca-daśa rathasya hastino vā | pañca cāśvāḥ || 10.5.10 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   10

तावन्तः पाद-गोपा वाजि-रथ-द्विपानां विधेयाः ।। १०.५.११ ।।
tāvantaḥ pāda-gopā vāji-ratha-dvipānāṃ vidheyāḥ || 10.5.11 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   11

त्रीणि त्रिकाण्यनीकं रथानां उरस्यं स्थापयेत् । तावत्कक्षं पक्षं चौभयतः ।। १०.५.१२ ।।
trīṇi trikāṇyanīkaṃ rathānāṃ urasyaṃ sthāpayet | tāvatkakṣaṃ pakṣaṃ caubhayataḥ || 10.5.12 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   12

पञ्च-चत्वारिंशदेवं रथा रथ-व्यूहे भवन्ति । द्वे शते पञ्च-विंशतिश्चाश्वाः । षट्-शतानि पञ्च-सप्ततिश्च पुरुषाः प्रतियोधारः । तावन्तः पाद-गोपाः ।। १०.५.१३ ।।
pañca-catvāriṃśadevaṃ rathā ratha-vyūhe bhavanti | dve śate pañca-viṃśatiścāśvāḥ | ṣaṭ-śatāni pañca-saptatiśca puruṣāḥ pratiyodhāraḥ | tāvantaḥ pāda-gopāḥ || 10.5.13 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   13

एष सम-व्यूहः ।। १०.५.१४ ।।
eṣa sama-vyūhaḥ || 10.5.14 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   14

तस्य द्वि-रथ-उत्तरा वृद्धिरा-एक-विंशति-रथादिति ।। १०.५.१५ ।।
tasya dvi-ratha-uttarā vṛddhirā-eka-viṃśati-rathāditi || 10.5.15 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   15

एवं ओजा दश सम-व्यूह-प्रकृतयो भवन्ति ।। १०.५.१६ ।।
evaṃ ojā daśa sama-vyūha-prakṛtayo bhavanti || 10.5.16 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   16

पक्ष-कक्ष-उरस्यानां मिथो विषम-संख्याने विषम-व्यूहः ।। १०.५.१७ ।।
pakṣa-kakṣa-urasyānāṃ mitho viṣama-saṃkhyāne viṣama-vyūhaḥ || 10.5.17 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   17

तस्यापि द्वि-रथौत्तरा वृद्धिरा-एक-विंशति-रथादिति ।। १०.५.१८ ।।
tasyāpi dvi-rathauttarā vṛddhirā-eka-viṃśati-rathāditi || 10.5.18 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   18

एवं ओजा दश विषम-व्यूह-प्रकृतयो भवन्ति ।। १०.५.१९ ।।
evaṃ ojā daśa viṣama-vyūha-prakṛtayo bhavanti || 10.5.19 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   19

अतः सैन्यानां व्यूह-शेषं आवापः कार्यः ।। १०.५.२० ।।
ataḥ sainyānāṃ vyūha-śeṣaṃ āvāpaḥ kāryaḥ || 10.5.20 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   20

रथानां द्वौ त्रि-भागावङ्गेष्वावापयेत् । शेषं उरस्यं स्थापयेत् ।। १०.५.२१ ।।
rathānāṃ dvau tri-bhāgāvaṅgeṣvāvāpayet | śeṣaṃ urasyaṃ sthāpayet || 10.5.21 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   21

एवं त्रि-भाग-ऊनो रथानां आवापः कार्यः ।। १०.५.२२ ।।
evaṃ tri-bhāga-ūno rathānāṃ āvāpaḥ kāryaḥ || 10.5.22 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   22

तेन हस्तिनां अश्वानां आवापो व्याख्यातः ।। १०.५.२३ ।।
tena hastināṃ aśvānāṃ āvāpo vyākhyātaḥ || 10.5.23 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   23

यावद्-अश्व-रथ-द्विपानां युद्ध-सम्बाधनं न कुर्यात्तावदावापः कार्यः ।। १०.५.२४ ।।
yāvad-aśva-ratha-dvipānāṃ yuddha-sambādhanaṃ na kuryāttāvadāvāpaḥ kāryaḥ || 10.5.24 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   24

दण्ड-बाहुल्यं आवापः ।। १०.५.२५ ।।
daṇḍa-bāhulyaṃ āvāpaḥ || 10.5.25 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   25

पत्ति-बाहुल्यं प्रत्यापावः ।। १०.५.२६ ।।
patti-bāhulyaṃ pratyāpāvaḥ || 10.5.26 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   26

एक-अङ्ग-बाहुल्यं अन्वावापः ।। १०.५.२७ ।।
eka-aṅga-bāhulyaṃ anvāvāpaḥ || 10.5.27 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   27

दूष्य-बाहुल्यं अत्यावापः ।। १०.५.२८ ।।
dūṣya-bāhulyaṃ atyāvāpaḥ || 10.5.28 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   28

पर-आवापात्प्रत्यावापाच्च चतुर्-गुणादा-अष्ट-गुणादिति वा विभवतः सैन्यानां आवापः ।। १०.५.२९ ।।
para-āvāpātpratyāvāpācca catur-guṇādā-aṣṭa-guṇāditi vā vibhavataḥ sainyānāṃ āvāpaḥ || 10.5.29 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   29

रथ-व्यूहेन हस्ति-व्यूहो व्याख्यातः ।। १०.५.३० ।।
ratha-vyūhena hasti-vyūho vyākhyātaḥ || 10.5.30 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   30

व्यामिश्रो वा हस्ति-रथ-अश्वानां चक्र-अन्तेषु हस्तिनः पार्श्वयोरश्वा रथा उरस्ये ।। १०.५.३१ ।।
vyāmiśro vā hasti-ratha-aśvānāṃ cakra-anteṣu hastinaḥ pārśvayoraśvā rathā urasye || 10.5.31 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   31

हस्तिनां उरस्यं रथानां कक्षावश्वानां पक्षाविति मध्य-भेदी ।। १०.५.३२ ।।
hastināṃ urasyaṃ rathānāṃ kakṣāvaśvānāṃ pakṣāviti madhya-bhedī || 10.5.32 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   32

विपरीतोअन्त-भेदी ।। १०.५.३३ ।।
viparītoanta-bhedī || 10.5.33 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   33

हस्तिनां एव तु शुद्धः साम्नाह्यानां उरस्यं औपवाह्यानां जघनं व्यालानां कोट्याविति ।। १०.५.३४ ।।
hastināṃ eva tu śuddhaḥ sāmnāhyānāṃ urasyaṃ aupavāhyānāṃ jaghanaṃ vyālānāṃ koṭyāviti || 10.5.34 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   34

अश्व-व्यूहो वर्मिणां उरस्यं शुद्धानां कक्ष-पक्षाविति ।। १०.५.३५ ।।
aśva-vyūho varmiṇāṃ urasyaṃ śuddhānāṃ kakṣa-pakṣāviti || 10.5.35 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   35

पत्ति-व्यूहः पुरस्तादावरणिनः पृष्ठतो धन्विनः ।। १०.५.३६ ।।
patti-vyūhaḥ purastādāvaraṇinaḥ pṛṣṭhato dhanvinaḥ || 10.5.36 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   36

इति शुद्धाः ।। १०.५.३७ ।।
iti śuddhāḥ || 10.5.37 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   37

पत्तयः पक्षयोरश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात् । पर-व्यूह-वशेन वा विपर्यासः ।। १०.५.३८ ।।
pattayaḥ pakṣayoraśvāḥ pārśvayoḥ hastinaḥ pṛṣṭhato rathāḥ purastāt | para-vyūha-vaśena vā viparyāsaḥ || 10.5.38 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   38

इति द्व्य्-अङ्ग-बल-विभागः ।। १०.५.३९ ।।
iti dvy-aṅga-bala-vibhāgaḥ || 10.5.39 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   39

तेन त्र्-अङ्ग-बल-विभागो व्याख्यातः ।। १०.५.४० ।।
tena tr-aṅga-bala-vibhāgo vyākhyātaḥ || 10.5.40 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   40

दण्ड-सम्पत्सार-बलं पुंसां ।। १०.५.४१ ।।
daṇḍa-sampatsāra-balaṃ puṃsāṃ || 10.5.41 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   41

हस्त्य्-अश्वयोर्विशेषः कुलं जातिः सत्त्वं वयः-स्थता प्राणो वर्ष्म जवस्तेजः शिल्पं स्तैर्यं उदग्रता विधेयत्वं सुव्यञ्जन-आचारताइति ।। १०.५.४२ ।।
hasty-aśvayorviśeṣaḥ kulaṃ jātiḥ sattvaṃ vayaḥ-sthatā prāṇo varṣma javastejaḥ śilpaṃ stairyaṃ udagratā vidheyatvaṃ suvyañjana-ācāratāiti || 10.5.42 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   42

पत्त्य्-अश्व-रथ-द्विपानां सार-त्रि-भागं उरस्यं स्थापयेत् । द्वौ त्रि-भागौ कक्षं पक्षं चौभयतः । अनुलोमं अनुसारम् । प्रतिलोमं तृतीय-सारम् । फल्गु प्रतिलोमं ।। १०.५.४३ ।।
patty-aśva-ratha-dvipānāṃ sāra-tri-bhāgaṃ urasyaṃ sthāpayet | dvau tri-bhāgau kakṣaṃ pakṣaṃ caubhayataḥ | anulomaṃ anusāram | pratilomaṃ tṛtīya-sāram | phalgu pratilomaṃ || 10.5.43 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   43

एवं सर्वं उपयोगं गमयेत् ।। १०.५.४४ ।।
evaṃ sarvaṃ upayogaṃ gamayet || 10.5.44 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   44

फल्गु-बलं अन्तेष्ववधाय वेग-अभिहूलिको भवति ।। १०.५.४५ ।।
phalgu-balaṃ anteṣvavadhāya vega-abhihūliko bhavati || 10.5.45 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   45

सार-बलं अग्रतः कृत्वा कोटीष्वनुसारं कुर्यात् । जघने तृतियिय-सारम् । मध्ये फल्गु-बलं ।। १०.५.४६ ।।
sāra-balaṃ agrataḥ kṛtvā koṭīṣvanusāraṃ kuryāt | jaghane tṛtiyiya-sāram | madhye phalgu-balaṃ || 10.5.46 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   46

एवं एतत्सहिष्णु भवति ।। १०.५.४७ ।।
evaṃ etatsahiṣṇu bhavati || 10.5.47 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   47

व्यूहं तु स्थापयित्वा पक्ष-कक्ष-उरस्यानां एकेन द्वाभ्यां वा प्रहरेत् । शेषैः प्रतिगृह्णीयात् ।। १०.५.४८ ।।
vyūhaṃ tu sthāpayitvā pakṣa-kakṣa-urasyānāṃ ekena dvābhyāṃ vā praharet | śeṣaiḥ pratigṛhṇīyāt || 10.5.48 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   48

यत्परस्य दुर्बलं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं कृत-उपजापं वा तत्-प्रभूत-सारेणाभिहन्यात् ।। १०.५.४९ ।।
yatparasya durbalaṃ vīta-hasty-aśvaṃ dūṣya-amātyaṃ kṛta-upajāpaṃ vā tat-prabhūta-sāreṇābhihanyāt || 10.5.49 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   49

यद्वा परस्य सारिष्ठं तद्-द्वि-गुण-सारेणाभिहन्यात् ।। १०.५.५० ।।
yadvā parasya sāriṣṭhaṃ tad-dvi-guṇa-sāreṇābhihanyāt || 10.5.50 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   50

यदङ्गं अल्प-सारं आत्मनस्तद्बहुनाउपचिनुयात् ।। १०.५.५१ ।।
yadaṅgaṃ alpa-sāraṃ ātmanastadbahunāupacinuyāt || 10.5.51 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   51

यतः परस्यापचयस्ततोअभ्याशे व्यूहेत । यतोत्वा भयं स्यात् ।। १०.५.५२ ।।
yataḥ parasyāpacayastatoabhyāśe vyūheta | yatotvā bhayaṃ syāt || 10.5.52 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   52

अभिसृतं परिसृतं अतिसृतं अपसृतं उन्मथ्य-अवधानं वलयो गो-मूत्रिका मण्डलं प्रकीर्णिका व्यावृत्त-पृष्ठं अनुवंशं अग्रतः पार्श्वाभ्यां पृष्ठतो भग्न-रक्षा भग्न-अनुपात इत्यश्व-युद्धानि ।। १०.५.५३ ।।
abhisṛtaṃ parisṛtaṃ atisṛtaṃ apasṛtaṃ unmathya-avadhānaṃ valayo go-mūtrikā maṇḍalaṃ prakīrṇikā vyāvṛtta-pṛṣṭhaṃ anuvaṃśaṃ agrataḥ pārśvābhyāṃ pṛṣṭhato bhagna-rakṣā bhagna-anupāta ityaśva-yuddhāni || 10.5.53 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   53

प्रकीर्णिक-आवर्जान्येतान्येव चतुर्णां अङ्गानां व्यस्त-समस्तानां वा घातः । पक्ष-कक्ष-उरस्यानां च प्रभञ्जनं अवस्कन्दः सौप्तिकं चैति हसित्-युद्धानि ।। १०.५.५४ ।।
prakīrṇika-āvarjānyetānyeva caturṇāṃ aṅgānāṃ vyasta-samastānāṃ vā ghātaḥ | pakṣa-kakṣa-urasyānāṃ ca prabhañjanaṃ avaskandaḥ sauptikaṃ caiti hasit-yuddhāni || 10.5.54 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   54

उन्मथ्य-अवधान-वर्जान्येतान्येव स्व-भूमावभियान-अपयान-स्थित-युद्धानिइति रथ-युद्धानि ।। १०.५.५५ ।।
unmathya-avadhāna-varjānyetānyeva sva-bhūmāvabhiyāna-apayāna-sthita-yuddhāniiti ratha-yuddhāni || 10.5.55 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   55

सर्व-देश-काल-प्रहरणं उपांशु-दण्डश्चैति पत्ति-युद्धानि ।। १०.५.५६ ।।
sarva-deśa-kāla-praharaṇaṃ upāṃśu-daṇḍaścaiti patti-yuddhāni || 10.5.56 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   56

एतेन विधिना व्यूहानोजान्युग्मांश्च कारयेत् । ।। १०.५.५७अ ब ।।
etena vidhinā vyūhānojānyugmāṃśca kārayet | || 10.5.57a ba ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   57

विभवो यावदङ्गानां चतुर्णां सदृशो भवेत् ।। १०.५.५७च्द् ।।
vibhavo yāvadaṅgānāṃ caturṇāṃ sadṛśo bhavet || 10.5.57cd ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   58

द्वे शते धनुषां गत्वा राजा तिष्ठेत्प्रतिग्रहे । ।। १०.५.५८अ ब ।।
dve śate dhanuṣāṃ gatvā rājā tiṣṭhetpratigrahe | || 10.5.58a ba ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   59

भिन्न-संघातनं तस्मान्न युध्येताप्रतिग्रहः ।। १०.५.५८च्द् ।।
bhinna-saṃghātanaṃ tasmānna yudhyetāpratigrahaḥ || 10.5.58cd ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   60

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In