| |
|

This overlay will guide you through the buttons:

पञ्च-धनुः-शत-अपकृष्टं दुर्गं अवस्थाप्य युद्धं उपेयात् । भूमि-वशेन वा ॥ १०.५.०१ ॥
pañca-dhanuḥ-śata-apakṛṣṭaṃ durgaṃ avasthāpya yuddhaṃ upeyāt . bhūmi-vaśena vā .. 10.5.01 ..
विभक्त-मुख्यां अचक्षुर्-विषये मोक्षयित्वा सेनां सेना-पति-नायकौ व्यूहेयातां ॥ १०.५.०२ ॥
vibhakta-mukhyāṃ acakṣur-viṣaye mokṣayitvā senāṃ senā-pati-nāyakau vyūheyātāṃ .. 10.5.02 ..
शम-अन्तरं पत्तिं स्थापयेत् । त्रि-शम-अन्तरं अश्वम् । पञ्च-शम-अन्तरं रथं हस्तिनं वा ॥ १०.५.०३ ॥
śama-antaraṃ pattiṃ sthāpayet . tri-śama-antaraṃ aśvam . pañca-śama-antaraṃ rathaṃ hastinaṃ vā .. 10.5.03 ..
द्वि-गुण-अन्तरं त्रि-गुण-अन्तरं वा व्यूहेत ॥ १०.५.०४ ॥
dvi-guṇa-antaraṃ tri-guṇa-antaraṃ vā vyūheta .. 10.5.04 ..
एवं यथा-सुखं असम्बाधं युध्येत ॥ १०.५.०५ ॥
evaṃ yathā-sukhaṃ asambādhaṃ yudhyeta .. 10.5.05 ..
पञ्च-अरत्नि धनुः ॥ १०.५.०६ ॥
pañca-aratni dhanuḥ .. 10.5.06 ..
तस्मिन्धन्विनं स्थापयेत् । त्रि-धनुष्यश्वम् । पञ्च-धनुषि रथं हस्तिनं वा ॥ १०.५.०७ ॥
tasmindhanvinaṃ sthāpayet . tri-dhanuṣyaśvam . pañca-dhanuṣi rathaṃ hastinaṃ vā .. 10.5.07 ..
पञ्च-धनुरनीक-संधिः पक्ष-कक्ष-उरस्यानां ॥ १०.५.०८ ॥
pañca-dhanuranīka-saṃdhiḥ pakṣa-kakṣa-urasyānāṃ .. 10.5.08 ..
अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ॥ १०.५.०९ ॥
aśvasya trayaḥ puruṣāḥ pratiyoddhāraḥ .. 10.5.09 ..
पञ्च-दश रथस्य हस्तिनो वा । पञ्च चाश्वाः ॥ १०.५.१० ॥
pañca-daśa rathasya hastino vā . pañca cāśvāḥ .. 10.5.10 ..
तावन्तः पाद-गोपा वाजि-रथ-द्विपानां विधेयाः ॥ १०.५.११ ॥
tāvantaḥ pāda-gopā vāji-ratha-dvipānāṃ vidheyāḥ .. 10.5.11 ..
त्रीणि त्रिकाण्यनीकं रथानां उरस्यं स्थापयेत् । तावत्कक्षं पक्षं चौभयतः ॥ १०.५.१२ ॥
trīṇi trikāṇyanīkaṃ rathānāṃ urasyaṃ sthāpayet . tāvatkakṣaṃ pakṣaṃ caubhayataḥ .. 10.5.12 ..
पञ्च-चत्वारिंशदेवं रथा रथ-व्यूहे भवन्ति । द्वे शते पञ्च-विंशतिश्चाश्वाः । षट्-शतानि पञ्च-सप्ततिश्च पुरुषाः प्रतियोधारः । तावन्तः पाद-गोपाः ॥ १०.५.१३ ॥
pañca-catvāriṃśadevaṃ rathā ratha-vyūhe bhavanti . dve śate pañca-viṃśatiścāśvāḥ . ṣaṭ-śatāni pañca-saptatiśca puruṣāḥ pratiyodhāraḥ . tāvantaḥ pāda-gopāḥ .. 10.5.13 ..
एष सम-व्यूहः ॥ १०.५.१४ ॥
eṣa sama-vyūhaḥ .. 10.5.14 ..
तस्य द्वि-रथ-उत्तरा वृद्धिरा-एक-विंशति-रथादिति ॥ १०.५.१५ ॥
tasya dvi-ratha-uttarā vṛddhirā-eka-viṃśati-rathāditi .. 10.5.15 ..
एवं ओजा दश सम-व्यूह-प्रकृतयो भवन्ति ॥ १०.५.१६ ॥
evaṃ ojā daśa sama-vyūha-prakṛtayo bhavanti .. 10.5.16 ..
पक्ष-कक्ष-उरस्यानां मिथो विषम-संख्याने विषम-व्यूहः ॥ १०.५.१७ ॥
pakṣa-kakṣa-urasyānāṃ mitho viṣama-saṃkhyāne viṣama-vyūhaḥ .. 10.5.17 ..
तस्यापि द्वि-रथौत्तरा वृद्धिरा-एक-विंशति-रथादिति ॥ १०.५.१८ ॥
tasyāpi dvi-rathauttarā vṛddhirā-eka-viṃśati-rathāditi .. 10.5.18 ..
एवं ओजा दश विषम-व्यूह-प्रकृतयो भवन्ति ॥ १०.५.१९ ॥
evaṃ ojā daśa viṣama-vyūha-prakṛtayo bhavanti .. 10.5.19 ..
अतः सैन्यानां व्यूह-शेषं आवापः कार्यः ॥ १०.५.२० ॥
ataḥ sainyānāṃ vyūha-śeṣaṃ āvāpaḥ kāryaḥ .. 10.5.20 ..
रथानां द्वौ त्रि-भागावङ्गेष्वावापयेत् । शेषं उरस्यं स्थापयेत् ॥ १०.५.२१ ॥
rathānāṃ dvau tri-bhāgāvaṅgeṣvāvāpayet . śeṣaṃ urasyaṃ sthāpayet .. 10.5.21 ..
एवं त्रि-भाग-ऊनो रथानां आवापः कार्यः ॥ १०.५.२२ ॥
evaṃ tri-bhāga-ūno rathānāṃ āvāpaḥ kāryaḥ .. 10.5.22 ..
तेन हस्तिनां अश्वानां आवापो व्याख्यातः ॥ १०.५.२३ ॥
tena hastināṃ aśvānāṃ āvāpo vyākhyātaḥ .. 10.5.23 ..
यावद्-अश्व-रथ-द्विपानां युद्ध-सम्बाधनं न कुर्यात्तावदावापः कार्यः ॥ १०.५.२४ ॥
yāvad-aśva-ratha-dvipānāṃ yuddha-sambādhanaṃ na kuryāttāvadāvāpaḥ kāryaḥ .. 10.5.24 ..
दण्ड-बाहुल्यं आवापः ॥ १०.५.२५ ॥
daṇḍa-bāhulyaṃ āvāpaḥ .. 10.5.25 ..
पत्ति-बाहुल्यं प्रत्यापावः ॥ १०.५.२६ ॥
patti-bāhulyaṃ pratyāpāvaḥ .. 10.5.26 ..
एक-अङ्ग-बाहुल्यं अन्वावापः ॥ १०.५.२७ ॥
eka-aṅga-bāhulyaṃ anvāvāpaḥ .. 10.5.27 ..
दूष्य-बाहुल्यं अत्यावापः ॥ १०.५.२८ ॥
dūṣya-bāhulyaṃ atyāvāpaḥ .. 10.5.28 ..
पर-आवापात्प्रत्यावापाच्च चतुर्-गुणादा-अष्ट-गुणादिति वा विभवतः सैन्यानां आवापः ॥ १०.५.२९ ॥
para-āvāpātpratyāvāpācca catur-guṇādā-aṣṭa-guṇāditi vā vibhavataḥ sainyānāṃ āvāpaḥ .. 10.5.29 ..
रथ-व्यूहेन हस्ति-व्यूहो व्याख्यातः ॥ १०.५.३० ॥
ratha-vyūhena hasti-vyūho vyākhyātaḥ .. 10.5.30 ..
व्यामिश्रो वा हस्ति-रथ-अश्वानां चक्र-अन्तेषु हस्तिनः पार्श्वयोरश्वा रथा उरस्ये ॥ १०.५.३१ ॥
vyāmiśro vā hasti-ratha-aśvānāṃ cakra-anteṣu hastinaḥ pārśvayoraśvā rathā urasye .. 10.5.31 ..
हस्तिनां उरस्यं रथानां कक्षावश्वानां पक्षाविति मध्य-भेदी ॥ १०.५.३२ ॥
hastināṃ urasyaṃ rathānāṃ kakṣāvaśvānāṃ pakṣāviti madhya-bhedī .. 10.5.32 ..
विपरीतोअन्त-भेदी ॥ १०.५.३३ ॥
viparītoanta-bhedī .. 10.5.33 ..
हस्तिनां एव तु शुद्धः साम्नाह्यानां उरस्यं औपवाह्यानां जघनं व्यालानां कोट्याविति ॥ १०.५.३४ ॥
hastināṃ eva tu śuddhaḥ sāmnāhyānāṃ urasyaṃ aupavāhyānāṃ jaghanaṃ vyālānāṃ koṭyāviti .. 10.5.34 ..
अश्व-व्यूहो वर्मिणां उरस्यं शुद्धानां कक्ष-पक्षाविति ॥ १०.५.३५ ॥
aśva-vyūho varmiṇāṃ urasyaṃ śuddhānāṃ kakṣa-pakṣāviti .. 10.5.35 ..
पत्ति-व्यूहः पुरस्तादावरणिनः पृष्ठतो धन्विनः ॥ १०.५.३६ ॥
patti-vyūhaḥ purastādāvaraṇinaḥ pṛṣṭhato dhanvinaḥ .. 10.5.36 ..
इति शुद्धाः ॥ १०.५.३७ ॥
iti śuddhāḥ .. 10.5.37 ..
पत्तयः पक्षयोरश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात् । पर-व्यूह-वशेन वा विपर्यासः ॥ १०.५.३८ ॥
pattayaḥ pakṣayoraśvāḥ pārśvayoḥ hastinaḥ pṛṣṭhato rathāḥ purastāt . para-vyūha-vaśena vā viparyāsaḥ .. 10.5.38 ..
इति द्व्य्-अङ्ग-बल-विभागः ॥ १०.५.३९ ॥
iti dvy-aṅga-bala-vibhāgaḥ .. 10.5.39 ..
तेन त्र्-अङ्ग-बल-विभागो व्याख्यातः ॥ १०.५.४० ॥
tena tr-aṅga-bala-vibhāgo vyākhyātaḥ .. 10.5.40 ..
दण्ड-सम्पत्सार-बलं पुंसां ॥ १०.५.४१ ॥
daṇḍa-sampatsāra-balaṃ puṃsāṃ .. 10.5.41 ..
हस्त्य्-अश्वयोर्विशेषः कुलं जातिः सत्त्वं वयः-स्थता प्राणो वर्ष्म जवस्तेजः शिल्पं स्तैर्यं उदग्रता विधेयत्वं सुव्यञ्जन-आचारताइति ॥ १०.५.४२ ॥
hasty-aśvayorviśeṣaḥ kulaṃ jātiḥ sattvaṃ vayaḥ-sthatā prāṇo varṣma javastejaḥ śilpaṃ stairyaṃ udagratā vidheyatvaṃ suvyañjana-ācāratāiti .. 10.5.42 ..
पत्त्य्-अश्व-रथ-द्विपानां सार-त्रि-भागं उरस्यं स्थापयेत् । द्वौ त्रि-भागौ कक्षं पक्षं चौभयतः । अनुलोमं अनुसारम् । प्रतिलोमं तृतीय-सारम् । फल्गु प्रतिलोमं ॥ १०.५.४३ ॥
patty-aśva-ratha-dvipānāṃ sāra-tri-bhāgaṃ urasyaṃ sthāpayet . dvau tri-bhāgau kakṣaṃ pakṣaṃ caubhayataḥ . anulomaṃ anusāram . pratilomaṃ tṛtīya-sāram . phalgu pratilomaṃ .. 10.5.43 ..
एवं सर्वं उपयोगं गमयेत् ॥ १०.५.४४ ॥
evaṃ sarvaṃ upayogaṃ gamayet .. 10.5.44 ..
फल्गु-बलं अन्तेष्ववधाय वेग-अभिहूलिको भवति ॥ १०.५.४५ ॥
phalgu-balaṃ anteṣvavadhāya vega-abhihūliko bhavati .. 10.5.45 ..
सार-बलं अग्रतः कृत्वा कोटीष्वनुसारं कुर्यात् । जघने तृतियिय-सारम् । मध्ये फल्गु-बलं ॥ १०.५.४६ ॥
sāra-balaṃ agrataḥ kṛtvā koṭīṣvanusāraṃ kuryāt . jaghane tṛtiyiya-sāram . madhye phalgu-balaṃ .. 10.5.46 ..
एवं एतत्सहिष्णु भवति ॥ १०.५.४७ ॥
evaṃ etatsahiṣṇu bhavati .. 10.5.47 ..
व्यूहं तु स्थापयित्वा पक्ष-कक्ष-उरस्यानां एकेन द्वाभ्यां वा प्रहरेत् । शेषैः प्रतिगृह्णीयात् ॥ १०.५.४८ ॥
vyūhaṃ tu sthāpayitvā pakṣa-kakṣa-urasyānāṃ ekena dvābhyāṃ vā praharet . śeṣaiḥ pratigṛhṇīyāt .. 10.5.48 ..
यत्परस्य दुर्बलं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं कृत-उपजापं वा तत्-प्रभूत-सारेणाभिहन्यात् ॥ १०.५.४९ ॥
yatparasya durbalaṃ vīta-hasty-aśvaṃ dūṣya-amātyaṃ kṛta-upajāpaṃ vā tat-prabhūta-sāreṇābhihanyāt .. 10.5.49 ..
यद्वा परस्य सारिष्ठं तद्-द्वि-गुण-सारेणाभिहन्यात् ॥ १०.५.५० ॥
yadvā parasya sāriṣṭhaṃ tad-dvi-guṇa-sāreṇābhihanyāt .. 10.5.50 ..
यदङ्गं अल्प-सारं आत्मनस्तद्बहुनाउपचिनुयात् ॥ १०.५.५१ ॥
yadaṅgaṃ alpa-sāraṃ ātmanastadbahunāupacinuyāt .. 10.5.51 ..
यतः परस्यापचयस्ततोअभ्याशे व्यूहेत । यतोत्वा भयं स्यात् ॥ १०.५.५२ ॥
yataḥ parasyāpacayastatoabhyāśe vyūheta . yatotvā bhayaṃ syāt .. 10.5.52 ..
अभिसृतं परिसृतं अतिसृतं अपसृतं उन्मथ्य-अवधानं वलयो गो-मूत्रिका मण्डलं प्रकीर्णिका व्यावृत्त-पृष्ठं अनुवंशं अग्रतः पार्श्वाभ्यां पृष्ठतो भग्न-रक्षा भग्न-अनुपात इत्यश्व-युद्धानि ॥ १०.५.५३ ॥
abhisṛtaṃ parisṛtaṃ atisṛtaṃ apasṛtaṃ unmathya-avadhānaṃ valayo go-mūtrikā maṇḍalaṃ prakīrṇikā vyāvṛtta-pṛṣṭhaṃ anuvaṃśaṃ agrataḥ pārśvābhyāṃ pṛṣṭhato bhagna-rakṣā bhagna-anupāta ityaśva-yuddhāni .. 10.5.53 ..
प्रकीर्णिक-आवर्जान्येतान्येव चतुर्णां अङ्गानां व्यस्त-समस्तानां वा घातः । पक्ष-कक्ष-उरस्यानां च प्रभञ्जनं अवस्कन्दः सौप्तिकं चैति हसित्-युद्धानि ॥ १०.५.५४ ॥
prakīrṇika-āvarjānyetānyeva caturṇāṃ aṅgānāṃ vyasta-samastānāṃ vā ghātaḥ . pakṣa-kakṣa-urasyānāṃ ca prabhañjanaṃ avaskandaḥ sauptikaṃ caiti hasit-yuddhāni .. 10.5.54 ..
उन्मथ्य-अवधान-वर्जान्येतान्येव स्व-भूमावभियान-अपयान-स्थित-युद्धानिइति रथ-युद्धानि ॥ १०.५.५५ ॥
unmathya-avadhāna-varjānyetānyeva sva-bhūmāvabhiyāna-apayāna-sthita-yuddhāniiti ratha-yuddhāni .. 10.5.55 ..
सर्व-देश-काल-प्रहरणं उपांशु-दण्डश्चैति पत्ति-युद्धानि ॥ १०.५.५६ ॥
sarva-deśa-kāla-praharaṇaṃ upāṃśu-daṇḍaścaiti patti-yuddhāni .. 10.5.56 ..
एतेन विधिना व्यूहानोजान्युग्मांश्च कारयेत् । ॥ १०.५.५७अ ब ॥
etena vidhinā vyūhānojānyugmāṃśca kārayet . .. 10.5.57a ba ..
विभवो यावदङ्गानां चतुर्णां सदृशो भवेत् ॥ १०.५.५७च्द् ॥
vibhavo yāvadaṅgānāṃ caturṇāṃ sadṛśo bhavet .. 10.5.57cd ..
द्वे शते धनुषां गत्वा राजा तिष्ठेत्प्रतिग्रहे । ॥ १०.५.५८अ ब ॥
dve śate dhanuṣāṃ gatvā rājā tiṣṭhetpratigrahe . .. 10.5.58a ba ..
भिन्न-संघातनं तस्मान्न युध्येताप्रतिग्रहः ॥ १०.५.५८च्द् ॥
bhinna-saṃghātanaṃ tasmānna yudhyetāpratigrahaḥ .. 10.5.58cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In