| |
|

This overlay will guide you through the buttons:

पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूह-विभागः ॥ १०.६.०१ ॥
pakṣāvurasyaṃ pratigraha ityauśanaso vyūha-vibhāgaḥ .. 10.6.01 ..
पक्षौ कक्षावुरस्यं प्रतिग्रह इति बार्हस्प्त्यः ॥ १०.६.०२ ॥
pakṣau kakṣāvurasyaṃ pratigraha iti bārhasptyaḥ .. 10.6.02 ..
प्रपक्ष-कक्ष-उरस्या उभयोः दण्ड-भोग-मण्डल-असंहताः प्रकृति-व्यूहाः ॥ १०.६.०३ ॥
prapakṣa-kakṣa-urasyā ubhayoḥ daṇḍa-bhoga-maṇḍala-asaṃhatāḥ prakṛti-vyūhāḥ .. 10.6.03 ..
तत्र तिर्यग्-वृत्तिर्दण्डः ॥ १०.६.०४ ॥
tatra tiryag-vṛttirdaṇḍaḥ .. 10.6.04 ..
समस्तानां अन्वावृत्तिर्भोगः ॥ १०.६.०५ ॥
samastānāṃ anvāvṛttirbhogaḥ .. 10.6.05 ..
सरतां सर्वतो-वृत्तिर्मण्डलः ॥ १०.६.०६ ॥
saratāṃ sarvato-vṛttirmaṇḍalaḥ .. 10.6.06 ..
स्थितानां पृथग्-अनीक-वृत्तिरसंहतः ॥ १०.६.०७ ॥
sthitānāṃ pṛthag-anīka-vṛttirasaṃhataḥ .. 10.6.07 ..
पक्ष-कक्ष-उरस्यैः समं वर्तमानो दण्डः ॥ १०.६.०८ ॥
pakṣa-kakṣa-urasyaiḥ samaṃ vartamāno daṇḍaḥ .. 10.6.08 ..
स कक्ष-अतिक्रान्तः प्रदरः ॥ १०.६.०९ ॥
sa kakṣa-atikrāntaḥ pradaraḥ .. 10.6.09 ..
स एव पक्ष-कक्षाभ्यां प्रतिक्रान्तो दृढकः ॥ १०.६.१० ॥
sa eva pakṣa-kakṣābhyāṃ pratikrānto dṛḍhakaḥ .. 10.6.10 ..
स एवातिक्रान्तः पक्षाभ्यां असह्यः ॥ १०.६.११ ॥
sa evātikrāntaḥ pakṣābhyāṃ asahyaḥ .. 10.6.11 ..
पक्षाववस्थाप्यौरस्य-अतिक्रान्तः श्येनः ॥ १०.६.१२ ॥
pakṣāvavasthāpyaurasya-atikrāntaḥ śyenaḥ .. 10.6.12 ..
विपर्यये चापं चाप-कुकुषिः प्रतिष्ठः सुप्रतिष्ठश्च ॥ १०.६.१३ ॥
viparyaye cāpaṃ cāpa-kukuṣiḥ pratiṣṭhaḥ supratiṣṭhaśca .. 10.6.13 ..
चाप-पक्षः संजयः ॥ १०.६.१४ ॥
cāpa-pakṣaḥ saṃjayaḥ .. 10.6.14 ..
स एवौरस्य-अतिक्रान्तो विजयः ॥ १०.६.१५ ॥
sa evaurasya-atikrānto vijayaḥ .. 10.6.15 ..
स्थूल-कर्ण-पक्षः स्थूण-अकर्णः ॥ १०.६.१६ ॥
sthūla-karṇa-pakṣaḥ sthūṇa-akarṇaḥ .. 10.6.16 ..
द्वि-गुण-पक्ष-स्थूणो विशाल-विजयः ॥ १०.६.१७ ॥
dvi-guṇa-pakṣa-sthūṇo viśāla-vijayaḥ .. 10.6.17 ..
त्र्य्-अभिक्रान्त-पक्षश्चमू-मुखः ॥ १०.६.१८ ॥
try-abhikrānta-pakṣaścamū-mukhaḥ .. 10.6.18 ..
विपर्यये झष-आस्यः ॥ १०.६.१९ ॥
viparyaye jhaṣa-āsyaḥ .. 10.6.19 ..
ऊर्ध्व-राजिर्दण्डः सूची ॥ १०.६.२० ॥
ūrdhva-rājirdaṇḍaḥ sūcī .. 10.6.20 ..
द्वौ दण्डौ वलयः ॥ १०.६.२१ ॥
dvau daṇḍau valayaḥ .. 10.6.21 ..
चत्वारो दुर्जयः ॥ १०.६.२२ ॥
catvāro durjayaḥ .. 10.6.22 ..
इति दण्ड-व्यूहाः ॥ १०.६.२३ ॥
iti daṇḍa-vyūhāḥ .. 10.6.23 ..
पक्ष-कक्ष-उरस्यैर्विषमं वर्तमानो भोगः ॥ १०.६.२४ ॥
pakṣa-kakṣa-urasyairviṣamaṃ vartamāno bhogaḥ .. 10.6.24 ..
स सर्प-सारी गो-मूत्रिका वा ॥ १०.६.२५ ॥
sa sarpa-sārī go-mūtrikā vā .. 10.6.25 ..
स युग्म-उरस्यो दण्ड-पक्षः शकटः ॥ १०.६.२६ ॥
sa yugma-urasyo daṇḍa-pakṣaḥ śakaṭaḥ .. 10.6.26 ..
विपर्यये मकरः ॥ १०.६.२७ ॥
viparyaye makaraḥ .. 10.6.27 ..
हस्त्य्-अश्व-रथैर्व्यतिकीर्णः शकटः पारिपतन्तकः ॥ १०.६.२८ ॥
hasty-aśva-rathairvyatikīrṇaḥ śakaṭaḥ pāripatantakaḥ .. 10.6.28 ..
इति भोग-व्यूहाः ॥ १०.६.२९ ॥
iti bhoga-vyūhāḥ .. 10.6.29 ..
पक्ष-कक्ष-उरस्यानां एकी-भावे मण्डलः ॥ १०.६.३० ॥
pakṣa-kakṣa-urasyānāṃ ekī-bhāve maṇḍalaḥ .. 10.6.30 ..
स सर्वतो-मुखः सर्वतो-भद्रः ॥ १०.६.३१ ॥
sa sarvato-mukhaḥ sarvato-bhadraḥ .. 10.6.31 ..
अष्ट-अनीको दुर्जयः ॥ १०.६.३२ ॥
aṣṭa-anīko durjayaḥ .. 10.6.32 ..
इति मण्डल-व्यूहाः ॥ १०.६.३३ ॥
iti maṇḍala-vyūhāḥ .. 10.6.33 ..
पक्ष-कक्ष-उरस्यानां असंहतादसंहतः ॥ १०.६.३४ ॥
pakṣa-kakṣa-urasyānāṃ asaṃhatādasaṃhataḥ .. 10.6.34 ..
स पञ्च-अनीकानां आकृति-स्थापनाद्वज्रो गोधा वा ॥ १०.६.३५ ॥
sa pañca-anīkānāṃ ākṛti-sthāpanādvajro godhā vā .. 10.6.35 ..
चतुर्णां उद्धानकः काकपदी वा ॥ १०.६.३६ ॥
caturṇāṃ uddhānakaḥ kākapadī vā .. 10.6.36 ..
त्रयाणां अर्ध-चन्द्रकः कर्कटक-शृङ्गी वा ॥ १०.६.३७ ॥
trayāṇāṃ ardha-candrakaḥ karkaṭaka-śṛṅgī vā .. 10.6.37 ..
इत्यसंहत-व्यूहाः ॥ १०.६.३८ ॥
ityasaṃhata-vyūhāḥ .. 10.6.38 ..
रथ-उरस्यो हस्ति-कक्षोअश्व-पृष्ठोअरिष्टः ॥ १०.६.३९ ॥
ratha-urasyo hasti-kakṣoaśva-pṛṣṭhoariṣṭaḥ .. 10.6.39 ..
पत्तयोअश्वा रथा हस्तिनश्चानुपृष्ठं अचलः ॥ १०.६.४० ॥
pattayoaśvā rathā hastinaścānupṛṣṭhaṃ acalaḥ .. 10.6.40 ..
हस्तिनोअश्वा रथाः पत्तयश्चानुपृष्ठं अप्रतिहतः ॥ १०.६.४१ ॥
hastinoaśvā rathāḥ pattayaścānupṛṣṭhaṃ apratihataḥ .. 10.6.41 ..
तेषां प्रदरं दृढकेन घातयेत् । दृढकं असह्येन । श्येनं चापेन । प्रतिष्ठं सुप्रतिष्ठेन । संजयं विजयेन । स्थूण-आकर्णं विशाल-विजयेन । पारिपतन्तकं सर्वतो-भद्रेण ॥ १०.६.४२ ॥
teṣāṃ pradaraṃ dṛḍhakena ghātayet . dṛḍhakaṃ asahyena . śyenaṃ cāpena . pratiṣṭhaṃ supratiṣṭhena . saṃjayaṃ vijayena . sthūṇa-ākarṇaṃ viśāla-vijayena . pāripatantakaṃ sarvato-bhadreṇa .. 10.6.42 ..
दुर्जयेन सर्वान्प्रतिव्यूहेत ॥ १०.६.४३ ॥
durjayena sarvānprativyūheta .. 10.6.43 ..
पत्त्य्-अश्व-रथ-द्विपानां पूर्वं पूर्वं उत्तरेण घातयेत् । हीन-अङ्गं अधिक-अङ्गेन चैति ॥ १०.६.४४ ॥
patty-aśva-ratha-dvipānāṃ pūrvaṃ pūrvaṃ uttareṇa ghātayet . hīna-aṅgaṃ adhika-aṅgena caiti .. 10.6.44 ..
अङ्ग-दशकस्यएकः पतिः पतिकः । पतिक-दशकस्यएकः सेना-पतिः । तद्-दशकस्यएको नायक इति ॥ १०.६.४५ ॥
aṅga-daśakasyaekaḥ patiḥ patikaḥ . patika-daśakasyaekaḥ senā-patiḥ . tad-daśakasyaeko nāyaka iti .. 10.6.45 ..
स तूर्य-घोष-ध्वज-पताकाभिर्व्यूह-अङ्गानां संज्ञाः स्थापयेदङ्ग-विभागे संघाते स्थाने गमने व्यावर्तने प्रहरणे च ॥ १०.६.४६ ॥
sa tūrya-ghoṣa-dhvaja-patākābhirvyūha-aṅgānāṃ saṃjñāḥ sthāpayedaṅga-vibhāge saṃghāte sthāne gamane vyāvartane praharaṇe ca .. 10.6.46 ..
समे व्यूहे देश-काल-सार-योगात्सिद्धिः ॥ १०.६.४७ ॥
same vyūhe deśa-kāla-sāra-yogātsiddhiḥ .. 10.6.47 ..
यन्त्रैरुपनिषद्-योगैस्तीक्ष्णैर्व्यासक्त-घातिभिः । ॥ १०.६.४८अ ब ॥
yantrairupaniṣad-yogaistīkṣṇairvyāsakta-ghātibhiḥ . .. 10.6.48a ba ..
मायाभिर्देव-सम्योगैः शकटैर्हस्ति-भीषणैः ॥ १०.६.४८च्द् ॥
māyābhirdeva-samyogaiḥ śakaṭairhasti-bhīṣaṇaiḥ .. 10.6.48cd ..
दूष्य-प्रकोपैर्गो-यूथैः स्कन्ध-आवार-प्रदीपनैः । ॥ १०.६.४९अ ब ॥
dūṣya-prakopairgo-yūthaiḥ skandha-āvāra-pradīpanaiḥ . .. 10.6.49a ba ..
कोटी-जघन-घातैर्वा दूत-व्यञ्जन-भेदनैः ॥ १०.६.४९च्द् ॥
koṭī-jaghana-ghātairvā dūta-vyañjana-bhedanaiḥ .. 10.6.49cd ..
दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः । ॥ १०.६.५०अ ब ॥
durgaṃ dagdhaṃ hṛtaṃ vā te kopaḥ kulyaḥ samutthitaḥ . .. 10.6.50a ba ..
शत्रुराटविको वा इति परस्यौद्वेगं आचरेत् ॥ १०.६.५०च्द् ॥
śatrurāṭaviko vā iti parasyaudvegaṃ ācaret .. 10.6.50cd ..
एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता । ॥ १०.६.५१अ ब ॥
ekaṃ hanyānna vā hanyādiṣuḥ kṣipto dhanuṣmatā . .. 10.6.51a ba ..
प्रज्ञानेन तु मतिः क्षिप्ता हन्याद्गर्भ-गतानपि ॥ १०.६.५१च्द् ॥
prajñānena tu matiḥ kṣiptā hanyādgarbha-gatānapi .. 10.6.51cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In