Artha Shastra

Dashamo Adhikarana - Adhyaya 6

The array of the army like a Staff, a Snake, a Circle , Or in Detached order, The Array of the Army against that of an Enemy

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूह-विभागः ।। १०.६.०१ ।।
pakṣāvurasyaṃ pratigraha ityauśanaso vyūha-vibhāgaḥ || 10.6.01 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   1

पक्षौ कक्षावुरस्यं प्रतिग्रह इति बार्हस्प्त्यः ।। १०.६.०२ ।।
pakṣau kakṣāvurasyaṃ pratigraha iti bārhasptyaḥ || 10.6.02 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   2

प्रपक्ष-कक्ष-उरस्या उभयोः दण्ड-भोग-मण्डल-असंहताः प्रकृति-व्यूहाः ।। १०.६.०३ ।।
prapakṣa-kakṣa-urasyā ubhayoḥ daṇḍa-bhoga-maṇḍala-asaṃhatāḥ prakṛti-vyūhāḥ || 10.6.03 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   3

तत्र तिर्यग्-वृत्तिर्दण्डः ।। १०.६.०४ ।।
tatra tiryag-vṛttirdaṇḍaḥ || 10.6.04 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   4

समस्तानां अन्वावृत्तिर्भोगः ।। १०.६.०५ ।।
samastānāṃ anvāvṛttirbhogaḥ || 10.6.05 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   5

सरतां सर्वतो-वृत्तिर्मण्डलः ।। १०.६.०६ ।।
saratāṃ sarvato-vṛttirmaṇḍalaḥ || 10.6.06 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   6

स्थितानां पृथग्-अनीक-वृत्तिरसंहतः ।। १०.६.०७ ।।
sthitānāṃ pṛthag-anīka-vṛttirasaṃhataḥ || 10.6.07 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   7

पक्ष-कक्ष-उरस्यैः समं वर्तमानो दण्डः ।। १०.६.०८ ।।
pakṣa-kakṣa-urasyaiḥ samaṃ vartamāno daṇḍaḥ || 10.6.08 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   8

स कक्ष-अतिक्रान्तः प्रदरः ।। १०.६.०९ ।।
sa kakṣa-atikrāntaḥ pradaraḥ || 10.6.09 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   9

स एव पक्ष-कक्षाभ्यां प्रतिक्रान्तो दृढकः ।। १०.६.१० ।।
sa eva pakṣa-kakṣābhyāṃ pratikrānto dṛḍhakaḥ || 10.6.10 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   10

स एवातिक्रान्तः पक्षाभ्यां असह्यः ।। १०.६.११ ।।
sa evātikrāntaḥ pakṣābhyāṃ asahyaḥ || 10.6.11 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   11

पक्षाववस्थाप्यौरस्य-अतिक्रान्तः श्येनः ।। १०.६.१२ ।।
pakṣāvavasthāpyaurasya-atikrāntaḥ śyenaḥ || 10.6.12 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   12

विपर्यये चापं चाप-कुकुषिः प्रतिष्ठः सुप्रतिष्ठश्च ।। १०.६.१३ ।।
viparyaye cāpaṃ cāpa-kukuṣiḥ pratiṣṭhaḥ supratiṣṭhaśca || 10.6.13 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   13

चाप-पक्षः संजयः ।। १०.६.१४ ।।
cāpa-pakṣaḥ saṃjayaḥ || 10.6.14 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   14

स एवौरस्य-अतिक्रान्तो विजयः ।। १०.६.१५ ।।
sa evaurasya-atikrānto vijayaḥ || 10.6.15 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   15

स्थूल-कर्ण-पक्षः स्थूण-अकर्णः ।। १०.६.१६ ।।
sthūla-karṇa-pakṣaḥ sthūṇa-akarṇaḥ || 10.6.16 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   16

द्वि-गुण-पक्ष-स्थूणो विशाल-विजयः ।। १०.६.१७ ।।
dvi-guṇa-pakṣa-sthūṇo viśāla-vijayaḥ || 10.6.17 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   17

त्र्य्-अभिक्रान्त-पक्षश्चमू-मुखः ।। १०.६.१८ ।।
try-abhikrānta-pakṣaścamū-mukhaḥ || 10.6.18 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   18

विपर्यये झष-आस्यः ।। १०.६.१९ ।।
viparyaye jhaṣa-āsyaḥ || 10.6.19 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   19

ऊर्ध्व-राजिर्दण्डः सूची ।। १०.६.२० ।।
ūrdhva-rājirdaṇḍaḥ sūcī || 10.6.20 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   20

द्वौ दण्डौ वलयः ।। १०.६.२१ ।।
dvau daṇḍau valayaḥ || 10.6.21 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   21

चत्वारो दुर्जयः ।। १०.६.२२ ।।
catvāro durjayaḥ || 10.6.22 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   22

इति दण्ड-व्यूहाः ।। १०.६.२३ ।।
iti daṇḍa-vyūhāḥ || 10.6.23 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   23

पक्ष-कक्ष-उरस्यैर्विषमं वर्तमानो भोगः ।। १०.६.२४ ।।
pakṣa-kakṣa-urasyairviṣamaṃ vartamāno bhogaḥ || 10.6.24 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   24

स सर्प-सारी गो-मूत्रिका वा ।। १०.६.२५ ।।
sa sarpa-sārī go-mūtrikā vā || 10.6.25 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   25

स युग्म-उरस्यो दण्ड-पक्षः शकटः ।। १०.६.२६ ।।
sa yugma-urasyo daṇḍa-pakṣaḥ śakaṭaḥ || 10.6.26 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   26

विपर्यये मकरः ।। १०.६.२७ ।।
viparyaye makaraḥ || 10.6.27 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   27

हस्त्य्-अश्व-रथैर्व्यतिकीर्णः शकटः पारिपतन्तकः ।। १०.६.२८ ।।
hasty-aśva-rathairvyatikīrṇaḥ śakaṭaḥ pāripatantakaḥ || 10.6.28 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   28

इति भोग-व्यूहाः ।। १०.६.२९ ।।
iti bhoga-vyūhāḥ || 10.6.29 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   29

पक्ष-कक्ष-उरस्यानां एकी-भावे मण्डलः ।। १०.६.३० ।।
pakṣa-kakṣa-urasyānāṃ ekī-bhāve maṇḍalaḥ || 10.6.30 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   30

स सर्वतो-मुखः सर्वतो-भद्रः ।। १०.६.३१ ।।
sa sarvato-mukhaḥ sarvato-bhadraḥ || 10.6.31 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   31

अष्ट-अनीको दुर्जयः ।। १०.६.३२ ।।
aṣṭa-anīko durjayaḥ || 10.6.32 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   32

इति मण्डल-व्यूहाः ।। १०.६.३३ ।।
iti maṇḍala-vyūhāḥ || 10.6.33 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   33

पक्ष-कक्ष-उरस्यानां असंहतादसंहतः ।। १०.६.३४ ।।
pakṣa-kakṣa-urasyānāṃ asaṃhatādasaṃhataḥ || 10.6.34 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   34

स पञ्च-अनीकानां आकृति-स्थापनाद्वज्रो गोधा वा ।। १०.६.३५ ।।
sa pañca-anīkānāṃ ākṛti-sthāpanādvajro godhā vā || 10.6.35 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   35

चतुर्णां उद्धानकः काकपदी वा ।। १०.६.३६ ।।
caturṇāṃ uddhānakaḥ kākapadī vā || 10.6.36 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   36

त्रयाणां अर्ध-चन्द्रकः कर्कटक-शृङ्गी वा ।। १०.६.३७ ।।
trayāṇāṃ ardha-candrakaḥ karkaṭaka-śṛṅgī vā || 10.6.37 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   37

इत्यसंहत-व्यूहाः ।। १०.६.३८ ।।
ityasaṃhata-vyūhāḥ || 10.6.38 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   38

रथ-उरस्यो हस्ति-कक्षोअश्व-पृष्ठोअरिष्टः ।। १०.६.३९ ।।
ratha-urasyo hasti-kakṣoaśva-pṛṣṭhoariṣṭaḥ || 10.6.39 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   39

पत्तयोअश्वा रथा हस्तिनश्चानुपृष्ठं अचलः ।। १०.६.४० ।।
pattayoaśvā rathā hastinaścānupṛṣṭhaṃ acalaḥ || 10.6.40 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   40

हस्तिनोअश्वा रथाः पत्तयश्चानुपृष्ठं अप्रतिहतः ।। १०.६.४१ ।।
hastinoaśvā rathāḥ pattayaścānupṛṣṭhaṃ apratihataḥ || 10.6.41 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   41

तेषां प्रदरं दृढकेन घातयेत् । दृढकं असह्येन । श्येनं चापेन । प्रतिष्ठं सुप्रतिष्ठेन । संजयं विजयेन । स्थूण-आकर्णं विशाल-विजयेन । पारिपतन्तकं सर्वतो-भद्रेण ।। १०.६.४२ ।।
teṣāṃ pradaraṃ dṛḍhakena ghātayet | dṛḍhakaṃ asahyena | śyenaṃ cāpena | pratiṣṭhaṃ supratiṣṭhena | saṃjayaṃ vijayena | sthūṇa-ākarṇaṃ viśāla-vijayena | pāripatantakaṃ sarvato-bhadreṇa || 10.6.42 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   42

दुर्जयेन सर्वान्प्रतिव्यूहेत ।। १०.६.४३ ।।
durjayena sarvānprativyūheta || 10.6.43 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   43

पत्त्य्-अश्व-रथ-द्विपानां पूर्वं पूर्वं उत्तरेण घातयेत् । हीन-अङ्गं अधिक-अङ्गेन चैति ।। १०.६.४४ ।।
patty-aśva-ratha-dvipānāṃ pūrvaṃ pūrvaṃ uttareṇa ghātayet | hīna-aṅgaṃ adhika-aṅgena caiti || 10.6.44 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   44

अङ्ग-दशकस्यएकः पतिः पतिकः । पतिक-दशकस्यएकः सेना-पतिः । तद्-दशकस्यएको नायक इति ।। १०.६.४५ ।।
aṅga-daśakasyaekaḥ patiḥ patikaḥ | patika-daśakasyaekaḥ senā-patiḥ | tad-daśakasyaeko nāyaka iti || 10.6.45 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   45

स तूर्य-घोष-ध्वज-पताकाभिर्व्यूह-अङ्गानां संज्ञाः स्थापयेदङ्ग-विभागे संघाते स्थाने गमने व्यावर्तने प्रहरणे च ।। १०.६.४६ ।।
sa tūrya-ghoṣa-dhvaja-patākābhirvyūha-aṅgānāṃ saṃjñāḥ sthāpayedaṅga-vibhāge saṃghāte sthāne gamane vyāvartane praharaṇe ca || 10.6.46 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   46

समे व्यूहे देश-काल-सार-योगात्सिद्धिः ।। १०.६.४७ ।।
same vyūhe deśa-kāla-sāra-yogātsiddhiḥ || 10.6.47 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   47

यन्त्रैरुपनिषद्-योगैस्तीक्ष्णैर्व्यासक्त-घातिभिः । ।। १०.६.४८अ ब ।।
yantrairupaniṣad-yogaistīkṣṇairvyāsakta-ghātibhiḥ | || 10.6.48a ba ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   48

मायाभिर्देव-सम्योगैः शकटैर्हस्ति-भीषणैः ।। १०.६.४८च्द् ।।
māyābhirdeva-samyogaiḥ śakaṭairhasti-bhīṣaṇaiḥ || 10.6.48cd ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   49

दूष्य-प्रकोपैर्गो-यूथैः स्कन्ध-आवार-प्रदीपनैः । ।। १०.६.४९अ ब ।।
dūṣya-prakopairgo-yūthaiḥ skandha-āvāra-pradīpanaiḥ | || 10.6.49a ba ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   50

कोटी-जघन-घातैर्वा दूत-व्यञ्जन-भेदनैः ।। १०.६.४९च्द् ।।
koṭī-jaghana-ghātairvā dūta-vyañjana-bhedanaiḥ || 10.6.49cd ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   51

दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः । ।। १०.६.५०अ ब ।।
durgaṃ dagdhaṃ hṛtaṃ vā te kopaḥ kulyaḥ samutthitaḥ | || 10.6.50a ba ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   52

शत्रुराटविको वा इति परस्यौद्वेगं आचरेत् ।। १०.६.५०च्द् ।।
śatrurāṭaviko vā iti parasyaudvegaṃ ācaret || 10.6.50cd ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   53

एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता । ।। १०.६.५१अ ब ।।
ekaṃ hanyānna vā hanyādiṣuḥ kṣipto dhanuṣmatā | || 10.6.51a ba ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   54

प्रज्ञानेन तु मतिः क्षिप्ता हन्याद्गर्भ-गतानपि ।। १०.६.५१च्द् ।।
prajñānena tu matiḥ kṣiptā hanyādgarbha-gatānapi || 10.6.51cd ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In