Artha Shastra

Dvitiya Adhikarana - Adhyaya 1

Formation of Villages

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
भूत-पूर्वं अभूत-पूर्वं वा जन-पदं पर-देश-अपवाहनेन स्व-देश-अभिष्यन्द-वमनेन वा निवेशयेत् ।। ०२.०१.०१ ।।
bhūta-pūrvaṃ abhūta-pūrvaṃ vā jana-padaṃ para-deśa-apavāhanena sva-deśa-abhiṣyanda-vamanena vā niveśayet || 02.01.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

शूद्र-कर्षक-प्रायं कुल-शत-अवरं पञ्च-कुल-शत-परं ग्रामं क्रोशद्-विक्रोश-सीमानं अन्योन्य-आरक्षं निवेशयेत् ।। ०२.०१.०२ ।।
śūdra-karṣaka-prāyaṃ kula-śata-avaraṃ pañca-kula-śata-paraṃ grāmaṃ krośad-vikrośa-sīmānaṃ anyonya-ārakṣaṃ niveśayet || 02.01.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

नली-शैल-वन-भृष्टि-दरी-सेतु-बन्ध-शमी-शाल्मली-क्षीर-वृक्षानन्तेषु सीम्नां स्थापयेत् ।। ०२.०१.०३ ।।
nalī-śaila-vana-bhṛṣṭi-darī-setu-bandha-śamī-śālmalī-kṣīra-vṛkṣānanteṣu sīmnāṃ sthāpayet || 02.01.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

अष्टशत-ग्राम्या मध्ये स्थानीयम् । चतुह्शत-ग्राम्या द्रोण-मुखम् । द्विशत-ग्राम्याः कार्वटिकम् । दश-ग्रामी-संग्रहेण संग्रहं स्थापयेत् ।। ०२.०१.०४ ।।
aṣṭaśata-grāmyā madhye sthānīyam | catuhśata-grāmyā droṇa-mukham | dviśata-grāmyāḥ kārvaṭikam | daśa-grāmī-saṃgraheṇa saṃgrahaṃ sthāpayet || 02.01.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

अन्तेष्वन्त-पाल-दुर्गाणि जन-पद-द्वाराण्यन्त-पाल-अधिष्ठितानि स्थापयेत् ।। ०२.०१.०५ ।।
anteṣvanta-pāla-durgāṇi jana-pada-dvārāṇyanta-pāla-adhiṣṭhitāni sthāpayet || 02.01.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

तेषां अन्तराणि वागुरिक-शबर-पुलिन्द-चण्डाल-अरण्य-चरा रक्षेयुः ।। ०२.०१.०६ ।।
teṣāṃ antarāṇi vāgurika-śabara-pulinda-caṇḍāla-araṇya-carā rakṣeyuḥ || 02.01.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

ऋत्विग्-आचार्य-पुरोहित-श्रोत्रियेभ्यो ब्रह्म-देयान्यदण्ड-कराण्यभिरूप-दायादकानि प्रयच्छेत् ०२.०१.०७अ ।।
ṛtvig-ācārya-purohita-śrotriyebhyo brahma-deyānyadaṇḍa-karāṇyabhirūpa-dāyādakāni prayacchet 02.01.07a ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

अध्यक्ष-संख्यायक-आदिभ्यो गोप-स्थानिक-अनीकस्थ-चिकित्सक-अश्व-दमक-जङ्घाकारिकेभ्यश्च विक्रय-आधान-वर्जानि ।। ०२.०१.०७ब ।।
adhyakṣa-saṃkhyāyaka-ādibhyo gopa-sthānika-anīkastha-cikitsaka-aśva-damaka-jaṅghākārikebhyaśca vikraya-ādhāna-varjāni || 02.01.07ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

करदेभ्यः कृत-क्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत् ।। ०२.०१.०८ ।।
karadebhyaḥ kṛta-kṣetrāṇyaikapuruṣikāṇi prayacchet || 02.01.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

अकृतानि कर्तृभ्यो नऽदेयानि ।। ०२.०१.०९ ।।
akṛtāni kartṛbhyo na'deyāni || 02.01.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

अकृषतां आछिद्यान्येभ्यः प्रयच्छेत् ।। ०२.०१.१० ।।
akṛṣatāṃ āchidyānyebhyaḥ prayacchet || 02.01.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

ग्राम-भृतक-वैदेहका वा कृषेयुः ।। ०२.०१.११ ।।
grāma-bhṛtaka-vaidehakā vā kṛṣeyuḥ || 02.01.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

अकृषन्तो वाअवहीनं दद्युः ।। ०२.०१.१२ ।।
akṛṣanto vāavahīnaṃ dadyuḥ || 02.01.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

धान्य-पशु-हिरण्यैश्चएताननुगृह्णीयात् ।। ०२.०१.१३ ।।
dhānya-paśu-hiraṇyaiścaetānanugṛhṇīyāt || 02.01.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

तान्यनु सुखेन दद्युः ।। ०२.०१.१४ ।।
tānyanu sukhena dadyuḥ || 02.01.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

अनुग्रह-परिहारौ चएतेब्भ्यः कोश-वृद्धि-करौ दद्यात् । कोश-उपघातकौ वर्जयेत् ।। ०२.०१.१५ ।।
anugraha-parihārau caetebbhyaḥ kośa-vṛddhi-karau dadyāt | kośa-upaghātakau varjayet || 02.01.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

अल्प-कोशो हि राजा पौर-जानपदानेव ग्रसते ।। ०२.०१.१६ ।।
alpa-kośo hi rājā paura-jānapadāneva grasate || 02.01.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

निवेश-सम-कालं यथा-आगतकं वा परिहारं दद्यात् ।। ०२.०१.१७ ।।
niveśa-sama-kālaṃ yathā-āgatakaṃ vā parihāraṃ dadyāt || 02.01.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

निवृत्त-परिहारान्पिताइवानुगृह्णीयात् ।। ०२.०१.१८ ।।
nivṛtta-parihārānpitāivānugṛhṇīyāt || 02.01.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

आकर-कर्म-अन्त-द्रव्य-हस्ति-वन-व्रज-वणिक्-पथ-प्रचारान्वारि-स्थल-पथ-पण्य-पत्तनानि च निवेशयेत् ।। ०२.०१.१९ ।।
ākara-karma-anta-dravya-hasti-vana-vraja-vaṇik-patha-pracārānvāri-sthala-patha-paṇya-pattanāni ca niveśayet || 02.01.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

सह-उदकं आहार्यौदकं वा सेतुं बन्धयेत् ।। ०२.०१.२० ।।
saha-udakaṃ āhāryaudakaṃ vā setuṃ bandhayet || 02.01.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

अन्येषां वा बध्नतां भूमि-मार्ग-वृक्ष-उपकरण-अनुग्रहं कुर्यात् । पुण्य-स्थान-आरामाणां च ।। ०२.०१.२१ ।।
anyeṣāṃ vā badhnatāṃ bhūmi-mārga-vṛkṣa-upakaraṇa-anugrahaṃ kuryāt | puṇya-sthāna-ārāmāṇāṃ ca || 02.01.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

सम्भूय-सेतु-बन्धादपक्रामतः कर्मकर-बलीवर्दाः कर्म कुर्युः ।। ०२.०१.२२ ।।
sambhūya-setu-bandhādapakrāmataḥ karmakara-balīvardāḥ karma kuryuḥ || 02.01.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

व्ययकर्मणि च भागी स्यात् । न चांशं लभेत ।। ०२.०१.२३ ।।
vyayakarmaṇi ca bhāgī syāt | na cāṃśaṃ labheta || 02.01.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

मत्स्य-प्लव-हरि-तपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ।। ०२.०१.२४ ।।
matsya-plava-hari-tapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet || 02.01.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

दास-आहितक-बन्धूनशृण्वतो राजा विनयं ग्राहयेत् ।। ०२.०१.२५ ।।
dāsa-āhitaka-bandhūnaśṛṇvato rājā vinayaṃ grāhayet || 02.01.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

बाल-वृद्ध-व्यसन्य्-अनाथांश्च राजा बिभृयात् । स्त्रियं अप्रजातां प्रजातायश्च पुत्रान् ।। ०२.०१.२६ ।।
bāla-vṛddha-vyasany-anāthāṃśca rājā bibhṛyāt | striyaṃ aprajātāṃ prajātāyaśca putrān || 02.01.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

बाल-द्रव्यं ग्राम-वृद्धा वर्धयेयुरा व्यवहार-प्रापणात् । देव-द्रव्यं च ।। ०२.०१.२७ ।।
bāla-dravyaṃ grāma-vṛddhā vardhayeyurā vyavahāra-prāpaṇāt | deva-dravyaṃ ca || 02.01.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

अपत्य-दारं माता-पितरौ भ्रातृऋनप्राप्त-व्यवहारान्भगिनीः कन्या विधवाश्चाबिभ्रतः शक्तिमतो द्वादश-पणो दण्डः । अन्यत्र पतितेभ्यः । अन्यत्र मातुः ।। ०२.०१.२८ ।।
apatya-dāraṃ mātā-pitarau bhrātṛṛnaprāpta-vyavahārānbhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśa-paṇo daṇḍaḥ | anyatra patitebhyaḥ | anyatra mātuḥ || 02.01.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

पुत्र-दारं अप्रतिविधाय प्रव्रजतः पूर्वः साहस-दण्डः । स्त्रियं च प्रव्राजयतः ।। ०२.०१.२९ ।।
putra-dāraṃ apratividhāya pravrajataḥ pūrvaḥ sāhasa-daṇḍaḥ | striyaṃ ca pravrājayataḥ || 02.01.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

लुप्त-व्यायामः प्रव्रजेदापृच्छ्य धर्मस्थान् ।। ०२.०१.३० ।।
lupta-vyāyāmaḥ pravrajedāpṛcchya dharmasthān || 02.01.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

अन्यथा नियम्येत ।। ०२.०१.३१ ।।
anyathā niyamyeta || 02.01.31 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

वानप्रस्थादन्यः प्रव्रजित-भावः । सजातादन्यः संघः । सामुत्थायिकादन्यः समय-अनुबन्धो वा नास्य जन-पदं उपनिविशेत ।। ०२.०१.३२ ।।
vānaprasthādanyaḥ pravrajita-bhāvaḥ | sajātādanyaḥ saṃghaḥ | sāmutthāyikādanyaḥ samaya-anubandho vā nāsya jana-padaṃ upaniviśeta || 02.01.32 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   33

न च तत्रऽरामा विहार-अर्था वा शालाः स्युः ।। ०२.०१.३३ ।।
na ca tatra'rāmā vihāra-arthā vā śālāḥ syuḥ || 02.01.33 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   34

नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलवा न कर्म-विघ्नं कुर्युः ।। ०२.०१.३४ ।।
naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlavā na karma-vighnaṃ kuryuḥ || 02.01.34 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   35

निराश्रयत्वाद्ग्रामाणां क्षेत्र-अभिरतत्वाच्च पुरुषाणां कोश-विष्टि-द्रव्य-धान्य-रस-वृद्धिर्भवति ।। ०२.०१.३५ ।।
nirāśrayatvādgrāmāṇāṃ kṣetra-abhiratatvācca puruṣāṇāṃ kośa-viṣṭi-dravya-dhānya-rasa-vṛddhirbhavati || 02.01.35 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   36

पर-चक्र-अटवी-ग्रस्तं व्याधि-दुर्भिक्ष-पीडितं । ०२.०१.३६अ ब ।।
para-cakra-aṭavī-grastaṃ vyādhi-durbhikṣa-pīḍitaṃ | 02.01.36a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   37

देशं परिहरेद्राजा व्यय-क्रीडाश्च वारयेत् ।। ०२.०१.३६च्द् ।।
deśaṃ pariharedrājā vyaya-krīḍāśca vārayet || 02.01.36cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   38

दण्ड-विष्टि-कर-आबाधै रक्षेदुपहतां कृषिं । ०२.०१.३७अ ब ।।
daṇḍa-viṣṭi-kara-ābādhai rakṣedupahatāṃ kṛṣiṃ | 02.01.37a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   39

स्तेन-व्याल-विष-ग्राहैर्व्याधिभिश्च पशु-व्रजान् ।। ०२.०१.३७च्द् ।।
stena-vyāla-viṣa-grāhairvyādhibhiśca paśu-vrajān || 02.01.37cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   40

वल्लभैः कार्मिकैः स्तेनैरन्त-पालैश्च पीडितं । ०२.०१.३८अ ब ।।
vallabhaiḥ kārmikaiḥ stenairanta-pālaiśca pīḍitaṃ | 02.01.38a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   41

शोधयेत्पशु-संघैश्च क्षीयमाणं वणिक्-पथं ।। ०२.०१.३८च्द् ।।
śodhayetpaśu-saṃghaiśca kṣīyamāṇaṃ vaṇik-pathaṃ || 02.01.38cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   42

एवं द्रव्य-द्वि-पवनं सेतु-बन्धं अथऽकरान् । ०२.०१.३९अ ब ।।
evaṃ dravya-dvi-pavanaṃ setu-bandhaṃ atha'karān | 02.01.39a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   43

रक्षेत्पूर्व-कृतान्राजा नवांश्चाभिप्रवर्तयेत् ।। ०२.०१.३९च्द् ।।
rakṣetpūrva-kṛtānrājā navāṃścābhipravartayet || 02.01.39cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In