Artha Shastra

Dvitiya Adhikarana - Adhyaya 10

The procedure of forming royal writs

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
शासने शासनं इत्याचक्षते ।। ०२.१०.०१ ।।
śāsane śāsanaṃ ityācakṣate || 02.10.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

शासन-प्रधाना हि राजानः । तन्-मूलत्वात्संधि-विग्रहयोः ।। ०२.१०.०२ ।।
śāsana-pradhānā hi rājānaḥ | tan-mūlatvātsaṃdhi-vigrahayoḥ || 02.10.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

तस्मादमात्य-सम्पदाउपेतः सर्व-समयविदाशु-ग्रन्थश्चारु-अक्षरो लेखन-वाचन-समर्थो लेखकः स्यात् ।। ०२.१०.०३ ।।
tasmādamātya-sampadāupetaḥ sarva-samayavidāśu-granthaścāru-akṣaro lekhana-vācana-samartho lekhakaḥ syāt || 02.10.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

सोअव्यग्र-मना राज्ञः संदेशं श्रुत्वा निश्चित-अर्थं लेखं विदध्यात्देश-ऐश्वर्य-वंश-नामधेय-उपचारं ईश्वरस्य । देश-नामधेय-उपचारं अनीश्वरस्य ।। ०२.१०.०४ ।।
soavyagra-manā rājñaḥ saṃdeśaṃ śrutvā niścita-arthaṃ lekhaṃ vidadhyātdeśa-aiśvarya-vaṃśa-nāmadheya-upacāraṃ īśvarasya | deśa-nāmadheya-upacāraṃ anīśvarasya || 02.10.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

जातिं कुलं स्थान-वयः-श्रुतानि कर्म-ऋद्धि-शीलान्यथ देश-कालौ । ।। ०२.१०.०५अ ब ।।
jātiṃ kulaṃ sthāna-vayaḥ-śrutāni karma-ṛddhi-śīlānyatha deśa-kālau | || 02.10.05a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

यौन-अनुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात्पुरुष-अनुरूपं ।। ०२.१०.०५च्द् ।।
yauna-anubandhaṃ ca samīkṣya kārye lekhaṃ vidadhyātpuruṣa-anurūpaṃ || 02.10.05cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

अर्थ-क्रमः सम्बन्धः परिपूर्णता माधुर्यं औदार्यं स्पष्टत्वं इति लेख-सम्पत् ।। ०२.१०.०६ ।।
artha-kramaḥ sambandhaḥ paripūrṇatā mādhuryaṃ audāryaṃ spaṣṭatvaṃ iti lekha-sampat || 02.10.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

तत्र यथावदनुपूर्व-क्रिया प्रधानस्यार्थस्य पूर्वं अभिनिवेश इत्यर्थ-क्रमः ।। ०२.१०.०७ ।।
tatra yathāvadanupūrva-kriyā pradhānasyārthasya pūrvaṃ abhiniveśa ityartha-kramaḥ || 02.10.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

प्रस्तुतस्यार्थस्यानुपरोधादुत्तरस्य विधानं आ-समाप्तेरिति सम्बन्धः ।। ०२.१०.०८ ।।
prastutasyārthasyānuparodhāduttarasya vidhānaṃ ā-samāpteriti sambandhaḥ || 02.10.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

अर्थ-पद-अक्षराणां अन्यून-अतिरिक्तता हेतु-उदाहरण-दृष्टान्तैरर्थ-उपवर्णनाअश्रान्त-पदताइति परिपूर्णता ।। ०२.१०.०९ ।।
artha-pada-akṣarāṇāṃ anyūna-atiriktatā hetu-udāharaṇa-dṛṣṭāntairartha-upavarṇanāaśrānta-padatāiti paripūrṇatā || 02.10.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

सुख-उपनीत-चारु-अर्थ-शब्द-अभिधानं माधुर्यं ।। ०२.१०.१० ।।
sukha-upanīta-cāru-artha-śabda-abhidhānaṃ mādhuryaṃ || 02.10.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

अग्राम्य-शब्द-अभिधानं औदार्यं ।। ०२.१०.११ ।।
agrāmya-śabda-abhidhānaṃ audāryaṃ || 02.10.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

प्रतीत-शब्द-प्रयोगः स्पष्टत्वं इति ।। ०२.१०.१२ ।।
pratīta-śabda-prayogaḥ spaṣṭatvaṃ iti || 02.10.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

अ-कार-आदयो वर्णास्त्रिषष्टिः ।। ०२.१०.१३ ।।
a-kāra-ādayo varṇāstriṣaṣṭiḥ || 02.10.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

वर्ण-संघातः पदं ।। ०२.१०.१४ ।।
varṇa-saṃghātaḥ padaṃ || 02.10.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

तच्चतुर्विधं नाम-आख्यात-उपसर्ग-निपाताश्चैति ।। ०२.१०.१५ ।।
taccaturvidhaṃ nāma-ākhyāta-upasarga-nipātāścaiti || 02.10.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

तत्र नाम सत्त्व-अभिधायि ।। ०२.१०.१६ ।।
tatra nāma sattva-abhidhāyi || 02.10.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

अविशिष्ट-लिङ्गं आख्यातं क्रिया-वाचि ।। ०२.१०.१७ ।।
aviśiṣṭa-liṅgaṃ ākhyātaṃ kriyā-vāci || 02.10.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

क्रिया-विशेषकाः प्र-आदय उपसर्गाः ।। ०२.१०.१८ ।।
kriyā-viśeṣakāḥ pra-ādaya upasargāḥ || 02.10.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

अव्ययाश्च-आदयो निपाताः ।। ०२.१०.१९ ।।
avyayāśca-ādayo nipātāḥ || 02.10.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

पद-समूहो वाक्यं अर्थ-परिसमाप्तौ ।। ०२.१०.२० ।।
pada-samūho vākyaṃ artha-parisamāptau || 02.10.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

एक-पद-अवरस्त्रि-पद-परः पर-पद-अर्थ-अनुपरोधेन वर्गः कार्यः ।। ०२.१०.२१ ।।
eka-pada-avarastri-pada-paraḥ para-pada-artha-anuparodhena vargaḥ kāryaḥ || 02.10.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

लेख-परिसंहरण-अर्थ इति-शब्दो वाचिकं अस्यैति च ।। ०२.१०.२२ ।।
lekha-parisaṃharaṇa-artha iti-śabdo vācikaṃ asyaiti ca || 02.10.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

निन्दा प्रशंसा पृच्छा च तथाआख्यानं अथार्थना । ।। ०२.१०.२३अ ब ।।
nindā praśaṃsā pṛcchā ca tathāākhyānaṃ athārthanā | || 02.10.23a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

प्रत्याख्यानं उपालम्भः प्रतिषेधोअथ चोदना ।। ०२.१०.२३च्द् ।।
pratyākhyānaṃ upālambhaḥ pratiṣedhoatha codanā || 02.10.23cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

सान्त्वं अभ्युपपत्तिश्च भर्त्सन-अनुनयौ तथा । ।। ०२.१०.२४अ ब ।।
sāntvaṃ abhyupapattiśca bhartsana-anunayau tathā | || 02.10.24a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः ।। ०२.१०.२४च्द् ।।
eteṣvarthāḥ pravartante trayodaśasu lekhajāḥ || 02.10.24cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

तत्राभिजन-शरीर-कर्मणां दोष-वचनं निन्दा ।। ०२.१०.२५ ।।
tatrābhijana-śarīra-karmaṇāṃ doṣa-vacanaṃ nindā || 02.10.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

गुण-वचनं एतेषां एव प्रशंसा ।। ०२.१०.२६ ।।
guṇa-vacanaṃ eteṣāṃ eva praśaṃsā || 02.10.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

कथं एतद् इति पृच्छा ।। ०२.१०.२७ ।।
kathaṃ etad iti pṛcchā || 02.10.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

एवम् इत्याख्यानं ।। ०२.१०.२८ ।।
evam ityākhyānaṃ || 02.10.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

देहि इत्यर्थना ।। ०२.१०.२९ ।।
dehi ityarthanā || 02.10.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

न प्रयच्छामि इति प्रत्याख्यानं ।। ०२.१०.३० ।।
na prayacchāmi iti pratyākhyānaṃ || 02.10.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   33

अननुरूपं भवतः इत्युपालम्भः ।। ०२.१०.३१ ।।
ananurūpaṃ bhavataḥ ityupālambhaḥ || 02.10.31 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   34

मा कार्षीः इति प्रतिषेधः ।। ०२.१०.३२ ।।
mā kārṣīḥ iti pratiṣedhaḥ || 02.10.32 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   35

इदं क्रियताम् इति चोदना ।। ०२.१०.३३ ।।
idaṃ kriyatām iti codanā || 02.10.33 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   36

योअहं स भवान् । यन्मम द्रव्यं तद्भवतः इत्युपग्रहः सान्त्वं ।। ०२.१०.३४ ।।
yoahaṃ sa bhavān | yanmama dravyaṃ tadbhavataḥ ityupagrahaḥ sāntvaṃ || 02.10.34 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   37

व्यसन-साहाय्यं अभ्युपपत्तिः ।। ०२.१०.३५ ।।
vyasana-sāhāyyaṃ abhyupapattiḥ || 02.10.35 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   38

सदोषं आयति-प्रदर्शनं अभिभर्त्सनं ।। ०२.१०.३६ ।।
sadoṣaṃ āyati-pradarśanaṃ abhibhartsanaṃ || 02.10.36 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   39

अनुनयस्त्रिविधोअर्थ-कृतावतिक्रमे पुरुष-आदि-व्यसने चैति ।। ०२.१०.३७ ।।
anunayastrividhoartha-kṛtāvatikrame puruṣa-ādi-vyasane caiti || 02.10.37 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   40

प्रज्ञापन-आज्ञा-परिदान-लेखास्तथा परीहार-निसृष्टि-लेखौ । ।। ०२.१०.३८अ ब ।।
prajñāpana-ājñā-paridāna-lekhāstathā parīhāra-nisṛṣṭi-lekhau | || 02.10.38a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   41

प्रावृत्तिकश्च प्रतिलेख एव सर्वत्रगश्चैति हि शासनानि ।। ०२.१०.३८च्द् ।।
prāvṛttikaśca pratilekha eva sarvatragaścaiti hi śāsanāni || 02.10.38cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   42

अनेन विज्ञापितं एवं आह तद्दीयतां चेद्यदि तत्त्वं अस्ति । ।। ०२.१०.३९अ ब ।।
anena vijñāpitaṃ evaṃ āha taddīyatāṃ cedyadi tattvaṃ asti | || 02.10.39a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   43

राज्ञः समीपे वर-कारं आह प्रज्ञापनाएषा विविधाउपदिष्टा ।। ०२.१०.३९च्द् ।।
rājñaḥ samīpe vara-kāraṃ āha prajñāpanāeṣā vividhāupadiṣṭā || 02.10.39cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   44

भर्तुराज्ञा भवेद्यत्र निग्रह-अनुग्रहौ प्रति । ।। ०२.१०.४०अ ब ।।
bharturājñā bhavedyatra nigraha-anugrahau prati | || 02.10.40a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   45

विशेषेण तु भृत्येषु तद्-आज्ञा-लेख-लक्षणं ।। ०२.१०.४०च्द् ।।
viśeṣeṇa tu bhṛtyeṣu tad-ājñā-lekha-lakṣaṇaṃ || 02.10.40cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   46

यथा-अर्ह-गुण-सम्युक्ता पूजा यत्रौपलक्ष्यते । ।। ०२.१०.४१अ ब ।।
yathā-arha-guṇa-samyuktā pūjā yatraupalakṣyate | || 02.10.41a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   47

अप्याधौ परिदाने वा भवतस्तावुपग्रहौ ।। ०२.१०.४१च्द् ।।
apyādhau paridāne vā bhavatastāvupagrahau || 02.10.41cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   48

जातेर्विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु । ।। ०२.१०.४२अ ब ।।
jāterviśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu | || 02.10.42a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   49

अनुग्रहो यो नृप्तेर्निदेशात्तज्-ज्ञः परीहार इति व्यवस्येत् ।। ०२ ।१०-४२च्द् ।।
anugraho yo nṛpternideśāttaj-jñaḥ parīhāra iti vyavasyet || 02 |10-42cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   50

निसृष्टिस्थाआपना कार्य-करणे वचने तथा । ।। ०२.१०.४३अ ब ।।
nisṛṣṭisthāāpanā kārya-karaṇe vacane tathā | || 02.10.43a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   51

एष वाचिक-लेखः स्याद्भवेन्नैसृष्टिकोअपि वा ।। ०२.१०.४३च्द् ।।
eṣa vācika-lekhaḥ syādbhavennaisṛṣṭikoapi vā || 02.10.43cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   52

विविधां दैव-सम्युक्तां तत्त्वजां चैव मानुषीं । ।। ०२.१०.४४अ ब ।।
vividhāṃ daiva-samyuktāṃ tattvajāṃ caiva mānuṣīṃ | || 02.10.44a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   53

द्वि-विधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति ।। ०२.१०.४४च्द् ।।
dvi-vidhāṃ tāṃ vyavasyanti pravṛttiṃ śāsanaṃ prati || 02.10.44cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   54

दृष्ट्वा लेखं यथा-तत्त्वं ततः प्रत्यनुभाष्य च । ।। ०२.१०.४५अ ब ।।
dṛṣṭvā lekhaṃ yathā-tattvaṃ tataḥ pratyanubhāṣya ca | || 02.10.45a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   55

प्रतिलेखो भवेत्कार्यो यथा राज-वचस्तथा ।। ०२.१०.४५च्द् ।।
pratilekho bhavetkāryo yathā rāja-vacastathā || 02.10.45cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   56

यत्रईश्वरांश्चाधिकृतांश्च राजा रक्षा-उपकारौ पथिक-अर्थं आह । ।। ०२.१०.४६अ ब ।।
yatraīśvarāṃścādhikṛtāṃśca rājā rakṣā-upakārau pathika-arthaṃ āha | || 02.10.46a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   57

सर्वत्रगो नाम भवेत्स मार्गे देशे च सर्वत्र च वेदितव्यः ।। ०२.१०.४६च्द् ।।
sarvatrago nāma bhavetsa mārge deśe ca sarvatra ca veditavyaḥ || 02.10.46cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   58

उपायाः साम-उपप्रदान-भेद-दण्डाः ।। ०२.१०.४७ ।।
upāyāḥ sāma-upapradāna-bheda-daṇḍāḥ || 02.10.47 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   59

तत्र साम पञ्चविधं गुण-संकीर्तनम् । सम्बन्ध-उपाख्यानम् । परस्पर-उपकार-संदर्शनम् । आयति-प्रदर्शनम् । आत्म-उपनिधानं इति ।। ०२.१०.४८ ।।
tatra sāma pañcavidhaṃ guṇa-saṃkīrtanam | sambandha-upākhyānam | paraspara-upakāra-saṃdarśanam | āyati-pradarśanam | ātma-upanidhānaṃ iti || 02.10.48 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   60

तत्राभिजन-शरीर-कर्म-प्रकृति-श्रुत-द्रव्य-आदीनां गुण-ग्रहणं प्रशंसा स्तुतिर्गुण-संकीर्तनं ।। ०२.१०.४९ ।।
tatrābhijana-śarīra-karma-prakṛti-śruta-dravya-ādīnāṃ guṇa-grahaṇaṃ praśaṃsā stutirguṇa-saṃkīrtanaṃ || 02.10.49 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   61

ज्ञाति-यौन-मौख-स्रौव-कुल-हृदय-मित्र-संकीर्तनं सम्बन्ध-उपाख्यानं ।। ०२.१०.५० ।।
jñāti-yauna-maukha-srauva-kula-hṛdaya-mitra-saṃkīrtanaṃ sambandha-upākhyānaṃ || 02.10.50 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   62

स्व-पक्ष-पर-पक्षयोरन्योन्य-उपकार-संकीर्तनं परस्पर-उपकार-संदर्शनं ।। ०२.१०.५१ ।।
sva-pakṣa-para-pakṣayoranyonya-upakāra-saṃkīrtanaṃ paraspara-upakāra-saṃdarśanaṃ || 02.10.51 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   63

अस्मिन्नेवं कृत इदं आवयोर्भवति इत्याशा-जननं आयति-प्रदर्शनं ।। ०२.१०.५२ ।।
asminnevaṃ kṛta idaṃ āvayorbhavati ityāśā-jananaṃ āyati-pradarśanaṃ || 02.10.52 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   64

योअहं स भवान् । यन्मम द्रव्यं तद्भवता स्व-कृत्येषु प्रयोज्यताम् इत्यात्म-उपनिधानं इति ।। ०२.१०.५३ ।।
yoahaṃ sa bhavān | yanmama dravyaṃ tadbhavatā sva-kṛtyeṣu prayojyatām ityātma-upanidhānaṃ iti || 02.10.53 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   65

उपप्रदानं अर्थ-उपकारः ।। ०२.१०.५४ ।।
upapradānaṃ artha-upakāraḥ || 02.10.54 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   66

शङ्का-जननं निर्भर्त्सनं च भेदः ।। ०२.१०.५५ ।।
śaṅkā-jananaṃ nirbhartsanaṃ ca bhedaḥ || 02.10.55 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   67

वधः परिक्लेशोअर्थ-हरणं दण्डः इति ।। ०२.१०.५६ ।।
vadhaḥ parikleśoartha-haraṇaṃ daṇḍaḥ iti || 02.10.56 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   68

अकान्तिर्व्याघातः पुनर्-उक्तं अपशब्दः सम्प्लव इति लेख-दोषः ।। ०२.१०.५७ ।।
akāntirvyāghātaḥ punar-uktaṃ apaśabdaḥ samplava iti lekha-doṣaḥ || 02.10.57 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   69

तत्र काल-पत्त्रकं अचारु-विषं अविराग-अक्षरत्वं अकान्तिः ।। ०२.१०.५८ ।।
tatra kāla-pattrakaṃ acāru-viṣaṃ avirāga-akṣaratvaṃ akāntiḥ || 02.10.58 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   70

पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः ।। ०२.१०.५९ ।।
pūrveṇa paścimasyānupapattirvyāghātaḥ || 02.10.59 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   71

उक्तस्याविशेषेण द्वितीयं उच्चारणं पुनर्-उक्तं ।। ०२.१०.६० ।।
uktasyāviśeṣeṇa dvitīyaṃ uccāraṇaṃ punar-uktaṃ || 02.10.60 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   72

लिङ्ग-वचन-काल-कारकाणां अन्यथा-प्रयोगोअपशब्दः ।। ०२.१०.६१ ।।
liṅga-vacana-kāla-kārakāṇāṃ anyathā-prayogoapaśabdaḥ || 02.10.61 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   73

अवर्गे वर्ग-करणं चावर्ग-क्रिया गुण-विपर्यासः सम्प्लवः इति ।। ०२.१०.६२ ।।
avarge varga-karaṇaṃ cāvarga-kriyā guṇa-viparyāsaḥ samplavaḥ iti || 02.10.62 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   74

सर्व-शास्त्राण्यनुक्रम्य प्रयोगं उपलभ्य च । ।। ०२.१०.६३अ ब ।।
sarva-śāstrāṇyanukramya prayogaṃ upalabhya ca | || 02.10.63a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   75

कौटिल्येन नर-इन्द्र-अर्थे शासनस्य विधिः कृतः ।। ०२.१०.६३च्द् ।।
kauṭilyena nara-indra-arthe śāsanasya vidhiḥ kṛtaḥ || 02.10.63cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   76

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In