Artha Shastra

Dvitiya Adhikarana - Adhyaya 12

Examination of Gems that are to be entered into the treasury

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
आकर-अध्यक्षः शुल्ब-धातु-शास्त्र-रस-पाक-मणि-रागज्ञस्तज्ज्ञ-सखो वा तज्-जात-कर्म-कर-उपकरण-सम्पन्नः किट्ट-मूष-अङ्गार-भस्म-लिङ्गं वाआकरं भूत-पूर्वं अभुत-पूर्वं वा भूमि-प्रस्तर-रस-धातुं अत्यर्थ-वर्ण-गौरवं उग्र-गन्ध-रसं परीक्षेत ।। ०२.१२.०१ ।।
ākara-adhyakṣaḥ śulba-dhātu-śāstra-rasa-pāka-maṇi-rāgajñastajjña-sakho vā taj-jāta-karma-kara-upakaraṇa-sampannaḥ kiṭṭa-mūṣa-aṅgāra-bhasma-liṅgaṃ vāākaraṃ bhūta-pūrvaṃ abhuta-pūrvaṃ vā bhūmi-prastara-rasa-dhātuṃ atyartha-varṇa-gauravaṃ ugra-gandha-rasaṃ parīkṣeta || 02.12.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

पर्वतानां अभिज्ञात-उद्देशानां बिल-गुह-उपत्यक-आलयन-गूढ-खातेष्वन्तः प्रस्यन्दिनो जम्बू-चूत-ताल-फल-पक्व-हरिद्रा-भेद-गुड(गूड?)-हरि-ताल-मनः-शिला-क्षौद्र-हिङ्गुलुक-पुण्डरीक-शुक-मयूर-पत्त्र-वर्णाः सवर्ण-उदक-ओषधि-पर्यन्ताश्चिक्कणा विशदा भारिकाश्च रसाः काञ्चनिकाः ।। ०२.१२.०२ ।।
parvatānāṃ abhijñāta-uddeśānāṃ bila-guha-upatyaka-ālayana-gūḍha-khāteṣvantaḥ prasyandino jambū-cūta-tāla-phala-pakva-haridrā-bheda-guḍa(gūḍa?)-hari-tāla-manaḥ-śilā-kṣaudra-hiṅguluka-puṇḍarīka-śuka-mayūra-pattra-varṇāḥ savarṇa-udaka-oṣadhi-paryantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ || 02.12.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

अप्सु निष्ठ्यूतास्तैलवद्-विसर्पिणः षङ्क-मल-ग्राहिणश्च ताम्र-रूप्ययोः शतादुपरि वेद्धारः ।। ०२.१२.०३ ।।
apsu niṣṭhyūtāstailavad-visarpiṇaḥ ṣaṅka-mala-grāhiṇaśca tāmra-rūpyayoḥ śatādupari veddhāraḥ || 02.12.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

तत्-प्रतिरूपकं उग्र-गन्ध-रसं शिला-जतु विद्यात् ।। ०२.१२.०४ ।।
tat-pratirūpakaṃ ugra-gandha-rasaṃ śilā-jatu vidyāt || 02.12.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

पीतकास्-ताम्रकास्ताम्र-पीतका वा भूमि-प्रस्तर-धातवो भिन्ना नील-राजीवन्तो मुद्ग-माष-कृसर-वर्णा वा दधि-बिन्दु-पिण्ड-चित्रा हरिद्रा-हरीतकी-पद्म-पत्त्र-शैवल-यकृत्-प्लीह-अनवद्य-वर्णा भिन्नाश्चुञ्चु-वालुक-आलेखा-बिन्दु-स्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तस्ताप्यमाना न भिद्यन्ते बहु-फेन-धूमाश्च सुवर्ण-धातवः प्रतीवाप-अर्थास् ताम्र-रूप्य-वेधनाः ।। ०२.१२.०५ ।।
pītakās-tāmrakāstāmra-pītakā vā bhūmi-prastara-dhātavo bhinnā nīla-rājīvanto mudga-māṣa-kṛsara-varṇā vā dadhi-bindu-piṇḍa-citrā haridrā-harītakī-padma-pattra-śaivala-yakṛt-plīha-anavadya-varṇā bhinnāścuñcu-vāluka-ālekhā-bindu-svastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahu-phena-dhūmāśca suvarṇa-dhātavaḥ pratīvāpa-arthās tāmra-rūpya-vedhanāḥ || 02.12.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

शङ्ख-कर्पूर-स्फटिक-नव-नीत-कपोत-पारावत-विमलक-मयूर-ग्रीवा-वर्णाः सस्यक-गोमेदक-गुड-मत्स्यण्डिका-वर्णाः कोविदार-पद्म-पाटलीक-लाय-क्षौम-अतसी-पुष्प-वर्णाः ससीसाः स-अञ्जना विस्रा भिन्नाः श्वेत-आभाः कृष्णाः कृष्ण-आभाः श्वेताः सर्वे वा लेखा-बिन्दु-चित्रा मृदवो ध्मायमाना न स्फुटन्ति बहु-फेन-धूमाश्च रूप्य-धातवः ।। ०२.१२.०६ ।।
śaṅkha-karpūra-sphaṭika-nava-nīta-kapota-pārāvata-vimalaka-mayūra-grīvā-varṇāḥ sasyaka-gomedaka-guḍa-matsyaṇḍikā-varṇāḥ kovidāra-padma-pāṭalīka-lāya-kṣauma-atasī-puṣpa-varṇāḥ sasīsāḥ sa-añjanā visrā bhinnāḥ śveta-ābhāḥ kṛṣṇāḥ kṛṣṇa-ābhāḥ śvetāḥ sarve vā lekhā-bindu-citrā mṛdavo dhmāyamānā na sphuṭanti bahu-phena-dhūmāśca rūpya-dhātavaḥ || 02.12.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

सर्व-धातूनां गौरव-वृद्धौ सत्त्व-वृद्धिः ।। ०२.१२.०७ ।।
sarva-dhātūnāṃ gaurava-vṛddhau sattva-vṛddhiḥ || 02.12.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

तेषां अशुद्धा मूढ-गर्भा वा तीक्ष्ण-मूत्र-क्षर-भाविता राज-वृक्ष-वट-पीलु-गो-पित्त-रोचना-महिष-खर-करभ-मूत्र-लेण्ड-पिण्ड-बद्धास्तत्-प्रतीवापास्तद्-अवलेपा वा विशुद्धाः स्रवन्ति ।। ०२.१२.०८ ।।
teṣāṃ aśuddhā mūḍha-garbhā vā tīkṣṇa-mūtra-kṣara-bhāvitā rāja-vṛkṣa-vaṭa-pīlu-go-pitta-rocanā-mahiṣa-khara-karabha-mūtra-leṇḍa-piṇḍa-baddhāstat-pratīvāpāstad-avalepā vā viśuddhāḥ sravanti || 02.12.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

यव-माष-तिल-पलाश-पीलु-क्षारैर्-गो-क्षीर-अज-क्षीरैर्वा कदली-वज्र-कन्द-प्रतीवपो मार्दव-करः ।। ०२.१२.०९ ।।
yava-māṣa-tila-palāśa-pīlu-kṣārair-go-kṣīra-aja-kṣīrairvā kadalī-vajra-kanda-pratīvapo mārdava-karaḥ || 02.12.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

मधु-मधुकं अजा-पयः सतैलं घृत-गुड-किण्व-युतं सकन्दलीकं । ।। ०२.१२.१०अ ब ।।
madhu-madhukaṃ ajā-payaḥ satailaṃ ghṛta-guḍa-kiṇva-yutaṃ sakandalīkaṃ | || 02.12.10a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

यदपि शत-सहस्रधा विभिन्नं भवति मृदु त्रिभिरेव तन्-निषेकैः ।। ०२.१२.१०च्द् ।।
yadapi śata-sahasradhā vibhinnaṃ bhavati mṛdu tribhireva tan-niṣekaiḥ || 02.12.10cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

गो-दन्त-शृङ्ग-प्रतीवापो मृदु-स्तम्भनः ।। ०२.१२.११ ।।
go-danta-śṛṅga-pratīvāpo mṛdu-stambhanaḥ || 02.12.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

भारिकः स्निग्धो मृदुश्च प्रस्तर-धातुर्भूमि-भागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्र-धातुः ।। ०२.१२.१२ ।।
bhārikaḥ snigdho mṛduśca prastara-dhāturbhūmi-bhāgo vā piṅgalo haritaḥ pāṭalo lohito vā tāmra-dhātuḥ || 02.12.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

काक-मोचकः कपोत-रोचना-वर्णः श्वेत-राजि-नद्धो वा विस्रः सीस-धातुः ।। ०२.१२.१३ ।।
kāka-mocakaḥ kapota-rocanā-varṇaḥ śveta-rāji-naddho vā visraḥ sīsa-dhātuḥ || 02.12.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

ऊषर-कर्बुरः पक्व-लोष्ठ-वर्णो वा त्रपु-धातुः ।। ०२.१२.१४ ।।
ūṣara-karburaḥ pakva-loṣṭha-varṇo vā trapu-dhātuḥ || 02.12.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

खरुम्बः पाण्डु-रोहितः सिन्दु-वार-पुष्प-वर्णो वा तीक्ष्ण-धातुः ।। ०२.१२.१५ ।।
kharumbaḥ pāṇḍu-rohitaḥ sindu-vāra-puṣpa-varṇo vā tīkṣṇa-dhātuḥ || 02.12.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

काक-अण्ड-भुज-पत्त्र-वर्णो वा वैकृन्तक-धातुः ।। ०२.१२.१६ ।।
kāka-aṇḍa-bhuja-pattra-varṇo vā vaikṛntaka-dhātuḥ || 02.12.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

अच्छः स्निग्धः सप्रभो घोषवान्शीतस्तीव्रस्तनु-रागश्च मणि-धातुः ।। ०२.१२.१७ ।।
acchaḥ snigdhaḥ saprabho ghoṣavānśītastīvrastanu-rāgaśca maṇi-dhātuḥ || 02.12.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

धातु-समुत्थं तज्-जात-कर्म-अन्तेषु प्रयोजयेत् ।। ०२.१२.१८ ।।
dhātu-samutthaṃ taj-jāta-karma-anteṣu prayojayet || 02.12.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

कृत-भाण्ड-व्यवहारं एक-मुखम् । अत्ययं चान्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणां स्थापयेत् ।। ०२.१२.१९ ।।
kṛta-bhāṇḍa-vyavahāraṃ eka-mukham | atyayaṃ cānyatra kartṛ-kretṛ-vikretṛṛṇāṃ sthāpayet || 02.12.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

आकरिकं अपहरन्तं अष्ट-गुणं दापयेदन्यत्र रत्नेभ्यः ।। ०२.१२.२० ।।
ākarikaṃ apaharantaṃ aṣṭa-guṇaṃ dāpayedanyatra ratnebhyaḥ || 02.12.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

स्तेनं अनिसृष्ट-उपजीविनं च बद्धं कर्म कारयेत् । दण्ड-उपकारिणं च ।। ०२.१२.२१ ।।
stenaṃ anisṛṣṭa-upajīvinaṃ ca baddhaṃ karma kārayet | daṇḍa-upakāriṇaṃ ca || 02.12.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

व्यय-क्रिया-भारिकं आअकरं भागेन प्रक्रयेण वा दद्यात् । लाघविकं आत्मना कारयेत् ।। ०२.१२.२२ ।।
vyaya-kriyā-bhārikaṃ āakaraṃ bhāgena prakrayeṇa vā dadyāt | lāghavikaṃ ātmanā kārayet || 02.12.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

लोह-अध्यक्षस्ताम्र-सीस-त्रपु-वैकृन्त-कार-कूट-वृत्त-कंस-ताल-लोह-कर्म-अन्तान्कारयेत् । लोह-भाण्ड-व्यवहारं च ।। ०२.१२.२३ ।।
loha-adhyakṣastāmra-sīsa-trapu-vaikṛnta-kāra-kūṭa-vṛtta-kaṃsa-tāla-loha-karma-antānkārayet | loha-bhāṇḍa-vyavahāraṃ ca || 02.12.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

लक्षण-अध्यक्षश्चतुर्-भाग-ताम्रं रूप्य-रूपं तीक्ष्ण-त्रपु-सीस-अञ्जनानां अन्यतम-माष-बीज-युक्तं कारयेत् पणं अर्ध-पणं पादम् । अष्ट-भागं इति । पाद-आजीवं ताम्र-रूपं माषकं अर्ध-माषकं काकणीम् अर्ध-काकणीं इति ।। ०२.१२.२४ ।।
lakṣaṇa-adhyakṣaścatur-bhāga-tāmraṃ rūpya-rūpaṃ tīkṣṇa-trapu-sīsa-añjanānāṃ anyatama-māṣa-bīja-yuktaṃ kārayet paṇaṃ ardha-paṇaṃ pādam | aṣṭa-bhāgaṃ iti | pāda-ājīvaṃ tāmra-rūpaṃ māṣakaṃ ardha-māṣakaṃ kākaṇīm ardha-kākaṇīṃ iti || 02.12.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

रूप-दर्शकः पण-यात्रां व्यावहारिकीं कोश-प्रवेश्यां च स्थापयेत् ।। ०२.१२.२५ ।।
rūpa-darśakaḥ paṇa-yātrāṃ vyāvahārikīṃ kośa-praveśyāṃ ca sthāpayet || 02.12.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

रूपिकं अष्टकं शतम् । पञ्चकं शतं व्याजीम् । पारीक्षिकं अष्ट-भागिकम् । शतम् । पञ्च-विंशति-पणं अत्ययं च अन्यत्र-कर्तृ-क्रेतृ-विक्रेतृ-परीक्षितृभ्यः ।। ०२.१२.२६ ।।
rūpikaṃ aṣṭakaṃ śatam | pañcakaṃ śataṃ vyājīm | pārīkṣikaṃ aṣṭa-bhāgikam | śatam | pañca-viṃśati-paṇaṃ atyayaṃ ca anyatra-kartṛ-kretṛ-vikretṛ-parīkṣitṛbhyaḥ || 02.12.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

खन्य्-अध्यक्षः शङ्ख-वज्र-मणि-मुक्ता-प्रवाल-क्षार-कर्म-अन्तान्कारयेत् । पणन-व्यवहारं च ।। ०२.१२.२७ ।।
khany-adhyakṣaḥ śaṅkha-vajra-maṇi-muktā-pravāla-kṣāra-karma-antānkārayet | paṇana-vyavahāraṃ ca || 02.12.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

लवण-अध्यक्षः पाक-मुक्तं लवण-भागं प्रक्रयं च यथा-कालं संगृह्णीयाद् । विक्रयाच्च मूल्यं रूपं व्याजीं च ।। ०२.१२.२८ ।।
lavaṇa-adhyakṣaḥ pāka-muktaṃ lavaṇa-bhāgaṃ prakrayaṃ ca yathā-kālaṃ saṃgṛhṇīyād | vikrayācca mūlyaṃ rūpaṃ vyājīṃ ca || 02.12.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

आगन्तु-लवणं षड्-भागं दद्यात् ।। ०२.१२.२९ ।।
āgantu-lavaṇaṃ ṣaḍ-bhāgaṃ dadyāt || 02.12.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

दत्त-भाग-विभागस्य विक्रयः । पञ्चकं शतं व्याजीं रूपं रूपिकं च ।। ०२.१२.३० ।।
datta-bhāga-vibhāgasya vikrayaḥ | pañcakaṃ śataṃ vyājīṃ rūpaṃ rūpikaṃ ca || 02.12.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

क्रेता शुल्कं राज-पण्यच्-छेद-अनुरूपं च वैधरणं दद्यात् । अन्यत्र क्रेता षट्-छतं अत्ययं च ।। ०२.१२.३१ ।।
kretā śulkaṃ rāja-paṇyac-cheda-anurūpaṃ ca vaidharaṇaṃ dadyāt | anyatra kretā ṣaṭ-chataṃ atyayaṃ ca || 02.12.31 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

विलवणं उत्तमं दण्डं दद्याद् । अनिषृष्ट-उपजीवी चान्यत्र वानप्रस्थेभ्यः ।। ०२.१२.३२ ।।
vilavaṇaṃ uttamaṃ daṇḍaṃ dadyād | aniṣṛṣṭa-upajīvī cānyatra vānaprasthebhyaḥ || 02.12.32 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   33

श्रोत्रियास्तपस्विनो विष्टयश्च भक्त-लवणं हरेयुः ।। ०२.१२.३३ ।।
śrotriyāstapasvino viṣṭayaśca bhakta-lavaṇaṃ hareyuḥ || 02.12.33 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   34

अतोअन्यो लवण-क्षार-वर्गः शुल्कं दद्यात् ।। ०२.१२.३४ ।।
atoanyo lavaṇa-kṣāra-vargaḥ śulkaṃ dadyāt || 02.12.34 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   35

एवं मूल्यं च भागं च व्याजीं परिघं अत्ययं । ।। ०२.१२.३५अ ब ।।
evaṃ mūlyaṃ ca bhāgaṃ ca vyājīṃ parighaṃ atyayaṃ | || 02.12.35a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   36

शुल्कं वैधरणं दण्डं रूपं रूपिकं एव च ।। ०२.१२.३५च्द् ।।
śulkaṃ vaidharaṇaṃ daṇḍaṃ rūpaṃ rūpikaṃ eva ca || 02.12.35cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   37

खनिभ्यो द्वादश-विधं धातुं पण्यं च संहरेत् । ।। ०२.१२.३६अ ब ।।
khanibhyo dvādaśa-vidhaṃ dhātuṃ paṇyaṃ ca saṃharet | || 02.12.36a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   38

एवं सर्वेषु पण्येषु स्थापयेन्मुख-संग्रहं ।। ०२.१२.३६च्द् ।।
evaṃ sarveṣu paṇyeṣu sthāpayenmukha-saṃgrahaṃ || 02.12.36cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   39

आकर-प्रभः कोशः कोशाद्दण्डः प्रजायते । ।। ०२.१२.३७अ ब ।।
ākara-prabhaḥ kośaḥ kośāddaṇḍaḥ prajāyate | || 02.12.37a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   40

पृथिवी कोश-दण्डाभ्यां प्राप्यते कोश-भूषणा ।। ०२.१२.३७च्द् ।।
pṛthivī kośa-daṇḍābhyāṃ prāpyate kośa-bhūṣaṇā || 02.12.37cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In